12---vyAvahArikii-shikShikA/vastumvasitumusitum: Difference between revisions

m
Protected "वस्तुम्/वसितुम्/उषितुम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "वस्तुम्/वसितुम्/उषितुम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by one other user not shown)
Line 1:
{{DISPLAYTITLE:वस्तुम्/वसितुम्/उषितुम्}}
==== <big>'''विषयः-- <u>वस्तुम्/वसितुम्/उषितुम्</u>'''</big> ====
 
<big>प्रश्नः</big>
 
 
 
<big>'''<u>प्रश्नः</u>'''</big>
 
<big>"सः नूतनगृहे वस्तुम् इच्छति" , "सः नूतनगृहे वसितुम् इच्छति", "सः नूतनगृहे उषितुम् इच्छति" ''''''—'''''' एषु प्रयोगेषु कः साधुः ?</big>
 
 
<big>उत्तरम्</big>
 
<big>'''<u>उत्तरम्</u>'''</big>
 
<big>"सः नूतनगृहे वस्तुम् इच्छति" इत्येव साधुः प्रयोगः |</big>
 
 
 
<big>- वस्-धातुः भ्वादिगणीयः, अकर्मकः, अनिट् धातुः | तस्य लटि वसति, वसतः, वसन्ति इत्यादीनि रूपाणि |</big>
page_and_link_managers, Administrators
5,094

edits