13---bhAShita-saMskRutam//saMskrutashiKshaNasAmagrI/1---prathamastaraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 7,361:
 
'''PAGE 16 PDF'''
----######################################################################################
 
== '''<big>१७. वर्तमानकालः [लट्‌लकारः लोट्‌लकारः]</big>''' ==
 
=== '''लट्‌लकारः (वर्तमानकालः) लोट्‌लकारः च''' ===
 
==== <big>उदाहरणं दृष्ट्वा परिवर्तनं करोतु</big> ====
{| class="wikitable"
|+
!<big>लट्‌लकारः (वर्तमानकालः)</big>
! colspan="2" |<big>लोट्‌लकारः (आज्ञा/प्रार्थना )</big>
|-
|'''<big>एकवचनम्</big>'''
|<big>'''एकवचनम्'''</big>
|'''<big>बहुवचनम्</big>'''
|-
|<big>भवान् उपविशति ।</big>
|<big>भवान् उपविशतु  </big>
|<big>भवन्तः उपविशन्तु</big>
|-
|<big>नर्तकी नृत्यति।</big>
|<big>नर्तकी  ------- ।</big>
|<big>---- ------- ।</big>
|-
|<big>सा पठति ।</big>
|<big>सा  ---------- ।</big>
|<big>---- ------- ।</big>
|-
|<big>सैनिकः रक्षति।</big>
|<big>सैनिकः ------- ।</big>
|<big>---- ------- ।</big>
|-
|<big>रामः गच्छति ।</big>
|<big>रामः    ------ ।</big>
| <big>---- ------- ।</big>
|-
|<big>भक्तः नमति ।</big>
|<big>भक्तः ------- ।</big>
| <big>---- ------- ।</big>
|-
|<big>चित्रकारः लिखति ।</big>
|<big>चित्रकारः -------।</big>
|<big>---- ------- ।</big>
|-
|<big>याचकः यच्छति।</big>
|<big>याचकः -------।</big>
|<big>---- ------- ।</big>
|-
|<big>कोकिलः गायति ।</big>
| <big>कोकिलः -------।</big>
|<big>---- ------- ।</big>
|-
|<big>प्रकाशः क्रीडति।</big>
| <big>प्रकाशः -------।</big>
|<big>---- ------- ।</big>
|-
|<big>लता हसति ।</big>
|<big>लता -------- ।</big>
|<big>---- ------- ।</big>
|-
|<big>माता सीव्यति ।</big>
|<big>माता -------- ।</big>
|<big>---- ------- ।</big>
|-
|<big>चोरः धावति ।</big>
|<big>चोरः --------।</big>
|<big>---- ------- ।</big>
|-
|<big>सिंहः गर्जति।</big>
|<big>सिंहः --------।</big>
|<big>---- ------- ।</big>
|-
|<big>गिरिशः पतति।</big>
|<big>गिरिशः ------- ।</big>
|<big>---- ------- ।</big>
|-
|<big>सः गच्छति।</big>
|<big>सः ---------- ।</big>
|<big>---- ------- ।</big>
|-
|<big>राधा पठति।</big>
|<big>राधा -------- ।</big>
|<big>---- ------- ।</big>
|-
|<big>सा पश्यति ।</big>
|<big>सा --------- ।</big>
|<big>---- ------- ।</big>
|-
|<big>रामः तरति ।</big>
|<big>रामः -------- ।</big>
|<big>---- ------- ।</big>
|-
|<big>अम्बा गच्छति ।</big>
|<big>अम्बा --------।</big>
|<big>---- ------- ।</big>
|}'''PAGE 17 PDF'''
----######################################################################################
 
== '''<big>१८. द्वितीया विभक्तिः</big>''' ==
 
=== '''द्वितीया विभक्तिः - प्रथमभागः''' ===
 
==== <big>'''एतानि चित्राणि दृष्ट्वा वाक्यानि पठत –'''</big> ====
{| class="wikitable"
|+
|[[File:L18 Photo3.png|frameless|190x190px|center]]
|[[File:L18 Photo4.png|frameless|196x196px|center]]
|[[File:L18 Photo5.png|frameless|218x218px|center]]
|-
|<big>बालकः</big>
|<big>विद्यालयः</big>
|<big>बालकः '''विद्यालयं'''<nowiki> गच्छति |</nowiki></big>
|}
{| class="wikitable"
|[[File:L18 Photo2.png|frameless|300x300px|center]]
|[[File:L18 Photo1.png|frameless|300x300px|center]]
|-
|<big>बालिका '''क्रीडालयं''' गच्छति ।</big>
|<big>बालकः '''पाठं''' पठति।</big>
|}
====<big>'''अधोलिखितानां शब्दानाम् उचितविभक्तिरूपेण रिक्तस्थानानि पूरयतु ---'''</big>====
{| class="wikitable"
|<big>१. आपणः</big>
|<big>२. ग्रन्थालयः  </big>
|<big>३. वित्तकोषः  </big>
|<big>४. प्रकोष्ठः  </big>
|-
|<big>५. मठः  </big>
| <big>६. बौद्धविहारः</big>
|<big>७. आश्रमः</big>
|<big>८. चन्द्रलोकः  </big>
|-
|<big>९. विदेशः  </big>
|<big>१०. हिमालयः  </big>
|<big>११. देवालयः</big>
|<big>१२. भूलोकः</big>
|}
#<big>ग्राहकः '''आपणं''' गच्छति।</big>
#<big>प्राध्यापकः ----- गच्छति।</big>
#<big>धनिकः ----- गच्छति।</big>
#<big>माता ----- गच्छति।</big>
#<big>भक्तः ----- गच्छति।</big>
#<big>भिक्षुकः ----- गच्छति।</big>
#<big>आचार्यः ----- गच्छति।</big>
#<big>अन्तरिक्षयात्रिकः ----- गच्छति।</big>
#<big>भ्राता ----- गच्छति।</big>
#<big>साधकः ----- गच्छति।</big>
#<big>पिता ----- गच्छति।</big>
#<big>नारदः ----- गच्छति।</big>
===<big>'''एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च –'''        </big>===
 
 
<big>माता – गोविन्द ! भवान् किं करोति ?</big>
 
<big>गोविन्दः – पाठं पठामि अम्ब !</big>
 
<big>माता – वत्स ! आपणं गत्वा आगच्छति वा ?</big>
 
<big>गोविन्दः – अम्ब ! शीघ्रं लिखित्वा गच्छामि | किम् आनयामि ततः ?</big>
 
<big>माता – वत्स ! आपणं गत्वा लवणं, शर्करां, तण्डुलं, गुडं, द्विदलं च आनय |  </big>
 
<big>गोविन्दः – भगिनीं वदतु अम्ब ! सा किं करोति ?</big>
 
<big>माता – सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति | द्रोण्यां जलं पूरयति | भूमिं वस्त्रेण मार्जयति | पुष्पाणि आनीय मालां करोति | एवं तस्य बहूनि कार्याणि सन्ति भोः |</big>
 
<big>गोविन्दः – ममापि पठनं बहु अस्ति |</big>
 
<big>माता – दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छतु | अनन्तरं पाठान् पठ |</big>
 
<big>गोविन्दः – तर्हि शीघ्रं धनं स्यूतं चा ददातु अम्ब !  </big>
 
<big>माता – आगमनसमये द्वौ कूर्चौ, अग्निपेटिके, संमार्जन्यौ च आनय |  </big>
 
<big>गोविन्दः – द्वौ स्यूतौ ददातु, धनम् अधिकं ददातु, चाकलेहान् अपि आनयामि.....?</big>
 
<big>माता – अतः एव भवान् शीघ्रं गन्तुम् उद्युक्तः | स्वीकुरु ....|</big>
 
{| class="wikitable"
|+
! colspan="4" |=== <big>अजन्तशब्दानां द्वितीयाविभक्तिप्रयोगः</big> ===
|-
|<big>प्रथमाविभक्तिः</big>
| rowspan="2" |<big>अकारान्तः पुंलिङ्गः</big>
|<big>मयूरः</big>
|<big>मयूराः</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>मयूरम्</big>
|<big>मयूरान्</big>
|-
|<big>प्रथमाविभक्तिः</big>
| rowspan="2" |<big>आकारान्तः स्त्रीलिङ्गः</big>
|<big>बालिका</big>
| <big>बालिकाः</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>बालिकाम्</big>
|<big>बालिकाः</big>
|-
|<big>प्रथमाविभक्तिः</big>
| rowspan="2" |<big>ईकारान्तः स्त्रीलिङ्गः</big>
|<big>नदी</big>
|<big>नद्यः</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>नदीम्</big>
|<big>नदीः</big>
|-
|<big>प्रथमाविभक्तिः</big>
| rowspan="2" |<big>अकारान्तः नपुंसकलिङ्गः</big>
|<big>पुस्तकम्</big>
|<big>पुस्तकानि</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>पुस्तकम्</big>
|<big>पुस्तकानि</big>
|}
{| class="wikitable"
|+
! colspan="3" |=== <big>सर्वनामशब्दानाम् द्वितीयाविभक्तिप्रयोगः</big> ===
|-
|<big>प्रथमाविभक्तिः</big>
|<big>सः</big>
|<big>ते</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>तम्</big>
|<big>तान्</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
|<big>सा</big>
|<big>ताः</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>ताम्</big>
| <big>ताः</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
|<big>एषः</big>
|<big>एते</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>एतम्</big>
|<big>एतान्</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
| <big>एषा</big>
| <big>एताः</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>एताम्</big>
|<big>एताः</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
|<big>अहम्</big>
|<big>वयम्</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>माम्</big>
|<big>अस्मान्</big>
|-
|
|
|
|-
| <big>प्रथमाविभक्तिः</big>
|<big>भवान्</big>
|<big>भवन्तः</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>भवन्तम्</big>
|<big>भवतः</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
|<big>भवती</big>
|<big>भवत्यः</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>भवतीम्</big>
|<big>भवतीः</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
| <big>तत्</big>
|<big>तानि</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>तत्</big>
|<big>तानि</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
|<big>एतत्</big>
|<big>एतानि</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>एतत्</big>
|<big>एतानि</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
|<big>कः</big>
|<big>के</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>कम्</big>
| <big>कान्</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
|<big>का</big>
|<big>काः</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>काम्</big>
|<big>काः</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
|<big>किम्</big>
|<big>कानि</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>किम्</big>
|<big>कानि</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
|<big>सर्वः</big>
|<big>सर्वे</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>सर्वम्</big>
|<big>सर्वान्</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
|<big>सर्वा</big>
|<big>सर्वाः</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>सर्वाम्</big>
|<big>सर्वाः</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
|<big>सर्वम्</big>
|<big>सर्वाणि</big>
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>सर्वम्</big>
|<big>सर्वाणि</big>
|}
====<big>'''आवरणे लिखितानां शब्दानां द्वितियाविभक्तिरूपाणि लिखन्तु ---'''</big>====
#<big>सः (अहम् ) ----- आह्वयति।</big>
#<big>सा (भवती) ----- पश्यति ।</big>
#<big>जनानी (सा) ----- पृच्छति ।</big>
#<big>त्वं (ते [पुं]) ----- वदसि ।</big>
#<big>सैनिकाः (देशः) ----- रक्षन्ति ।</big>
# <big>सा (भवत्यः ) ----- स्मरति ।</big>
#<big>सर्वे (अहम्) ----- पृच्छन्ति ।</big>
#<big>भवान् (एषा) ----- जानाति किम् ?</big>
#<big>सः ( भवान्) ----- न जानाति।</big>
===<big>'''उदाहरणानुसारं प्रश्न-निर्माणं कुर्वन्तु |'''</big>===
{| class="wikitable"
|+
!<big>वाक्यम्  </big>
!<big>प्रश्नः</big>
|-
|<big>सः सत्यं वदति।</big>
|<big>कः सत्यं वदति?</big>
|-
|<big>एषः संयमं करोति।</big>
|<big>------?</big>
|-
|<big>योगी विभूतिं प्राप्नोति।</big>
|<big>------?</big>
|-
|<big>अहिंसकः वैरं त्यजति।</big>
|<big>------?</big>
|-
|<big>साधकः इन्द्रियाणि निगृह्णाति ।</big>
|<big>------?</big>
|-
|<big>छात्रः पादान् प्रसारयति।</big>
|<big>------?</big>
|-
|<big>सा हठयोगप्रदीपिकां पठति।</big>
|<big>------?</big>
|-
|<big>वैद्यः नाडीः परिशीलयति।</big>
| <big>------?</big>
|-
|<big>वैद्यः नाडीः परिशीलयति।</big>
|<big>------?</big>
|-
|<big>सः नियमान् पालयति।</big>
|<big>------?</big>
|-
|<big>अहं षट्कर्माणि करोमि।</big>
|<big>------?</big>
|}
 
 
<nowiki>===</nowiki> <big>'''अधोलिखितं सम्भाषणं पठतु । आवरणे विद्यामानानां शब्दानाम् उचितरूपाणि रिक्तस्थाने लिखतु '''---</big>''' ==='''
 
 
<big>माता - पुत्र ! (श्लोकः) ----- वदतु।</big>
 
<big>पुत्रः -  अहं (श्लोकः) -----  वक्तुं न शक्‍नोमि।</big>
 
<big>माता – किमर्थम् ?</big>
 
<big>पुत्रः – अहं (शाला) ----- न गतवान् ।</big>
 
<big>माता – अहं (भवान्)---- पाठयामि।</big>
 
<big>पुत्रः – सत्यं, भवती (अहं) ----- पाठयतु।</big>
 
<big>माता – आं, पाठयामि।</big>
 
<big>पुत्री – अम्ब, (अहम्) ----- अपि पाठयतु।</big>
 
<big>माता – अस्तु, (भवती) ----- अपि पाठयामि।</big>
 
<big>पुत्रः – कदा पाठयति?</big>
 
<big>माता – इदानीं (भवान्) ----- पाठायामि ।</big>
 
<big>पुत्रः – (अनुजा) ----- कदा पाठयति।</big>
 
<big>माता – (सा) ----- श्वः पाठयामि ।</big>
 
===<big>'''अधः एकं सम्भाषणम् अस्ति । सम्भाषणं पठत । आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत ।'''</big>===
 
 
<big> गीता – ह्यः भवती किमर्थं ____________ (विद्यालयः) न आगतवती ?</big>
 
<big>माला – ह्यः अहं ___________ (ग्रामः) गतवती आसम् |</big>
 
<big>गीता – _________ (ग्रामः) किमर्थं गतवती भवती ?</big>
 
<big>माला – प्रतिवर्षं मम पितामहः __________ (देवपुजा) करोति | अतः अहं ________ (ग्रामः) गतवती |  </big>
 
<big>गीता – ग्रामे भवती किं किं कृतवती ?</big>
 
<big>माला – अहं ग्रामे _________ (लीला) ___________ (लता) च दृष्टवती | अहम् अपि _________ (पूजा) कृतवती | पितामहेन सह ___________ (संभाषणं) कृतवती | ____________ (बीजपूरवृक्षः) आरुह्य __________ (फलानि) खादितवती | अस्तु , ह्यः अध्यापकः __________ (कः) ___________ (पाठः) पाठितवान् ?</big>
 
<big>गीता – ह्यः अध्यापकः _________ (पाठः) न पठितवान् | अपि तु  _________ (श्लोकाः) पठितवान् |</big>
 
<big>माला –  तृतीयपाठस्य विषये सः ___________ (प्रश्नाः) पृष्टवान् वा ?</big>
 
<big>गीता – आं , सः ___________ (प्रश्नाः) पृष्टवान् | वयम्  _________ (उत्तराणि) उक्तवन्तः |</big>
 
<big>माला – ह्यः गायत्री ___________ (कक्ष्या) आगतवती ?</big>
 
<big>गीता – आम् | सा ________ (नूतनः) _________ (चोलः) __________ (निचोलः) च धृत्वा आगतवती | ह्यः तस्याः जन्मदिनम् | सा ___________ (अध्यापिकाः) नमस्कृतवती | अध्यापकाः __________ (अशीर्वादः) कृतवन्तः | वयम्  _________________ (अभिनन्दनवचनानि) उक्तवन्तः |  </big>
 
===<big>'''योगाभ्यासे द्वितीयाविभक्तीनाम् उदाहरणानि –'''</big>===
#<big>युवकः प्राणायामं करोति |</big>
#<big>योगी इन्द्रियं निगृह्णाति |</big>
#<big>साधकः सत्यं वदति |</big>
#<big>भक्तः मोक्षम् इच्छति |</big>
#<big>शिष्यः योगम् अभ्यस्यति |</big>
#<big>शवासनं श्रान्तिं हरति |</big>
#<big>योगः रोगं नाशयति |</big>
#<big>सः वायुं पूरयति |  </big>
====<big>'''अभ्यासः - एकवचने बहुवचने च द्वितीयाविभक्तिप्रयोगः'''</big>====
<big>एतानि वाक्यानि पठन्तु –</big>
 
{| class="wikitable"
|+
!<big>वाक्यम्  </big>
!<big>प्रश्नः</big>
|-
|<big><nowiki>भक्तः ध्यानं करोति |</nowiki></big>
| <big>भक्तः किं करोति ?</big>
|-
|<big>आचार्यः योगाभ्यासम् अवलोकयति।</big>
|<big>आचार्यः कम् अवलोकयति ?</big>
|-
|<big>छात्रः प्राणान् पूरयति।</big>
|<big>छात्रः कान् पूरयति ?</big>
|-
|<big>योगशिक्षकः मुद्रां कारोति।</big>
|<big>योगशिक्षकः काम् करोति ?</big>
|-
|<big>योगः अस्मान् रक्षति।</big>
|<big>योगः कान् रक्षति ?</big>
|-
| <big>त्वं बालिकाभ्यः योगासनं दर्शयति।</big>
|<big>त्वं बालिकाभ्यः किं दर्शयति ?</big>
|-
|<big>सः आसनानि प्रदर्शयति।</big>
|<big>सः कानि प्रदर्शयति ?</big>
|-
|<big>बालकः नेतिसूत्रे नासिकायां स्थापयति।</big>
|<big>बालकः के नासिकायां स्थापयति ?</big>
|-
|<big>तौ भानुं नमस्कुरुतः।</big>
|<big>तौ कं नमस्कुरुतः ?</big>
|-
|<big>एषा महिला प्राणायामं पाठयति।</big>
|<big>एषा के प्राणायामं पाठयति ?</big>
|}
 
 
'''PAGE 18'''
----
----
deletepagepermission, page_and_link_managers, teachers
2,632

edits