12---vyAvahArikii-shikShikA/preranarthakanijantasthalekr-dhatohhr-dhatohkarakavyavastha: Difference between revisions

m
Protected "प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
m (Protected "प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(One intermediate revision by one other user not shown)
Line 1:
{{DISPLAYTITLE:प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था}}
<big>'''विषय: - <u>प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था</u>'''  </big>
 
 
'''<big>प्रश्नः</big>'''
 
'''<big><u>प्रश्नः</u></big>'''
 
<big>"राजा सेवकेन कार्यं कारयति" उत "राजा सेवकं कार्यं कारयति" ? कः प्रयोगः साधुः ?</big>
Line 8 ⟶ 10:
<big>"राजा सेवकेन भारं हारयति" उत "राजा सेवकं भारं हारयति" ? कः प्रयोगः साधुः ?</big>
 
 
'''<big>उत्तरम्</big>'''
 
'''<big><u>उत्तरम्</u></big>'''
 
<big>उपरि दत्ताः चत्वारः अपि प्रयोगाः साधवः | कृ-धातोः, हृ-धातोः च णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मसंज्ञा वैकल्पिकः |</big>
 
 
 
<big>- “राजा '''सेवकेन''' कार्यं कारयति” इत्यस्मिन् कारयति इति णिजन्तप्रयोगः | राजा प्रयोजककर्ता, सेवकः प्रयोज्यकर्ता च |</big>
Line 39 ⟶ 45:
 
<big>- एवमेव कृ-धातोः सकर्मकप्रयोगे '''हृक्रोरन्यतरस्याम्''' (१.४.५३) इत्यनेन विकल्पेन प्रयोज्यकर्तुः कर्मसंज्ञा | किन्तु कृ-धातोः अकर्मकप्रयोगः यदा भवति, तदा '''गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ''' (१.४.५२) इत्यनेन प्रयोज्यकर्तुः कर्मसंज्ञा नित्या | ओदनस्य पूर्णाः छात्राः विकुर्वते |</big>
 
 
 
'''<big>सूत्रपरिचयः  </big>'''
Line 57 ⟶ 65:
 
<big>- एवमेव कृ-धातोः अणिकर्तुः अपि ण्यन्तावस्थायां विकल्पेन कर्मसंज्ञा | वैकलिपककर्मत्वेन वैकल्पिक-द्वितीयाविभक्त्यन्तप्रयोगः |</big>
 
 
 
'''<big>परिशिष्टम् - कारयति, हारयति इत्यनयोः पदयोः व्युत्पत्तिः</big>'''
page_and_link_managers, Administrators
5,094

edits