12---vyAvahArikii-shikShikA/matapitaraumatrpitarau: Difference between revisions

no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1:
'''<big>विषयः - मातापितरौ / मातृपितरौ</big>'''
<please replace this with content from corresponding Google Sites page>
 
<big>'''प्रश्नः'''</big>
 
<big>"मातापितरौ आगच्छतः" उत "मातृपितरौ आगच्छतः" -- तयोः कः साधुः ?</big>
 
<big>'''उत्तरम्'''</big>
 
<big>"मातापितरौ आगच्छतः" इत्येव साधुः प्रयोगः |</big>
 
<big>- माता च पिता च, मातापितरौ इति लोके प्रसिद्धः द्वन्द्वसमासः | अस्मिन् माता पूर्वपदं, पिता उत्तरपदं च |</big>
 
<big>- यथा, हरिहरौ | अस्य हरिश्च हरश्च इति लौकिकविग्रहः | हरि सुँ + हर सुँ इति अलौकिकविग्रहः |</big>
 
<big>- समासप्रक्रियायाम् अलौकिकविग्रहे स्थितस्य अवयवसमुदायस्य, "हरि सुँ + हर सुँ" इत्यस्य समाससंज्ञा प्रातिपदिकसंज्ञा च विधीयते |</big>
 
<big>- समासस्य सामान्यनियमः अस्ति यत्‌ समासे अन्तर्भूतानां सुबन्तानां सुपः लुक् भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन |</big>
 
<big>- हरि सुँ + हर सुँ इति समासः | अस्य प्रातिपदिकत्वात् '''सुपो धातुप्रातिपदिकयोः''' इत्यनेन सुपः लुक्, हरि सुँ + हर सुँ '''→''' हरि + हर इति |</big>
 
<big>- हरि + हर '''→''' हरिहर इति | अस्मात् प्रातिपदिकसंज्ञकात् समासात् विभक्तिविहिते समस्तपदस्य विभक्तिसहितं रूपं भवति |</big>
 
<big>- हरिहर इति प्रातिपदिकं निमित्तीकृत्य यदा द्वित्वविवक्षायां विभक्तिः विधीयते हरिहरौ इति समस्तपदम् |</big>
 
<big>- इमं नियमम् अनुसृत्य, माता च पिता च मातृपितरौ इति किमर्थं न स्यात्, अपि तु मातापितरौ इति प्रश्नः उदेति | प्रश्नस्य समाधानम् अग्रे |</big>
 
<big>- 'माता च पिता च' इत्यस्य '''चार्थे द्वन्द्वः''' (२.२.२९) इत्यनेन द्वन्द्वसमासः | मातृ सुँ + पितृ सुँ इति द्वन्द्वार्थे अलौकिकविग्रहः | - '''आनङ् ऋतो द्वन्द्वे''' इत्यनेन विद्यायोनिसम्बन्धवाचकऋदन्तानां द्वन्दे 'आनङ्' इति आदेशः भवति पूर्वपदस्य | अतः मातृ इत्यस्य आनङ् आदेशः |</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits