12---vyAvahArikii-shikShikA: Difference between revisions

m
Protected "12 - व्यावहारिकी शिक्षिका" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "12 - व्यावहारिकी शिक्षिका" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(37 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:12 - व्यावहारिकी शिक्षिका}}
{| class="wikitable"
|'''[[=== <big>12 - व्यावहारिकी शिक्षिका]]'''</big> ===
<big>अस्मिन्‌ पुटे अतीव व्यावहारिकव्याकरणसम्बद्ध-विषयेषु लघु-लेखाः स्थाप्यन्ते | पठनेन पाठकस्य भाषा इतोऽपि परिष्कृता भवतु इति लक्ष्यम्‌ | रक्षा-भगिनी पत्राणि लिखित्वा अस्माकं विभिन्नवर्गाणां गुग्ल्‌ ग्रुप्स्‌ मध्ये प्रेषयति; भगिनी अस्माकं प्रगतव्याकरणवर्गे विद्यार्थिनी | मूलविषयाः विभिन्नेभ्यः स्रोतेभ्यः आयान्ति— आरम्भे सर्वे विषयाः शिवकुमारीभगिन्या दत्ताः, तया च महत्‌ साहाय्यं कृतं प्रत्येकस्मिन्‌ पत्रे | शिवकुमारी-भगिन्या राष्ट्रियसंस्कृतविद्यापीठे अधीतम्, आचार्य, व्याकरणं; राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, विद्यावारिधिः (Ph.D) अपि तत एव | भगिन्याः साहाय्यार्थं च अस्माकं पूर्णकृतज्ञता | अग्रे गच्छता कालेन अपरेषामपि विचारेभ्यः विषयाः आगताः, अस्माकं मनसि कदाचित्‌ भवति स्म, बहु वारं च शुद्धिकौमुदी, भाषापाकः एतादृशेभ्यः पुस्तकेभ्यः अपि मूलविषयाः आयान्ति अतः हेगडे-महोदयस्यापि अस्मिन्‌ महत्‌ साहाय्यम्‌ | अस्माकं लेखनशैली अत्र किन्तु किञ्चित्‌ भिन्ना; इतोऽपि सूत्राधारितं चिन्तनं परिशीलनञ्च | अस्माकं पाठकेषु कस्यचित्‌ प्रश्नः अथवा नूतनविषयस्य लेखनार्थं सूचना अस्ति चेत्‌ कृपया पत्रं प्रेषयतु अत्र [[Mailto:dinbandhu@sprynet.com%7Cअत्र dinbandhu@sprynet.com]] अनेन वयं अनुगृहीताः भवामः |</big>
{| class="wikitable mw-collapsible"
!'''<big>[[12---vyAvahArikii-shikShikA|12 - व्यावहारिकी शिक्षिका]]</big>'''
|-
|<big>[[12---vyAvahArikii-shikShikA/hitvakasyadhatoh|'हित्वा' कस्य धातोः ?]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/RukAraH-ityanena-Rukarah-rakaraRukarau|(ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/akrtvaakrtya|अकृत्वा / अकृत्य]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/atikramatiatikramati|अतिक्रामति / अतिक्रमति]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/adhetumadhyetumadhitum|अधेतुम् / अध्येतुम् / अधीतुम्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/anvisatianvisyati|अन्विषति / अन्विष्यति]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/avagatyaavagamya|अवगत्य / अवगम्य]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/apayaapiya|आपाय / आपीय]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/arabhaniyamarambhaniyam|आरभणीयम्/आरम्भणीयम्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/ahvayitumahvatum|आह्वयितुम् / आह्वातुम्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/upavesyaupavesya|उपावेश्य/उपवेश्य]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/usitvavasitvavastva|उषित्वा/वसित्वा/वस्त्वा]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/kurvatikurvanti|कुर्वती / कुर्वन्ती]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/kridanganamkridanganam|क्रीडाङ्गनम्/क्रीडाङ्गणम्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/gamayatigamayati|गमयति, गामयति]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/gitamgitam|गीतम् / गीताम्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/grahitumgrhitum|ग्रहीतुम् /गृहितुम्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/grahisyatigrahisyati|ग्रहीष्यति/ग्रहिष्यति]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/cit-canaprayogah|चित्-चन प्रयोगः]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/jagrtavanjagaritavan|जागृतवान् / जागरितवान्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/visayah-jagratijagranti|जाग्रति / जाग्रन्ति]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/jnatukamahgantukamahityadayah|ज्ञातुकामः , गन्तुकामः इत्यादयः]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/dadatdadan|ददत् / ददन्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/dansatidasati|दंशति/दशति]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/dvikarmakadhAtUnaM-kartariprayoge-kArakavyavasthA|द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/dvikarmakadhAtUnAM-karmaNiprayoge-kArakavyavasthA|द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/nidritavannidranavan|निद्रितवान्/निद्राणवान्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/nirmayanirmiya|निर्माय/निर्मीय]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/naike-anekeananyah-nanyahityadayahprayogah|नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/pakvahpaktah|पक्वः / पक्तः]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/pancasapancasad|पञ्चष / पञ्चषड्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/pranamyapranatya|प्रणम्य/प्रणत्य]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/pratyahahpratyaham|प्रत्यहः/प्रत्यहम्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/pratyekasyapratyekam|प्रत्येकस्य/प्रत्येकम्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/prabhavenaprabhavenaprayogenaprayogena|प्रभावेन / प्रभावेण]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/prasansitaprasasta|प्रशंसिता / प्रशस्ता]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/prarthayeprarthayami|प्रार्थये, प्रार्थयामि]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/priyavisvayapriyavisvasmai|प्रियविश्वाय/प्रियविश्वस्मै]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/preraNArthakaNijantasthale-kArakavyavasthA|प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/preranarthakanijantasthalekr-dhatohhr-dhatohkarakavyavastha|प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/bhinnamchinnamkhinnamapannamityadinipadani|भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/bhunaktibhunkte|भुनक्ति / भुङ्क्ते]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/matapitaraumatrpitarau|मातापितरौ / मातृपितरौ]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/yadi-tarhi|यदि-तर्हि]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/latApataye-latApatye|लतापतये/लतापत्ये]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/likhitvalekhitva|लिखित्वा / लेखित्वा]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/vastumvasitumusitum|वस्तुम्/वसितुम्/उषितुम्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/viracyaviracayya|विरच्य / विरचय्य]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/visvasativisvasiti|विश्वसति / विश्वसिति]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/susrusatisusrusate|शुश्रूषति/शुश्रूषते]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/srutvasrtva|श्रुत्वा/शृत्वा]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/satatamsantatam|सततम्, सन्ततम्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/saptarAtriH-saptarAtram|सप्तरात्रिः/सप्तरात्रम्]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/sadhayatisedhayati|साधयति, सेधयति]]</big>
|-
| rowspan="2" |<big>[[12---vyAvahArikii-shikShikA/sincitavatisiktavati|सिञ्चितवती / सिक्तवती]]</big>
|-
| rowspan="2" |[[12---vyAvahArikii-shikShikA/hanti-ghnanti|हन्ति/घ्नन्ति]]
|-
| rowspan="2" |[[12---vyAvahArikii-shikShikA/smarayatismarayati|स्मरयति, स्मारयति]]
|
|-
|-
| rowspan="2" |[[हन्ति/घ्नन्ति]]
|-
|<big>[[12---vyAvahArikii-shikShikA/kartr-pitr-shabd|कर्तृ-पितृ-शब्दयो: भेदः]]</big>
|}
page_and_link_managers, Administrators
5,097

edits