12---vyAvahArikii-shikShikA/nirmayanirmiya: Difference between revisions

no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1:
'''<big>विषयः—  निर्माय/निर्मीय</big>'''
<please replace this with content from corresponding Google Sites page>
 
'''<big>प्रश्नः</big>'''
 
<big>"सः नूतनं गृहं निर्माय वसति" उत "सः नूतनं गृहं निर्मीय वसति" ? कस्साधुः ?</big>
 
'''<big>उत्तरम्</big>'''
 
<big>"सः नूतनं गृहं निर्माय वसति" इत्येव साधुः प्रयोगः |</big>
 
<big>- निर् उपसर्गपूर्वकः माधातोः (माङ् -माने जुहोत्यादिः, माङ् - माने दिवादिः, मा - माने अदादिः) क्त्वा प्रत्यये परे "समासेऽनञ्पूर्वे क्त्वो ल्यप्‌" इत्यस्मात् ल्यबादेशः भवति | तेन निर् + मा + ल्यप् |</big>
 
<big>- लकारपकारयोः इत्संज्ञायां लोपे च कृते निर् + मा + य |</big>
 
<big>- "घुमास्थागापाजहातिसां हलि" इति सूत्रेण ईत्वं भवति स्म -> निर् + मी  + य |</big>
 
<big>- किन्तु "न ल्यपि" इति सूत्रेण ईत्वनिषेधे निर् + मा + य  इत्येव तिष्ठति |</big>
 
<big>अतः '''निर्माय''' इत्येव साधुः न तु निर्मीय।</big>
 
<big>उदा--</big>
 
<big>तथेति गिरिशादिष्टो मयः पर-पुरं-जयः</big>
 
<big>पुरं निर्माय शाल्वाय प्रादात् सौभम् अयस्-मयम्</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits