12---vyAvahArikii-shikShikA/preraNArthakaNijantasthale-kArakavyavasthA: Difference between revisions

m
Protected "प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(2 intermediate revisions by one other user not shown)
Line 1:
{{DISPLAYTITLE: प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था}}
'''<big>विषय: - <u>प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था</u></big>'''
 
 
'''<big>प्रश्नः</big>'''
 
'''<big><u>प्रश्नः</u></big>'''
 
<big>"शिक्षकः छात्रां व्याकरणं बोधयति" उत "शिक्षकः छात्रायै व्याकरणं बोधयति" ? कः प्रयोगः साधुः ?</big>
 
 
'''<big>उत्तरम्</big>'''
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>"शिक्षकः छात्रां व्याकरणं बोधयति" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- प्रेरणार्थकणिजन्तस्थले वाक्ये प्रयोजककर्ता च प्रयोज्यकर्ता इति द्वौ कर्तारौ भवतः |</big>
Line 37 ⟶ 43:
 
<big>- '''दृशेश्‍च''' इत्यनेन वार्तिकेन दृश्-धातोः प्रेरणार्थकणिजन्तप्रयोगेऽपि प्रयोज्यकर्ता कर्मत्वं प्राप्नोति | यथा, "गुरुः शिष्यं सन्मार्गं दर्शयति" | शिष्यः प्रयोज्यकर्ता |</big>
 
 
 
<big>*षोडश द्विकर्मकधातवः सन्ति; तेषु द्वादशसु गौणकर्मणः विकल्पेन अन्यकारकत्वेन अन्यविभक्तिकत्वं वर्तते | अपरेषु चतुर्षु प्रधानकर्मणः विकल्पेन अन्यकारकत्वेन अन्यविभक्तिकत्वम्‌ | एषां षोडशानां च समानार्थकधातवोऽपि अनेन ग्राह्याः |</big>
 
 
 
'''<big>सूत्रपरिचयः  </big>'''
Line 67 ⟶ 77:
 
<big>* अद्-धातुः, खाद्-धातुः च प्रत्यवसानार्थकौ | तथापि '''अदिखाद्योर्न''' इत्यनेन वार्तिकेन अनयोः प्रेरणार्थणिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वं नास्ति |</big>
 
 
 
'''<big>परिशिष्टम् - बोधयति इत्यस्य पदस्य व्युत्पत्तिः</big>'''
page_and_link_managers, Administrators
5,094

edits