12---vyAvahArikii-shikShikA/prasansitaprasasta: Difference between revisions

no edit summary
m (Aurobind Padiyath moved page प्रशंसिता / प्रशस्ता to प्रशंसिता / प्रशस्ता over a redirect without leaving a redirect)
No edit summary
 
(2 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: प्रशंसिता / प्रशस्ता}}
'''<big>विषयः— <u>प्रशंसिता / प्रशस्ता</u></big>'''
 
 
'''<big>प्रश्नः</big>'''
 
'''<big><u>प्रश्नः</u></big>'''
 
'''<big>"पुत्री मात्रा प्रशंसिता" उत "पुत्री मात्रा प्रशस्ता" -- अनयोः कः प्रयोगः साधुः ?</big>'''
 
 
'''<big>उत्तरम्</big>'''
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>"पुत्री मात्रा प्रशस्ता" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- शंसु स्तुतौ इति भ्वादिगणीयः, सेट्, नोपधः धातुः | उपधायां नकारः यस्य, सः नोपधः | अयं अनिदित् धातुः; इत् इत्संज्ञकः नास्ति यस्य, सः अनिदित् |</big>
Line 16 ⟶ 22:
<big>- सार्वधातुकलकारेषु अस्य प्रशंसति, प्रशंसतु इत्यादीनाम् अनुस्वारघटितरूपाणां प्रसिद्धत्वात् क्तान्तरूपं प्रशंसिता/प्रशंसितः इति भ्रान्तिर्जायेत |</big>
 
<big>- किन्तु शंस्-धातुतः क्त-प्रत्यये विहिते '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन सूत्रेण शंस्-धातोः उपधायां स्थितस्य अनुस्वारस्य(नकारस्य) लोपः |</big>
 
<big>- क्त-प्रत्ययः आर्धधातुकः, सेट् च कित् प्रत्ययः | '''क्तक्तवतू निष्ठा''' (१.१.२६) इत्यनेन सूत्रेण क्तप्रत्ययस्य क्तवतुप्रत्ययस्य च निष्ठासंज्ञा |</big>
 
<big>- प्र + शंस् + क्त इत्यस्यां दशयां क्त-प्रत्ययस्य कित्त्वात्, शंस्-धातोः अनिदित्त्वात् '''अनिदितां हल उपधायाउपधायाः क्ङिति''' इत्यनेन शंस्-धात्वङ्गे उपधाभूतस्य अनुस्वारस्य लोपः, प्र + शस् + त |</big>
 
<big>- शस्-धातुः च क्त-प्रत्ययः यद्यपि सेटौ तथापि '''यस्य विभाषा''' (७.२.१५) इत्यनेन सूत्रेण निष्ठासंज्ञकस्य क्त-प्रत्ययस्य इडागमः निषिद्धः, प्र + शस् + त '''→''' प्रशस्त |</big>
page_and_link_managers, Administrators
5,094

edits