12---vyAvahArikii-shikShikA/nidritavannidranavan: Difference between revisions

m
Protected "निद्रितवान्/निद्राणवान्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "निद्रितवान्/निद्राणवान्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(3 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:निद्रितवान्/निद्राणवान्}}
<big>'''विषयः—'''  '''<u>निद्रितवान्/निद्राणवान्</u>'''</big>
 
'''<big>प्रश्नः</big>'''<big>सः निद्राणवान् इति प्रयोक्तव्यम् उत सः निद्रितवान् ?</big>'''<big>उत्तरम्</big>'''<big>निद्राणवान् इत्येव साधुः प्रयिगः भवति ।</big><big>नि-उपसर्गपूर्वकः द्रा-धातोः तन्द्रा अर्थः । अस्मात् धातोः कर्तर्थे भूतकाले क्तवतु प्रत्यये योजिते निद्रा + क्तवतु इति |</big><big>इत्संज्ञानां लोपानन्तरं निद्रा + तवत् | द्रा-धातुः अनिट् | तस्य अनिट्त्वात् इडागमो न भवति इत्यनेन निद्रा + तवत् इत्येव भवति |</big><big>द्रा-धातोः अन्ते आकाराः अतः अस्य धातोः आकारान्तत्वम्  | द्रा-धातोः आदौ संयोगश्च अतः अस्य संयोगादित्वम् |</big><big>'''हलोsनन्तराः संयोगः''' इत्यनेन सूत्रेण संयोगः नाम द्वयोः व्यञ्जनयोः साक्षात्‌ मेलनम् | मध्ये स्वरः न भवति | यथा द् + र् + आ |</big><big>द्रा-धातुः यणवान् च | यण् अर्थात् यण् प्रत्याहारः | य व र ल इति वर्णाः तस्मिन् अन्तर्भूताः | द्रा-धातौ यण् प्रत्याहारस्य एकः सदस्यः रकारः अन्तर्भूतः |</big><big>अतः द्रा-धातोः यणवत्त्वम् च |</big><big>द्रा-धातोः आकारान्तत्वात् संयोगादित्वात् यणवत्त्वाच्च '''संयोगादेर्धातोर्यण्वतः''' इति सूत्रेण निष्ठातस्य नः | नाम क्तवतुप्रत्यये विद्यमानस्य तकारस्य स्थाने नकारादेशः|</big><big>'''क्तक्तवतू निष्ठा''' इति सूत्रेण क्तप्रत्ययस्य क्तवतुप्रत्ययस्य च निष्ठासंज्ञा | निष्ठाप्रत्ययस्य यः तकारः तस्य तकारस्य स्थाने नकारः '''संयोगादेर्धातोर्यण्वतः''' सूत्रेण |</big><big>अस्मात् सूत्रात् निद्रा + नवत् इति भवति | निद्रा + तवत् -> निद्रा + नवत् |</big>
 
 
<big>'''रषाभ्यां नो णः समानपदे''' इति सूत्रेण नस्य णत्वे कृते निद्रा + णवत् इति भवति | निद्रा + नवत् -> निद्रा + णवत् |</big><big>तदा निद्राणवत् इति क्तवतुप्रत्ययान्तं प्रातिपदिकं सिद्धम् | अस्य पुंलिङ्गे प्रथपुरुषैकवचने निद्राणवान् इति रूपम् ।</big><big>निद्रितवान् इति प्रयोगः व्याकरणदिशा असाधुः | तथैव निद्रितः अपि असाधुः प्रयोगः | निद्राणवान्, निद्राणः इत्येव साधू भवतः|</big>'''<big>सोपानानि:</big>'''<big>निद्रा + तवत्  --->  (संयोगादेर्धातोर्यण्वतः)निद्रा + नवत्  --->  (रषाभ्यां नो णः समानपदे)निद्रा + णवत्  --->  निद्राणवत्</big>
'''<big><u>प्रश्नः</u></big>'''
 
<big>सः निद्राणवान् इति प्रयोक्तव्यम् उत सः निद्रितवान् ?</big>
 
 
 
'''<big><u>उत्तरम्</u></big>'''
 
'''<big>प्रश्नः</big>'''<big>सः निद्राणवान् इति प्रयोक्तव्यम् उत सः निद्रितवान् ?</big>'''<big>उत्तरम्</big>'''<big>निद्राणवान् इत्येव साधुः प्रयिगः भवति ।</big><big>नि-उपसर्गपूर्वकः द्रा-धातोः तन्द्रा अर्थः । अस्मात् धातोः कर्तर्थे भूतकाले क्तवतु प्रत्यये योजिते निद्रा + क्तवतु इति |</big><big>इत्संज्ञानां लोपानन्तरं निद्रा + तवत् | द्रा-धातुः अनिट् | तस्य अनिट्त्वात् इडागमो न भवति इत्यनेन निद्रा + तवत् इत्येव भवति |</big><big>द्रा-धातोः अन्ते आकाराः अतः अस्य धातोः आकारान्तत्वम्  | द्रा-धातोः आदौ संयोगश्च अतः अस्य संयोगादित्वम् |</big><big>'''हलोsनन्तराः संयोगः''' इत्यनेन सूत्रेण संयोगः नाम द्वयोः व्यञ्जनयोः साक्षात्‌ मेलनम् | मध्ये स्वरः न भवति | यथा द् + र् + आ |</big><big>द्रा-धातुः यणवान् च | यण् अर्थात् यण् प्रत्याहारः | य व र ल इति वर्णाः तस्मिन् अन्तर्भूताः | द्रा-धातौ यण् प्रत्याहारस्य एकः सदस्यः रकारः अन्तर्भूतः |</big><big>अतः द्रा-धातोः यणवत्त्वम् च |</big><big>द्रा-धातोः आकारान्तत्वात् संयोगादित्वात् यणवत्त्वाच्च '''संयोगादेर्धातोर्यण्वतः''' इति सूत्रेण निष्ठातस्य नः | नाम क्तवतुप्रत्यये विद्यमानस्य तकारस्य स्थाने नकारादेशः|</big><big>'''क्तक्तवतू निष्ठा''' इति सूत्रेण क्तप्रत्ययस्य क्तवतुप्रत्ययस्य च निष्ठासंज्ञा | निष्ठाप्रत्ययस्य यः तकारः तस्य तकारस्य स्थाने नकारः '''संयोगादेर्धातोर्यण्वतः''' सूत्रेण |</big><big>अस्मात् सूत्रात् निद्रा + नवत् इति भवति | निद्रा + तवत् -> निद्रा + नवत् |</big>
 
 
 
<big>'''रषाभ्यां नो णः समानपदे''' इति सूत्रेण नस्य णत्वे कृते निद्रा + णवत् इति भवति | निद्रा + नवत् -> निद्रा + णवत् |</big><big>तदा निद्राणवत् इति क्तवतुप्रत्ययान्तं प्रातिपदिकं सिद्धम् | अस्य पुंलिङ्गे प्रथपुरुषैकवचने निद्राणवान् इति रूपम् ।</big><big>निद्रितवान् इति प्रयोगः व्याकरणदिशा असाधुः | तथैव निद्रितः अपि असाधुः प्रयोगः | निद्राणवान्, निद्राणः इत्येव साधू भवतः|</big>'''<big>सोपानानि:</big>'''<big>निद्रा + तवत्  --->  (संयोगादेर्धातोर्यण्वतः)निद्रा + नवत्  --->  (रषाभ्यां नो णः समानपदे)निद्रा + णवत्  --->  निद्राणवत्</big>
 
 
 
'''<big><u>सोपानानि:</u></big>'''
 
<big>निद्रा + तवत्  --->  (संयोगादेर्धातोर्यण्वतः)निद्रा + नवत्  --->  (रषाभ्यां नो णः समानपदे)निद्रा + णवत्  --->  निद्राणवत्</big>
page_and_link_managers, Administrators
5,094

edits