12---vyAvahArikii-shikShikA/nidritavannidranavan: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 17:
 
<big>'''रषाभ्यां नो णः समानपदे''' इति सूत्रेण नस्य णत्वे कृते निद्रा + णवत् इति भवति | निद्रा + नवत् -> निद्रा + णवत् |</big><big>तदा निद्राणवत् इति क्तवतुप्रत्ययान्तं प्रातिपदिकं सिद्धम् | अस्य पुंलिङ्गे प्रथपुरुषैकवचने निद्राणवान् इति रूपम् ।</big><big>निद्रितवान् इति प्रयोगः व्याकरणदिशा असाधुः | तथैव निद्रितः अपि असाधुः प्रयोगः | निद्राणवान्, निद्राणः इत्येव साधू भवतः|</big>
 
 
 
'''<big><u>सोपानानि:</u></big>'''
653

edits