12---vyAvahArikii-shikShikA/hanti-ghnanti: Difference between revisions

m
Protected "हन्ति/घ्नन्ति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "हन्ति/घ्नन्ति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by one other user not shown)
Line 1:
'''<big>विषयः--''' '''{{DISPLAYTITLE:हन्ति/घ्नन्ति'''</big> }}
'''<big>विषयः--''' '''<u>हन्ति/घ्नन्ति</u>'''</big>
 
 
 
<big>'''प्रश्नः'''</big>
 
<big>"दुर्जनाः प्राणिनं हन्ति" , "दुर्जनाः प्राणिनं घ्नन्ति", "दुर्जनः प्राणिनं हन्ति" -- एषु प्रयोगेषु कः प्रयोगः साधुः ?</big>
 
 
'''<big>उत्तरम्</big>'''
 
<big>"दुर्जनः प्राणिनं हन्ति", "दुर्जनाः प्राणिनं घ्नन्ति" -- इमौ द्वौ प्रयोगौ साधू स्तः |</big>
 
<big>- हन्-धातुः अदादिगणीयः | अदादिगणे कर्त्रर्थे सार्वधातुकप्रत्यये परे '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन सूत्रेण धातुतः विहितस्य शपः लुक्, नाम शपः लोपः भवति |</big>
page_and_link_managers, Administrators
5,072

edits