12---vyAvahArikii-shikShikA: Difference between revisions

m
Protected "12 - व्यावहारिकी शिक्षिका" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "12 - व्यावहारिकी शिक्षिका" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(24 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:12 - व्यावहारिकी शिक्षिका}}
=== <big>12 - व्यावहारिकी शिक्षिका</big> ===
<big>अस्मिन्‌ पुटे अतीव व्यावहारिकव्याकरणसम्बद्ध-विषयेषु लघु-लेखाः स्थाप्यन्ते | पठनेन पाठकस्य भाषा इतोऽपि परिष्कृता भवतु इति लक्ष्यम्‌ | रक्षा-भगिनी पत्राणि लिखित्वा अस्माकं विभिन्नवर्गाणां गुग्ल्‌ ग्रुप्स्‌ मध्ये प्रेषयति; भगिनी अस्माकं प्रगतव्याकरणवर्गे विद्यार्थिनी | मूलविषयाः विभिन्नेभ्यः स्रोतेभ्यः आयान्ति— आरम्भे सर्वे विषयाः शिवकुमारीभगिन्या दत्ताः, तया च महत्‌ साहाय्यं कृतं प्रत्येकस्मिन्‌ पत्रे | शिवकुमारी-भगिन्या राष्ट्रियसंस्कृतविद्यापीठे अधीतम्, आचार्य, व्याकरणं; राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, विद्यावारिधिः (Ph.D) अपि तत एव | भगिन्याः साहाय्यार्थं च अस्माकं पूर्णकृतज्ञता | अग्रे गच्छता कालेन अपरेषामपि विचारेभ्यः विषयाः आगताः, अस्माकं मनसि कदाचित्‌ भवति स्म, बहु वारं च शुद्धिकौमुदी, भाषापाकः एतादृशेभ्यः पुस्तकेभ्यः अपि मूलविषयाः आयान्ति अतः हेगडे-महोदयस्यापि अस्मिन्‌ महत्‌ साहाय्यम्‌ | अस्माकं लेखनशैली अत्र किन्तु किञ्चित्‌ भिन्ना; इतोऽपि सूत्राधारितं चिन्तनं परिशीलनञ्च | अस्माकं पाठकेषु कस्यचित्‌ प्रश्नः अथवा नूतनविषयस्य लेखनार्थं सूचना अस्ति चेत्‌ कृपया पत्रं प्रेषयतु अत्र <[[Mailto:dinbandhu@sprynet.com|%7Cअत्र dinbandhu@sprynet.com]]> - अनेन वयं अनुगृहीताः भवामः |</big>
{| class="wikitable mw-collapsible"
|!'''<big>[[12 - व्यावहारिकी शिक्षिका--vyAvahArikii-shikShikA|<big>12 - व्यावहारिकी शिक्षिका]]</big>]]'''
|-
|<big>[['हित्वा' कस्य धातोः ?12---vyAvahArikii-shikShikA/hitvakasyadhatoh|<big>'हित्वा' कस्य धातोः ?]]</big>]]
|-
|<big>[[(ऋकारः इत्यनेन) ऋकारः12---vyAvahArikii-shikShikA/रकारऋकारौRukAraH-ityanena-Rukarah-rakaraRukarau|<big>(ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ]]</big>]]
|-
|<big>[[अकृत्वा 12---vyAvahArikii-shikShikA/ अकृत्यakrtvaakrtya|<big>अकृत्वा / अकृत्य]]</big>]]
|-
|<big>[[अतिक्रामति 12---vyAvahArikii-shikShikA/ अतिक्रमतिatikramatiatikramati|<big>अतिक्रामति / अतिक्रमति]]</big>]]
|-
|<big>[[अधेतुम् 12---vyAvahArikii-shikShikA/ अध्येतुम् / अधीतुम्adhetumadhyetumadhitum|<big>अधेतुम् / अध्येतुम् / अधीतुम्]]</big>]]
|-
|<big>[[अन्विषति 12---vyAvahArikii-shikShikA/ अन्विष्यतिanvisatianvisyati|<big>अन्विषति / अन्विष्यति]]</big>]]
|-
|<big>[[अवगत्य 12---vyAvahArikii-shikShikA/ अवगम्यavagatyaavagamya|<big>अवगत्य / अवगम्य]]</big>]]
|-
|<big>[[12---vyAvahArikii-shikShikA/apayaapiya|आपाय / आपीय]]</big>
|-
|<big>[[12---vyAvahArikii-shikShikA/arabhaniyamarambhaniyam|आरभणीयम्/आरम्भणीयम्]]</big>
|-
|<big>[[आह्वयितुम् 12---vyAvahArikii-shikShikA/ आह्वातुम्ahvayitumahvatum|<big>आह्वयितुम् / आह्वातुम्]]</big>]]
|-
|<big>[[12---vyAvahArikii-shikShikA/upavesyaupavesya|उपावेश्य/उपवेश्य]]</big>
Line 34 ⟶ 35:
|<big>[[12---vyAvahArikii-shikShikA/gamayatigamayati|गमयति, गामयति]]</big>
|-
|<big>[[गीतम् 12---vyAvahArikii-shikShikA/ गीताम्gitamgitam|<big>गीतम् / गीताम्]]</big>]]
|-
|<big>[[12---vyAvahArikii-shikShikA/grahitumgrhitum|ग्रहीतुम् /गृहितुम्]]</big>
Line 42 ⟶ 43:
|<big>[[12---vyAvahArikii-shikShikA/cit-canaprayogah|चित्-चन प्रयोगः]]</big>
|-
|<big>[[जागृतवान् 12---vyAvahArikii-shikShikA/ जागरितवान्jagrtavanjagaritavan|<big>जागृतवान् / जागरितवान्]]</big>]]
|-
|<big>[[जाग्रति 12---vyAvahArikii-shikShikA/ जाग्रन्तिvisayah-jagratijagranti|<big>जाग्रति / जाग्रन्ति]]</big>]]
|-
|<big>[[12---vyAvahArikii-shikShikA/jnatukamahgantukamahityadayah|ज्ञातुकामः , गन्तुकामः इत्यादयः]]</big>
|-
|<big>[[ददत् 12---vyAvahArikii-shikShikA/ ददन्dadatdadan|<big>ददत् / ददन्]]</big>]]
|-
|<big>[[12---vyAvahArikii-shikShikA/dansatidasati|दंशति/दशति]]</big>
|-
|<big>[[द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था12---vyAvahArikii-shikShikA/dvikarmakadhAtUnaM-kartariprayoge-kArakavyavasthA|<big>द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था]]</big>]]
|-
|<big>[[द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था12---vyAvahArikii-shikShikA/dvikarmakadhAtUnAM-karmaNiprayoge-kArakavyavasthA|<big>द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था]]</big>]]
|-
|<big>[[12---vyAvahArikii-shikShikA/nidritavannidranavan|निद्रितवान्/निद्राणवान्]]</big>
Line 62 ⟶ 63:
|<big>[[12---vyAvahArikii-shikShikA/naike-anekeananyah-nanyahityadayahprayogah|नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः]]</big>
|-
|<big>[[पक्वः 12---vyAvahArikii-shikShikA/ पक्तःpakvahpaktah|<big>पक्वः / पक्तः]]</big>]]
|-
|<big>[[पञ्चष 12---vyAvahArikii-shikShikA/ पञ्चषड्pancasapancasad|<big>पञ्चष / पञ्चषड्]]</big>]]
|-
|<big>[[12---vyAvahArikii-shikShikA/pranamyapranatya|प्रणम्य/प्रणत्य]]</big>
Line 72 ⟶ 73:
|<big>[[12---vyAvahArikii-shikShikA/pratyekasyapratyekam|प्रत्येकस्य/प्रत्येकम्]]</big>
|-
|<big>[[प्रभावेन 12---vyAvahArikii-shikShikA/ प्रभावेणprabhavenaprabhavenaprayogenaprayogena|<big>प्रभावेन / प्रभावेण]]</big>]]
|-
|<big>[[प्रशंसिता 12---vyAvahArikii-shikShikA/ प्रशस्ताprasansitaprasasta|<big>प्रशंसिता / प्रशस्ता]]</big>]]
|-
|<big>[[12---vyAvahArikii-shikShikA/prarthayeprarthayami|प्रार्थये, प्रार्थयामि]]</big>
Line 80 ⟶ 81:
|<big>[[12---vyAvahArikii-shikShikA/priyavisvayapriyavisvasmai|प्रियविश्वाय/प्रियविश्वस्मै]]</big>
|-
|<big>[[प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था12---vyAvahArikii-shikShikA/preraNArthakaNijantasthale-kArakavyavasthA|<big>प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था]]</big>]]
|-
|<big>[[प्रेरणार्थकणिजन्तस्थले कृ12--धातोः, हृ-धातोः कारकव्यवस्थाvyAvahArikii-shikShikA/preranarthakanijantasthalekr-dhatohhr-dhatohkarakavyavastha|<big>प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था]]</big>]]
|-
|<big>[[भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि12---vyAvahArikii-shikShikA/bhinnamchinnamkhinnamapannamityadinipadani|<big>भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि]]</big>]]
|-
|<big>[[भुनक्ति 12---vyAvahArikii-shikShikA/ भुङ्क्तेbhunaktibhunkte|<big>भुनक्ति / भुङ्क्ते]]</big>]]
|-
|<big>[[मातापितरौ 12---vyAvahArikii-shikShikA/ मातृपितरौmatapitaraumatrpitarau|<big>मातापितरौ / मातृपितरौ]]</big>]]
|-
|<big>[[12---vyAvahArikii-shikShikA/yadi-tarhi|यदि-तर्हि]]</big>
Line 94 ⟶ 95:
|<big>[[12---vyAvahArikii-shikShikA/latApataye-latApatye|लतापतये/लतापत्ये]]</big>
|-
|<big>[[लिखित्वा 12---vyAvahArikii-shikShikA/ लेखित्वाlikhitvalekhitva|<big>लिखित्वा / लेखित्वा]]</big>]]
|-
|<big>[[12---vyAvahArikii-shikShikA/vastumvasitumusitum|वस्तुम्/वसितुम्/उषितुम्]]</big>
|-
|<big>[[विरच्य 12---vyAvahArikii-shikShikA/ विरचय्यviracyaviracayya|<big>विरच्य / विरचय्य]]</big>]]
|-
|<big>[[विश्वसति 12---vyAvahArikii-shikShikA/ विश्वसितिvisvasativisvasiti|<big>विश्वसति / विश्वसिति]]</big>]]
|-
|<big>[[12---vyAvahArikii-shikShikA/susrusatisusrusate|शुश्रूषति/शुश्रूषते]]</big>
Line 112 ⟶ 113:
|<big>[[12---vyAvahArikii-shikShikA/sadhayatisedhayati|साधयति, सेधयति]]</big>
|-
|<big>[[सिञ्चितवती 12---vyAvahArikii-shikShikA/ सिक्तवतीsincitavatisiktavati|<big>सिञ्चितवती / सिक्तवती]]</big>]]
|-
|[[12---vyAvahArikii-shikShikA/hanti-ghnanti|हन्ति/घ्नन्ति]]
|-
|[[12---vyAvahArikii-shikShikA/smarayatismarayati|स्मरयति, स्मारयति]]
|-
|<big>[[12---vyAvahArikii-shikShikA/kartr-pitr-shabd|कर्तृ-पितृ-शब्दयो: भेदः]]</big>
|}
page_and_link_managers, Administrators
5,097

edits