12---vyAvahArikii-shikShikA/naike-anekeananyah-nanyahityadayahprayogah: Difference between revisions

m
Protected "नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by one other user not shown)
Line 1:
{{DISPLAYTITLE:नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः}}
<please replace this with content from corresponding Google Sites page>
'''<big>विषयः'''—''' <u>नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः</u>'''</big>
 
 
<big>'''<u>प्रश्नः</u>'''</big>
 
<big>"वने अनेके वृक्षाः सन्ति" उत "वने नैके वृक्षाः सन्ति" ? कः प्रयोगः साधुः ?</big>
 
 
 
<big>'''<u>उत्तरम्</u>'''</big>
 
<big>"वने अनेके वृक्षाः सन्ति" वा "वने नैके वृक्षाः सन्ति" उभयथा अपि प्रयोगः साधुः |</big>
 
 
 
<big>- व्यावहारिके विद्वन्मुखात् असकृत् श्रूयन्ते नान्यः-अनन्यः, नैके-अनेके, नाश्वः-अनश्वः इत्यादयः प्रयोगाः | कथमत्र व्यवस्था इति पश्येम |</big>
 
<big>- नान्यः, नैके, नाश्वः इत्यादिषु प्रयोगेषु 'न' इति निषेधार्थकम् अव्ययम् | तस्माद् अचि परे सवर्णदीर्घादिषु कृतेषु एवं रूपाणि भवन्ति |</big>
 
<big>- अनन्यः, अनेके, अनश्वः इत्यादिषु 'नञ्' इति निषेधार्थकम् अव्ययम् नञ्तत्पुरुषसमासः च |</big>
 
<big>- नञ् + अन्य इत्यस्यां दशायां '''नलोपो नञः''' (६.३.७३) इत्यनेन सूत्रेण नलोपे अ + अन्य |</big>
 
<big>- तदा '''तस्मान् नुडचि''' (६.३.७४) इत्यनेन नुडागमे अ + नुट् + अन्य |</big>
 
<big>- उकारटकारयोः इत्संज्ञायां लोपे अ + न् + अन्य -> अनन्य इति रूपम् |</big>
 
<big>- नान्यः, अनन्यः उभयोरर्थे नास्ति भेदः | समासकार्ये उभयोर्मध्ये भेदः भवति |</big>
 
<big>- 'न' अव्यये समासो भवति | '''सह सुपा''' (२.१.४) इत्यनेन सूत्रेण केवलसमासः | नान्य इति समस्तप्रयोगः |</big>
 
<big>- 'नञ' अव्यये समासो भवति | सः नञ्तत्पुरुषसमासः अस्ति | अनन्य इति समस्तप्रयोगः |</big>
 
<big>- नञ्तत्पुरुषे नकारस्य लोपः नुडागमश्च भवति | परन्तु 'न' इति अव्ययेन समासे कृते तथा न भवति |</big>
page_and_link_managers, Administrators
5,072

edits