12---vyAvahArikii-shikShikA: Difference between revisions

no edit summary
(Replaced content with " ")
Tags: Replaced Visual edit
No edit summary
Line 1:
{| class="wikitable"
|'''[[12 - व्यावहारिकी शिक्षिका]]'''
|-
|[['हित्वा' कस्य धातोः ?]]
|-
|[[(ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ]]
|-
|[[अकृत्वा / अकृत्य]]
|-
|[[अतिक्रामति / अतिक्रमति]]
|-
|[[अधेतुम् / अध्येतुम् / अधीतुम्]]
|-
|[[अन्विषति / अन्विष्यति]]
|-
|[[अवगत्य / अवगम्य]]
|-
|[[आपाय / आपीय]]
|-
|[[आरभणीयम्/आरम्भणीयम्]]
|-
|[[आह्वयितुम् / आह्वातुम्]]
|-
|[[उपावेश्य/उपवेश्य]]
|-
|[[उषित्वा/वसित्वा/वस्त्वा]]
|-
|[[कुर्वती / कुर्वन्ती]]
|-
|[[क्रीडाङ्गनम्/क्रीडाङ्गणम्]]
|-
|[[गमयति, गामयति]]
|-
|[[गीतम् / गीताम्]]
|-
|[[ग्रहीतुम् /गृहितुम्]]
|-
|[[ग्रहीष्यति/ग्रहिष्यति]]
|-
|[[चित्-चन प्रयोगः]]
|-
|[[जागृतवान् / जागरितवान्]]
|-
|[[जाग्रति / जाग्रन्ति]]
|-
|[[ज्ञातुकामः , गन्तुकामः इत्यादयः]]
|-
|[[ददत् / ददन्]]
|-
|[[दंशति/दशति]]
|-
|[[द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था]]
|-
|[[द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था]]
|-
|[[निद्रितवान्/निद्राणवान्]]
|-
|[[निर्माय/निर्मीय]]
|-
|[[नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः]]
|-
|[[पक्वः / पक्तः]]
|-
|[[पञ्चष / पञ्चषड्]]
|-
|[[प्रणम्य/प्रणत्य]]
|-
|[[प्रत्यहः/प्रत्यहम्]]
|-
|[[प्रत्येकस्य/प्रत्येकम्]]
|-
|[[प्रभावेन / प्रभावेण]]
|-
|[[प्रशंसिता / प्रशस्ता]]
|-
|[[प्रार्थये, प्रार्थयामि]]
|-
|[[प्रियविश्वाय/प्रियविश्वस्मै]]
|-
|[[प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था]]
|-
|[[प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था]]
|-
|[[भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि]]
|-
|[[भुनक्ति / भुङ्क्ते]]
|-
|[[मातापितरौ / मातृपितरौ]]
|-
|[[यदि-तर्हि]]
|-
|[[लतापतये/लतापत्ये]]
|-
|[[लिखित्वा / लेखित्वा]]
|-
|[[वस्तुम्/वसितुम्/उषितुम्]]
|-
|[[विरच्य / विरचय्य]]
|-
|[[विश्वसति / विश्वसिति]]
|-
|[[शुश्रूषति/शुश्रूषते]]
|-
|[[श्रुत्वा/शृत्वा]]
|-
|[[सततम्, सन्ततम्]]
|-
|[[सप्तरात्रिः/सप्तरात्रम्]]
|-
|[[साधयति, सेधयति]]
|-
| rowspan="2" |[[सिञ्चितवती / सिक्तवती]]
|-
|-
| rowspan="2" |[[स्मरयति, स्मारयति]]
|-
|-
| rowspan="2" |[[हन्ति/घ्नन्ति]]
|-
|}
page_and_link_managers, Administrators
5,097

edits