12---vyAvahArikii-shikShikA/pancasapancasad: Difference between revisions

m
Protected "पञ्चष / पञ्चषड्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "पञ्चष / पञ्चषड्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(One intermediate revision by one other user not shown)
Line 54:
 
<big>- अनया एव प्रक्रियया द्वित्र, त्रिचतुर, चतुःपञ्च इत्यादयः सङ्ख्येयवाचकत्वेन बहुव्रीहिसमासाः, तेषाम् अकारान्तत्वं च |</big>
 
 
 
<big>*</big>
Line 62 ⟶ 64:
 
<big>२) सङ्ख्येयवाचकत्वेन | सङ्ख्येय इति शब्दस्य अर्थः 'येषां विषये सङ्ख्यायाः प्रयोगं कुर्मः, ते पदार्थाः' इति सङ्ख्येयाः भवन्ति | यथा 'विंशतिः बालकाः'; अत्र बालकाः सङ्ख्येयाः | यस्य गणनं भवति, सः सङ्ख्येयः | 'विंशतिः बालकाः' इत्यस्मिन्‌ विंशति-शब्दः सङ्ख्येयवाचकत्वेन प्रयुक्तः; ततः सङ्ख्येयवाचकः विंशति-शब्दः | किमर्थम्‌ इति चेत्‌, विंशतिः इति शब्देन बालकाः बोध्यन्ते | यथा 'उन्नतः वृक्षः' इति प्रतीतौ उन्नत-शब्दः वृक्षं बोधयति, तथा |</big>
 
 
 
<big>** समासस्य विषयः नास्ति चेत्‌ षष् इति प्रातिपदिकस्य '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वम्‌ '''→''' षड्‌ '''→''' '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन चर्त्वम्‌ '''→''' षट्‌</big>
page_and_link_managers, Administrators
5,094

edits