12---vyAvahArikii-shikShikA: Difference between revisions

Replaced content with " "
No edit summary
(Replaced content with " ")
Tags: Replaced Visual edit
Line 1:
 
अस्मिन्‌ पुटे अतीव व्यावहारिकव्याकरणसम्बद्ध-विषयेषु लघु-लेखाः स्थाप्यन्ते | पठनेन पाठकस्य भाषा इतोऽपि परिष्कृता भवतु इति लक्ष्यम्‌ | रक्षा-भगिनी पत्राणि लिखित्वा अस्माकं विभिन्नवर्गाणां गुग्ल्‌ ग्रुप्स्‌ मध्ये प्रेषयति; भगिनी अस्माकं प्रगतव्याकरणवर्गे विद्यार्थिनी | मूलविषयाः विभिन्नेभ्यः स्रोतेभ्यः आयान्ति— आरम्भे सर्वे विषयाः शिवकुमारीभगिन्या दत्ताः, तया च महत्‌ साहाय्यं कृतं प्रत्येकस्मिन्‌ पत्रे | शिवकुमारी-भगिन्या राष्ट्रियसंस्कृतविद्यापीठे अधीतम्, आचार्य, व्याकरणं; राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, विद्यावारिधिः (Ph.D) अपि तत एव | भगिन्याः साहाय्यार्थं च अस्माकं पूर्णकृतज्ञता | अग्रे गच्छता कालेन अपरेषामपि विचारेभ्यः विषयाः आगताः, अस्माकं मनसि कदाचित्‌ भवति स्म, बहु वारं च शुद्धिकौमुदी, भाषापाकः एतादृशेभ्यः पुस्तकेभ्यः अपि मूलविषयाः आयान्ति अतः हेगडे-महोदयस्यापि अस्मिन्‌ महत्‌ साहाय्यम्‌ | अस्माकं लेखनशैली अत्र किन्तु किञ्चित्‌ भिन्ना; इतोऽपि सूत्राधारितं चिन्तनं परिशीलनञ्च | अस्माकं पाठकेषु कस्यचित्‌ प्रश्नः अथवा नूतनविषयस्य लेखनार्थं सूचना अस्ति चेत्‌ कृपया पत्रं प्रेषयतु अत्र <dinbandhu@sprynet.com> - अनेन वयं अनुगृहीताः भवामः |
 
 
 
 
१. यदि-तर्हि ६. प्रणम्य/प्रणत्य ११. ग्रहीतुम्/गृहितुम् १६. स्मरयति, स्मारयति २१. प्रार्थये, प्रार्थयामि २६. उषित्वा/वसित्वा/वस्त्वा
२. प्रत्येकस्य/प्रत्येकम् ७. आपाय/आपीय १२. प्रियविश्वाय/प्रियविश्वस्मै १७. साधयति, सेधयति २२. शुश्रूषति/शुश्रूषते २७. हन्ति/घ्नन्ति
३. निद्रितवान्/निद्राणवान् ८. निर्माय/निर्मीय १३. कुर्वती / कुर्वन्ती १८. गमयति, गामयति २३. दंशति/दशति २८. क्रीडाङ्गनम्/क्रीडाङ्गणम्
४. लतापतये/लतापत्ये ९. उपावेश्य/उपवेश्य १४. चित्-चन प्रयोगः १९. सततम्, सन्ततम् २४. ग्रहीष्यति/ग्रहिष्यति २९. श्रुत्वा/शृत्वा
५. सप्तरात्रिः/सप्तरात्रम् १०. प्रत्यहः/प्रत्यहम् १५. ज्ञातुकामः , गन्तुकामः इत्यादयः २०. नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः २५. वस्तुम्/वसितुम्/उषितुम् ३०. (ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ
 
३१. प्रभावेन / प्रभावेण ३६. अधेतुम् / अध्येतुम् / अधीतुम् ४१. भुनक्ति / भुङ्क्ते ४६. ददत् / ददन् ५१. पञ्चष / पञ्चषड् ५६. विश्वसति / विश्वसिति
३२. लिखित्वा / लेखित्वा ३७. पक्वः / पक्तः ४२. आह्वयितुम् / आह्वातुम् ४७. अन्विषति / अन्विष्यति ५२. प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था ५७. भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि
३३. जागृतवान् / जागरितवान् ३८. विरच्य / विरचय्य ४३. अकृत्वा / अकृत्य ४८. जाग्रति / जाग्रन्ति ५३. प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था
३४. सिञ्चितवती / सिक्तवती ३९. प्रशंसिता / प्रशस्ता ४४. 'हित्वा' कस्य धातोः ? ४९. अतिक्रामति / अतिक्रमति ५४. द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था
३५. आरभणीयम् / आरम्भणीयम् ४०. मातापितरौ / मातृपितरौ ४५. अवगत्य / अवगम्य ५०. गीतम् / गीताम् ५५. द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था
page_and_link_managers, Administrators
5,097

edits