12---vyAvahArikii-shikShikA/prasansitaprasasta: Difference between revisions

no edit summary
m (Protected "प्रशंसिता / प्रशस्ता" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
 
Line 22:
<big>- सार्वधातुकलकारेषु अस्य प्रशंसति, प्रशंसतु इत्यादीनाम् अनुस्वारघटितरूपाणां प्रसिद्धत्वात् क्तान्तरूपं प्रशंसिता/प्रशंसितः इति भ्रान्तिर्जायेत |</big>
 
<big>- किन्तु शंस्-धातुतः क्त-प्रत्यये विहिते '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन सूत्रेण शंस्-धातोः उपधायां स्थितस्य अनुस्वारस्य(नकारस्य) लोपः |</big>
 
<big>- क्त-प्रत्ययः आर्धधातुकः, सेट् च कित् प्रत्ययः | '''क्तक्तवतू निष्ठा''' (१.१.२६) इत्यनेन सूत्रेण क्तप्रत्ययस्य क्तवतुप्रत्ययस्य च निष्ठासंज्ञा |</big>
 
<big>- प्र + शंस् + क्त इत्यस्यां दशयां क्त-प्रत्ययस्य कित्त्वात्, शंस्-धातोः अनिदित्त्वात् '''अनिदितां हल उपधायाउपधायाः क्ङिति''' इत्यनेन शंस्-धात्वङ्गे उपधाभूतस्य अनुस्वारस्य लोपः, प्र + शस् + त |</big>
 
<big>- शस्-धातुः च क्त-प्रत्ययः यद्यपि सेटौ तथापि '''यस्य विभाषा''' (७.२.१५) इत्यनेन सूत्रेण निष्ठासंज्ञकस्य क्त-प्रत्ययस्य इडागमः निषिद्धः, प्र + शस् + त '''→''' प्रशस्त |</big>
page_and_link_managers, Administrators
5,094

edits