01a -प्रथमस्तरः

From Samskrita Vyakaranam
13---bhAShita-saMskRutam//saMskrutashiKshaNasAmagrI/1---prathamastaraH
Jump to navigation Jump to search


प्रथमस्तरीयपाठाः


१. संस्कृतवर्णमाला

अक्षरम् = उच्चार्यमाणः ध्वनिः ।

स्वरः = यः स्वयं राजते सः स्वरः । स्वयम् उच्चार्यमाणम् अस्ति।

व्यञ्जनम् = व्यञ्जनस्य उच्चारणं स्वरसहितं भवति ।

अयोगवाहाः - एतेषां वर्णानां प्रयोगः भाषायाम् अस्ति।

  1. अनुस्वारः - स्वरेण सह योजितः ।
  2. विसर्गः - स्वरेण सहित योजितः ।
  3. जिह्वामूलीयः - कखाभ्यां पूर्वं स्थितः अर्धविसर्गसदृशः वर्णः।
  4. उपध्मानीयः - पफाभ्यां पूर्वः स्थितः अर्धविसर्गसदृशः वर्णः।

शब्देषु वर्णानां निदर्शनम्  (आनुपूर्वी)

अश्वः = अ + श् + व् + अः अश्वः = अ + श् + व् + अः
अश्वः = अ + श् + व् + अः
रामः = र् + आ + म् + अः
सीता = स् + ई + त् + आ
देवी = द् + ए + व् + ई
फलम् = फ् + अ + ल् + अ + म्  
औषधम् = औ + ष् + अ + ध् + अ + म्

गुणिताक्षराणि चिह्नानि

स्वरः अं अः
चिह्नः ि :

गुणिताक्षराणि - व्यञ्जनाक्षराणि [सस्वरव्यञ्जनस्य लेखनम्]

स्वरः अं अः
चिह्नः ि :
क्   का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ख् खा खि खी खु खू खृ खॄ खॢ खे खै खो खौ खं खः

Transliteration Guide [IAST] – Vowels- स्वराः

अं अः
a ā i ī u ū e ai o ou

Transliteration Guide [IAST] – Consonants - व्यञ्जनाक्षराणि

k kh g gh
c ch j jh ñ
ṭh ḍh
t th d dh n
p ph b bh m
y r l v
ś s h

संयुक्ताक्षराणि [Conjunct Consonants]:

यदा स्वरस्य व्यवधानं विना द्वे अथवा अधिकानि व्यञ्जनानि एकत्र विद्यन्ते, तदा तस्य संयुक्ताक्षरम् इति कथ्यते।

Two or more consonants together without intervening vowel or pause between them is called “ Conjunct Consonant”.

यथा ---

उदाहरणानि संयुक्ताक्षरम्
आत्मा = त् + म् = त्म
संस्कृतम् = स् + क् = स्क्
तत्र = त् + र् = त्र्
कृष्णः = ष् + ण् = ष्ण्
श्यामः = श् + य् = श्य्
अद्य = द् + य् - द्य्
नद्यौ = द् + य् = द्य्
भक्तः = क् + त् = क्त्
सप्ताहः = प् + त् = प्त्
पुस्तकम् = स् + त् = स्त्

कानिचन संयुक्ताक्षराणि ---

उदाहरणानि संयुक्ताक्षराणि
क् + क् = क्‍क्
क् + त् = क्त्
क् + त् + व् = क्त्व्
ग् + र् = ग्र्
ग् + ल् = ग्ल्
ग् + व् = ग्व्
घ् + न् = घ्‍न्
श् + र् = श्र्
श् + ल् = श्ल्
ष् + क् = ष्क्
श् + न् = श्न्
त् + स् = त्स्
श् + व् = श्व्
श् + च् = श्च्
ङ् + ग् = ङ्ग्
च् + छ् = च्छ्
त् + य् = त्य्
न् + त् = न्त्
ज् + ञ् = ज्ञ्
क् + ष् = क्ष्
क् + र् = क्र्
छ् + र् = छ्र्
ट् + र् = ट्र
ड् + र् = ड्र्
स् + र् = स्र्
ह् + र् = ह्र्

शब्देषु संयुक्ताक्षराणां निदर्शनम् ---

उदाहरणानि संयुक्ताक्षराणि
कुक्‍कुटः = क् + उ + क् + क् + उ + ट् + अ +  :
अर्कः = अ + र् + क् + अ +  :
अङ्गम् = अ + ङ् + ग् + अ + म्
उष्णम् = उ + ष् + ण् + अ + म्
आप्नोति = आ + प् + न् + ओ + त् +इ
विज्ञानम् = व् + इ + ज् +ञ् + आ + न् + अ + म्
क्षत्रीयः = क् + ष् + अ + त् + र् + ई + य् + अ + ः
मण्डूकः = म् + अ + ण् + ड् + ऊ + क् + अ + ः
अङ्कनी = अ + ङ् + क् + न् + ई
शृङ्खला = श् + ॠ + ङ् + ख् + अ + ल् + आ
उष्ट्रः = उ + ष् + ट् + र् + अ + ः

संस्कृतवर्णमाला - अभ्यासः

१. मात्राणां लेखानाभ्यासः

स्वरः अं अः
चिह्नः ि :
क्   का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ख् खा खि खी खु खू खृ खॄ खॢ खे खै खो खौ खं खः
ग्
घ्
ङ्
च्
छ्
ज्
झ्
ञ्
त्
थ्
द्
ध्
न्
ट्
ठ्
ड्
ढ्
ण्
प्
फ्
ब्
भ्
म्
य्
र्
ल्
व्
श्
ष्
स्
ह्

२. उदाहरणानुगुणं वर्णान् पृथक्‍कृत्य (आनुपूर्वीं ) लिखतु ---

१. बालकः = ब् + आ + ल् + अ + क् + अः
२.  नायकः =
३. भरतः =
४. वानरः =
५. घटः =
६. फलम् =
७. नगरम् =
८. वातायनम् =
९. कागदम् =
१०. मुखम् =
११. लता =
१२. पेटिका =
१३. माला =
१४. देवी =
१५. अजा =

३. संयुक्ताक्षरयुक्तेषु शब्देषु उदाहरणानुगुणं वर्णान् पृथक्‍करोतु ---

१. कृष्णः = क् + ऋ + ष् + ण् + अः
२. वृक्षः =
३. मत्स्यः =
४. कूर्मः =
५. ग्रन्थः =
६. क्रीडाङ्गणम् =
७. पादकन्दुकम् =
८. पुष्पम् =
९. पुस्तकम् =
१०. कार्यालयम् =
११. षष्टिः =
१२. सप्ततिः =
१३. पञ्चाशीतिः =
१४. द्वादशः =
१५. त्रिंशत्

परिशिष्टम्

पदम् = वर्णानाम् अर्थवान् समूहः पदम् ।

वाक्यम् = अर्थवत्पदानां समूहः वाक्यम् ।

यथा

वाक्यम् पदम् वर्णाः
श्यामः फलं खादति । श्याम श्यामः = श् + य् + आ + म् + अ :
फलम् फलम् = फ् + अ + ल् + अ + म्
खादति खादति = ख् + आ + द् + अ + त् + इ

पदं द्विविधम् [ सुप्तिङन्तं पदम् १.४.१४ ]

सुबन्तम् /नामपदम्

सुबन्तम् = सुप् + अन्तम्

यथा -

प्रातिपदिकं + सुप् -प्रत्ययः ( ये प्रत्ययाः प्रातिपदिकेभ्यः आगच्छन्तिः, ते सुप्‌-प्रत्ययाः )
रामः रामः = राम [प्रातिपदिकम्] + सुँ
शिवः शिवः = शिव + सुँ
सीता सीता = सीता + सुँ
पार्वती पार्वती = पार्वती + सुँ
तिङन्तम्/ क्रियापदम् (यत् क्रियां सूचयति तत् तिङन्तपदं/ क्रियापदम्) तिङन्तम् = तिङ् + अन्तम् । यथा - धातुः +विकरणप्रत्ययः + तिङ् -प्रत्ययः
पठति पठति = पठ् [धातुः] +अ+ ति [प्रथमपुरुष- एकवचनान्त-तिङ-प्रत्ययः]
धावति धावति = धाव् + अ+ ति
खादति खादति = खाद् + अ + ति
हसति हसति = हस् +अ + ति

PAGE 1

1. Lesson 1 PDF

2. Lesson 1 AbhyasaH PDF१.४.१

संस्कृतवर्णमाला PPT with audio

संस्कृतवर्णमाला PPT without audio


######################################################################################

२. वस्तूनां परिचयः

अधोभागे स्थितेषु कोष्ठकेषु भिन्नानि वस्तूनि दर्शितानि सन्ति। तेषां नामानि पठतु। नाम्नाम् उच्चारणानि श्रोतुं पदानि नोदयतु।

पुंलिङ्ग-पदानि

विद्यालयः स्यूतः चषकः पर्वतः दीपः
करदीपः दण्डदीपः तालः आसन्दः दर्पणः
मञ्चः पिञ्जः कटाहः धनकोशः   अग्निचुल्ली/चुल्लिः
अनलचुल्ली / चुल्लिः हस्तपः (पौ) मन्थानः हारः (हारौ) दोलः

स्त्रीलिङ्ग-पदानि  

घटी जङ्गम-दूरवाणी लेखनी कर्तरी पुष्पाधानी
पादरक्षा (क्षे) उत्पीठिका द्विचक्रिका छुरिका पेटिका
`
मापिका कपाटिका स्थालिका जवनिका दीर्घपीठिका
`
अवकारिका नलिका अग्निपेटिका आधानिका निधानिका
रज्जुः कुञ्चिका शाटिका पत्रपेटिका अङ्कनी
idol
murthih
सम्मार्जनी दर्वी मूर्तिः (मूर्तयः) चालनी सिक्थवर्तिका
भेण्डी वेल्लनी सूक्ष्मदर्शिनी द्रोणी पाञ्चालिका

नपुंसकलिङ्ग-पदानि

उपनेत्रम् सङ्गणकम्   द्वारम् गृहम् मधु
कारयानम् व्यजनम् कङ्कतम् पादशोधनम् छत्रम्
kamalam
kamalam
वातायनम् आलुकम् अर्ध-ऊरुकम्   कारवेल्लम्   कमलम्
मिश्रकम् मूलकम्   पिष्टपचनम्   पनसफलम्   पेषकम्
रन्ध्रपात्रम्   शीतकम् ऊरुकम् युतकम् नारङ्गफलम्


2-वस्तूनां परिचयः PDF

वस्तूनां परिचयः PPT with audio

वस्तूनां परिचयः PPT without audio


######################################################################################

३. परिचयः

चित्रं पठत अवगच्छत च | ( मम / भवतः / भवत्याः )

पुंलिङ्गम् (Masculine)
स्त्रीलिङ्गम् (feminine)

विशेषः –


* भवतः - पुंलिङ्गे | भवत्याः – स्त्रीलिङ्गे |

* “नाम” इत्यत्र विसर्गः (:) नास्ति | अनुस्वारः (ं) अपि नास्ति |

एतत् संभाषणम् उच्चैः पठत अवगच्छत च –

आचार्यः – सर्वेभ्यः स्वागतम् | नमस्काराः | मम नाम अरुणः | भवतः नाम किम् ?


रमेशः – मम नाम रमेशः |


आचार्यः – भवत्याः नाम किम् ?


लता – मम नाम लता |


आचार्यः – मम नाम किम् ?


छात्राः – भवतः नाम अरुणः |


आचार्यः – मम पुस्तकम् | मम मुखम् | मम पादः | एवं सर्वे वदन्तु | पुस्तकं , चित्रं , मित्रं , वृक्षः, हस्तः, लेखनी |


छात्राः – मम पुस्तकम् | मम चित्रम् | मम मित्रम् | मम वृक्षः | मम हस्तः | मम लेखनी |


आचार्यः – भवतः पुस्तकम् | भवतः चित्रम् | एवं क्रमेण वदन्तु |


छात्राः – भवतः मित्रम् | भवतः वृक्षः | भवतः हस्तः | भवतः लेखनी |


आचार्यः – भवत्याः पुस्तकम् | भवत्याः चित्रम् | एवं क्रमेण वदन्तु |


छात्राः – भवत्याः मित्रम् | भवत्याः वृक्षः | भवत्याः हस्तः | भवत्याः लेखनी |

अभ्यासाः (मम / भवतः / भवत्याः )

१. यथोदाहरणं रिक्तस्थानानि पूरयत –  

यथा – रामः – भवतः नाम किम् ?

रावणः – मम नाम रावणः |


सीता – भवत्याः नाम किम् ?

शूर्पणखा  – मम नाम शूर्पणखा

  1. विनोदः - _____   _____ ? प्रकाशः - _____ _____ |
  2. द्रोणः   - _____   _____ ?  एकलव्यः - _____ _____ |
  3. अर्जुनः  - _____   _____ ? सुभद्रा  - _____ _____ |
  4. आञ्जनेयः - _____   _____ ? भीमः - _____ _____ |
  5. बृहन्नला - _____    _____ ? उत्तरा  - _____ _____ |

२. नामानुगुणं प्रश्नं पृच्छन्तु |

यथा - १. नारायणः – भवतः नाम किम् ?

  1. श्रीशः - ____________________________ ?
  1. ललिता - ___________________________ ?
  1. नलिनी - ____________________________ ?#दिवाकरः - ___________________________ ?
  1. पद्मा - ______________________________ ?
  1. तपनः - _____________________________ ?

३. भवतः , भवत्याः , मम , नाम , किम्  

१. मम नाम रामः | _______________ नाम किम् ?


२. ___________________ नाम दिनेशः |


३. ________________ नाम _________ ?


४. मम _______________ रुक्मिणी |  


५. _________________ नाम किम् ?


६. ___________________ नाम अरुणः |

४.  [मम पुस्तकम् | भवतः पुस्तकम् | भवत्याः पुस्तकम् | ] एतेन क्रमेण अधः सूचितानां शब्दानाम् उपयोगं कृत्वा वाक्यानि रचयन्तु |

ग्रामः , देशः , राज्यम् , कुञ्चिका , स्यूतः , कथा , पत्रिका , धनम् , आसन्दः , भगिनी  

  1. ______ ग्रामः | _______ ग्रामः | __________ ग्रामः |
  1. __________ |____________ | ____________ |
  1. __________ | ____________| ____________ |
  1. __________ | _ __________ |_____ _______ |
  1. __________ | ___________ | ____ ________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |


PAGE 3 PDF


PAGE 3


######################################################################################

४. एषः - सः - सा - तत्

एतत् / तत् इति नपुंसकलिङ्ग-प्रयोगः

समीपस्थस्य बोधनाय - एतत् / तत् इत्यनयोः प्रयोगः करणीयः। अधोभागे दत्तानि उदाहरणानि पश्यतु।

एतत् (समीपस्थस्य बोधनाय) तत् (दूरस्य बोधनाय)
एतत् भवनम् । तत् मन्दिरम्
एतत् वातायनम् तत् सोपानम्
एतत् कमलम् तत् चम्पकम्
एतत् छात्रम् तत् पर्णम्
एतत् क्रीडनकम् तत् पुस्तकम्
एतत् नेत्रम् तत् उपनेत्रम्
एतत् दुग्धम् तत् जलम्
एतत् विमानम् तत् रेलयानम्
एतत् फलम् तत् पुष्पम्
एतत् उद्यानम्। तत् सस्यम्।

एषः - सः इति पुंलिङ्ग-प्रयोगः

एषः(समीपस्थस्य बोधनाय) सः(दूरस्य बोधनाय)
एष नर्तकः सः गायकः
एषः चालकः सः पत्रवाहकः
एषः सौचिकः सः कुम्भकारः
एषः बालकः सः वृद्धः
एषः वानरः सः गजः
एषः हरिणः सः भल्लूकः
एषः मयूरः सः शुकः
एषः भिक्षुकः सः नृपः
एषः छात्रः सः अध्यापकः

एषा, सा इति स्त्रीलिङ्ग-प्रयोगाः

एषा(समीपस्थस्य बोधनाय) सा(दूरस्य बोधनाय)
एषा वैद्या सा शिक्षिका
एषा मक्षिका सा पपीलिका
एषा लेखिका सा द्विचक्रिका
एषा बालिका सा वृद्धा
एषा माला सा शाटिका
सा लता सा कलिका
एषा पत्रिका सा पुस्तिका
एषा पाठशाला सा गोशाला
एषा सरस्वती सा पार्वती

कः ? , का  ? , किम् ?

एते प्रश्नवाचकाः  

कोष्ठके दत्तानि पदानि पठतु स्मरतु च

प्रश्नः लिङ्गम् उत्तरम्
एषः / सः -कः ? पुंलिङ्गम् एषः नर्तकः / सः गायकः
एषा / सा - का ? स्त्रीलिङ्गम् एषा वैद्या  / सा शिक्षिका
एतत् / तत्  - किम् ? नपुंसकलिङ्गम् एतत् भवनम् / तत् मन्दिरम्
एषः सः
एषः कः? एषः नर्तकः । सः कः? सः गायकः ।
एषा सा
एषा वैद्या । सा शिक्षिका।
एतत् तत्
एतत् किम् ?

एतत् भवनम्।

तत् किम् ?तत् मन्दिरम्।
एषः/सः / एषा/सा /एतत्/तत् कः/का/किम् ? प्रश्नः   उत्तरम्
चालकः
कः ? एषः कः ? एषः चालकः ।
रजकः
arm pointing left
Tat full arm 2.jpg
कः ? सः कः ? सः रजकः।
तक्षकः
कः ? एषः कः ? एषः तक्षकः।
सैनिकः
कः ? सः कः ? सः सैनिकः ।
विदूषकः
कः ? एषः कः ? एषः विदूषकः ।
न्यायाधीशः
कः ? सः कः ? सः न्यायाधीशः ।
कुम्भकारः
कः ? एषः कः ? एषः कुम्भकारः ।
धीवरः
कः ? सः कः ? सः धीवरः ।
गोपालकः
कः ? एषः कः ? एषः गोपालकः ।
हस्तिपकः
कः ? सः कः ? सः हस्तिपकः ।
गायिका
का ? एषा का ? एषा गायिका।
परिचारिका
का ? सा का? सा परिचारिका।
तुला
का ? एषा का ? एषा तुला।
छात्रा
का ? सा का? सा छात्रा।
नदी
का ? एषा का ? एषा नदी।
समदर्वी
का ? सा का? सा समदर्वी।
घटी
का ? एषा का ? एषा घटी।
द्विचक्रिका
का ? सा का? सा द्विचक्रिका।
कर्तरी
का ? एषा का ? एषा कर्तरी।
छुरिका
का ? सा का? सा छुरिका।
नेत्रम्
किम् ? एतत् किम् ? एतत् नेत्रम् ।
उपनेत्रम्
किम् ? तत् किम्? तत् उपनेत्रम् ।
पर्णम्
किम् ? एतत् किम् ? एतत् पर्णम्।
पुष्पम्
किम् ? एतत् किम् ? एतत् पुष्पम्।
गृहम्
किम् ? तत् किम्? तत् गृहम्।
विमानम्
किम् ? एतत् किम् ? एतत् विमानम्।
लोकयानम्
किम् ? तत् किम्? तत् लोकयानम्।
उद्यानम्
किम् ? एतत् किम् ? एतत् उद्यानम्।
सस्यम्
किम् ? तत् किम्? तत् सस्यम्।
व्यजनम्
किम् ? एतत् किम् ? एतत् व्यजनम्।

अभ्यासः

चित्राणि दृष्ट्वा उत्तराणि लिखतु

एषः/ एषा / एतत्
सः /सा /तत्
प्र. एषः कः?उ. एषः मूषकः।
प्र. सः कः ?

उ. सः मार्जारः ।

प्र. एषः कः ?उ. --- --- ।
प्र. सः कः ?उ. --- --- ।
प्र. एषः कः?उ. --- --- ।
प्र. सः कः ?उ. --- --- ।
प्र. एतत् किम् ?उ. --- ---?
प्र. तत् किम् ?उ. --- --- ?
प्र. एतत् किम् ?उ. एतत् व्यजनम्।
प्र. तत् किम् ?उ. --- --- ।

एषः / एषा / एतत् ; कः / का / किम्

उत्तरानुगुणं रिक्तस्थानानि पूरयतु


१) प्र. …..  ……….? उ.  एषा बालिका ।

२) प्र.  एषः कः ? उ.  ….. गणेशः।

३) प्र. …..  ……….? उ. एषा माला।

४) प्र. …..  ……….? उ. एतत् कमलम्।

५) प्र. …..  ……….? उ. एतत् पुष्पम्।

६) प्र. …..  ……….? उ. एषः बालकः।

७) प्र. …..  ……….? उ. एषः शङ्करः ।

८) प्र. …..  ……….? उ. एषा शिक्षिका।

९) प्र. …..  ……….? उ. एषः वृद्धः ।

१०) प्र. …..  ……….? उ. एषा नर्मदा।

११) प्र. …..  ……….? उ. एषः  तरुणः।

१२) प्र. …..  ……….? उ. एतत् नगरम्।

एषः / एषा / एतत् ; सः / सा / तत् ; कः / का / किम्

रिक्तस्थानानि पूरयतु

१) प्र.  एषः ……? उ.  ….  रामः ।

२) प्र.  तत् ….. ? उ.  ….. देवालयम्।

३) प्र. एषा  ……….? उ.  ….. माला।

४) प्र. …..  कः ? उ. सः  भारवाहकः।

५) प्र. तत्  ……….? उ. ….. नयनम्।

६) प्र. …..  ……….? उ. सः  बालकः।

७) प्र. …..  ……….? उ. एषः शङ्करः ।

८) प्र. …..  ……….? उ. सा नायिका।

९) प्र. …..  ……….? उ. सः स्वर्णकारः ।

१०) प्र. …..  ……….? उ. सा मालती।

११) प्र. …..  ……….?   उ. सः  तरुणः।

१२) प्र. …..  ……….? उ. तत् करवस्त्रम्।

अधः दत्तानि पदानि पश्यतु। उदाहरणम् अनुसृत्य प्रश्नवाक्यम् उत्तरवाक्यं च लिखतु

उदाहरणम्


प्र.  एषः कः ?

.  एषः भल्लूकः।

प्र. सा का?

. सा द्विचक्रिका ।

भल्लूकः देवता
माला लेखनी
धीवरः नर्तकः  
द्रोणी दर्वी
प्रश्नः ---एषः / एषा / एतत्

कः / का / किम् ?

युतकम् गोशाला उत्तरम्‌ ---एषः / एषा / एतत्  
दाडिमम् अध्यापिका
द्विचक्रिका श्वेतफलकम्
हरिणः सम्मार्जनी
अनुजः वृक्षः
जलम् सोपानम्
प्रश्नः ---सः / सा / तत्

कः / का/ किम्  

शाटिका अध्यापकः उत्तरम्‌ ---सः / सा / तत्
वानरः वातायनम्

PAGE 4 PDF


######################################################################################

५. सरलवाक्यानि प्रशनाः च

शब्दाः त्रिषु लिंगेषु
पुंलिङ्गशब्दाः- स्त्रीलिङ्गशब्दाः नपुंसकलिङ्गशब्दाः
१. बालकः १. माला १. व्यजनम्
२. वृद्धः २. बाला २. पुस्तकम्
३. चषकः ३. महिला ३. पात्रम्
४. वृक्षः ४. नदी ४. तोरणम्
५. दण्डः ५. नगरी ५. सङ्गणकम्
६. व्याघ्रः ६. कुञ्चिका ६. छत्रम्
७. ग्रन्थः ७. कर्तरी ७. मन्दिरम्
८. स्यूतः ८.शाला ८. भवनम्
९. आसन्दः ९. वैद्या ९. वनम्
१०. घटः १०. जननी १०. कङ्कणम्

अभ्यासः

सः/सा/तत् पदानि उपयुज्य रिक्तस्थलं पूरयतु -

*पुंलिङ्गशब्दात् पूर्वं सः इति लेखनीयम्-

*स्त्रीलिङ्गशब्दात् पूर्वं सा इति लेखनीयम्-

*नपुंसकलिङ्गशब्दात् पूर्वं तत् इति लेखनीयम्-

सः वृद्धः सा माला तत् छत्रम्

सरलवाक्यानि प्रश्नाः च PDF


######################################################################################

६. अस्ति नास्ति अत्र सर्वत्र

अस्ति अपि च नास्ति इति पदयोः अभ्यासः

  1. अस्य अभ्यासस्य कृते वस्तूनां परिचयः इति पाठे दत्तानि वस्तूनि अवलोकयतु, तेषां नामानि अवगच्छतु स्मरतु च।
  2. इदानीं कोष्ठके स्थितानि वस्तूनि परिशीलयतु। अत्र किम् अस्ति किं नास्ति इति अधोभागे स्थिते कोष्ठके लिखतु।

उदाहरणम् अनुसृत्य वाक्यानि लिखतु।

अत्र अस्ति

अत्र नास्ति

अत्र वातायनम् अस्ति
  1. -----    --------    -----  
  2. -----    --------    -----  
  3. -----    --------    -----  
  4. -----    --------    -----  
  5. -----    --------    -----  
  6. -----    --------    -----  
  7. -----    --------    -----  
  8. -----    --------    -----  
  9. -----    --------    -----  
  10. -----    --------    -----  
  11. -----    --------    -----  
  12. -----    --------    -----  
  13. -----    --------    -----  
  14. -----    --------    -----  
  15. -----    --------    -----  
अत्र जङ्गम-दूरवाणी नास्ति
  1. -----    --------    -----  
  2. -----    --------    -----  
  3. -----    --------    -----  
  4. -----    --------    -----  
  5. -----    --------    -----  
  6. -----    --------    -----  
  7. -----    --------    -----  
  8. -----    --------    -----  
  9. -----    --------    -----
  10. -----    --------    -----
  11. -----    --------    -----
  12. -----    --------    -----
  13. -----    --------    -----
  14. -----    --------    -----
  15. -----    --------    -----

सर्वत्र अस्ति , सर्वत्र नास्ति

सर्वत्र इति अव्ययपदम्।

जगति किं सर्वत्र अस्ति अपि च किं सर्वत्र नास्ति इति चिन्तयतु।

यथा


वायुः सर्वत्र अस्ति। जलं सर्वत्र नास्ति।


तथा एव अन्यानि वाक्यानि अधोभागे स्थिते कोष्ठके लिखतु।

अभ्यासः

सर्वत्र अस्ति सर्वत्र नास्ति
  1. -----    --------    -----  
  2. -----    --------    -----  
  3. -----    --------    -----
  1. -----    --------    -----  
  2. -----    --------    -----  
  3. -----    --------    -----

परिशिष्टम्

अव्ययपदानि

अव्ययं [Indeclinable] नाम् किम्?

सदृशम् त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु ।

वचनेषु च सर्वषु, यन्नव्येति तदव्ययम् ।

यस्य शब्दस्य सर्वदा एकम् एव रुपं भवति, सः शब्दः अव्ययम् इति नाम्ना ज्ञायते। लिङ्गविभक्तिवचनमनुसृत्य तस्य परिवर्तनं न भवति।

यथा ---

त्रिषु लिङ्गेषु –

  1. मोहनः अपि पतति। [पुं]
  2. माला अपि पतति। [स्त्री]
  3. फलम् अपि पतति।  [नपुं]


सप्तसु विभक्तिषु –

  1. गणेशः अपि मन्दिरे अस्ति। [प्र. वि.]
  2. गणेशम् अपि हारं अर्पयतु। [द्वि. वि.]
  3. गणेशेन सह पार्वती अपि अस्ति। [तृ. वि.]
  4. गणेशाय नमस्करोतु। पार्वत्यै अपि नमस्करोतु। [च. वि.]
  5. गणेशात् अपि आशीर्वादं स्वीकरोतु। [पं. वि. ]
  6. गणेशस्य अपि पूजां करोतु। [ष. वि.]
  7. गणेशे अपि भक्तिः भवतु। [स. वि.]


त्रिषु वचनेषु –

  1. बालकः अपि पुस्तकं पठति। [ए. व.]
  2. बालकौ अपि पुस्तकं पठतः। [द्वि. व.]
  3. बालकाः अपि पुस्तकं पठन्ति। [ब. व.]


अपि”  इति अव्ययम् । तस्य एकम् एव रूपम् उपरि लिखितेषु वाक्येषु दृश्यते। लिङ्गविभक्तिवचनमनुसृत्य परिवर्तनं  ना भवति।

List of commonly used अव्ययानि|

क्र. अव्ययम् Meaning in English
अत्र Here
तत्र There
कुत्र Where
अन्यत्र Somewhere
सर्वत्र Everywhere
एकत्र Together
And
अपि Also or Too
एव Only
१० इति That is what
११ यत् That
१२ पूर्वम् Before
१३ इदानीम् Now
१४ कदा When
१५ कुतः From where
१६ इतः From here
१७ ततः From there
१८ सह With
१९ विना Without
२० कथम् How
२१ किमर्थम् Why
२२ आम् Yes
२३ No
२४ यतः Because
२५ निश्चयेन Definitely
२६ शनैः Slowly, gradually
२७ उच्चैः Loudly, high
२८ पुरतः In front
२९ पृष्ठतः Behind
३० वामतः To the left
३१ दक्षिणतः To the right
३२ उपरि Above
३३ अधः Under
३४ अन्तः Inside
३५ अद्य Today
३६ श्वः Tomorrow
३७ परश्वः Day after tomorrow
३८ प्रपरश्वः Three days after today
३९ ह्यः Yesterday
४० परह्यः The day before yesterday
४१ प्रपरह्यः The days before today


अस्ति नास्ति अत्र सर्वत्र.pdf

PAGE 6 PDF


######################################################################################

७. अहम्-भवान्-भवती

अहं ,भवान् ,भवती इत्येतानि पदानि उपयुज्य वाक्यानां प्रश्नानां च रचना

दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा अहम् वयम्

तकारान्तः पुंलिङ्गः भवत् शब्दः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा भवान् भवन्तः
ईकारान्तः स्त्रीलिङ्गः भवती शब्दः
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा भवती भवत्यः

अहम् ,भवान् ,भवती इत्येतानि पदानि उपयुज्य वाक्यानि प्रश्नाः च

अहं रामः

अहम् अध्यापकः

भवती का?

|

अहं माला

अहम् अध्यापिका

|- |

अहं लता

अहं छात्रा

भवान् कः?

|

अहं श्यामः

अहं छात्रः

|- |

अहं बलरामः

अहं लोहकारः

भवान् कः?

|

अहं धनराजः

अहं स्वर्णकारः

|- |

अहं राधेश्यामः

अहं कुम्भकारः

भवान् कः?

|

अहं केशवः

अहं न्यायाधीशः

|- | colspan="2" |भवान् कः? |- |

अहं सैनिकः

|

अहं चालकः

|- |

अहं पत्रवाहकः

|

अहं सौचिकः

|- | colspan="2" | भवती का? |- |

अहं वैद्या

|

अहं लेखिका

|- |

अहम् अधिवक्त्री

|

अहं मालाकारिणी

|}

अभ्यासः

अहम् ,भवान् ,भवती इत्येतानि पदानि उपयुज्य वाक्यानि प्रश्नाः च

चित्रं दृष्ट्वा प्रश्नम् उत्तरं च लिखतु

चित्रम् प्रश्नः उत्तरं च
भवान् कः?

अहं सैनिकः।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

PAGE 7 PDF


######################################################################################

८. एतस्य/एतस्याः – तस्य/तस्याः नाम?

अधोलिखितानि पदानि ध्यानेन पठतु

==== दकारान्तः एतद् शब्दः ====
पुंलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एषः एते
षष्ठी एतस्य एतेषाम्
स्त्रीलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एषा एताः
षष्ठी एतस्याः एतासाम्
नपुंसकलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एतत् / एतद् एतानि
षष्ठी एतस्य एतेषाम्
==== दकारान्तः तद् शब्दः ====
पुंलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा सः ते
षष्ठी तस्य तेषाम्
स्त्रीलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा सा ताः
षष्ठी तस्याः तासाम्
नपुंसकलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा तत् / तद् तानि
षष्ठी तस्य तेषाम्

दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा अहम् वयम्
षष्ठी मम / मे अस्माकम् / नः

दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा त्वम् यूयम्
षष्ठी तव / ते युष्माकम् / वः

एतस्य / एतस्याः – तस्य / तस्याः नाम?  (त्रिषुलिङ्गेषु)

अधोलिखितानि पदानि ध्यानेन पठतु

प्रथमा एकवचनम् षष्ठी एकवचनम् प्रथमा बहुवचनम् षष्ठी बहुवचनम्
एतद् पुंलिङ्गे एषः एतस्य एते एतेषाम्
स्त्रीलिङ्गे एषा एतस्याः एताः   एतासाम्
नपुं -लिङ्गे एतत्/एतद् एतस्य एतानि एतेषाम्
तद् पुंलिङ्गे सः तस्य ते तेषाम्
स्त्रीलिङ्गे सा तस्याः ताः तासाम्
नपुं -लिङ्गे तत्/तद् तस्य तानि तेषाम्
अस्मद् त्रिषुलिङ्गेषु अहम् मम /मे   वयम् अस्माकम् / नः  
युष्मद् त्रिषुलिङ्गेषु त्वम् तव /ते यूयम् युष्माकम् / वः

उदाहरणानि पठतु

एतद् शब्दः
पुंलिङ्गे
एषः बालकः ।एतस्य नाम मोहनः।
स्त्रीलिङ्गे
एषा बालिका।एतस्याः नाम राधा।
नपुंसकलिङ्गे
एतत् पुष्पम्।एतस्य नाम कमलम्।
तद् शब्दः
पुंलिङ्गे
सः अध्यापकः ।तस्य नाम गिरिधरमहोदयः।
स्त्रीलिङ्गे
सा अध्यापिका।तस्याः नाम रोहिणी।
नपुंसकलिङ्गे
तत् फलम् ।तस्य नाम आम्रफलम्।
युष्मद् शब्दः (त्रिषुलिङ्गेषु)
त्वं विदूषकः।तव नाम राघवः।
त्वं नर्तकी।तव नाम शाम्भवी।
त्वं पुस्तकम्।तव नाम रामायणम्।
अस्मद् शब्दः त्रिषुलिङ्गेषु
अहम् अर्चकः।मम नाम विजयेन्द्रः।
अहं देवी ।मम नाम सरस्वती।
अहं पुष्पम्।मम नाम चम्पकम्।

अभ्यासः

उदाहरणानुगुणं रिक्तस्थानानि पूरयतु


१. एषः बालकः ।...एतस्य.....  नाम मोहनः ।

२. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।

३. एषा बालिका ।...एतस्याः...   नाम मोहिनी ।

४. एषा गायिका ।.............   नाम लता ।

५. एतत् नगरम् ।...एतस्य....   नाम हरिद्वारम् ।

६. एतत् भवनम् ।..............   नाम संस्कृतधाम ।

७. सः घनश्यामः ।....तस्य.....   जनकः वसुदेवः ।

८. सः श्यामः ।.............    अग्रजः बलरामः ।

९. सः शिक्षकः ।.............    पुस्तकम् एतत् ।

१०. सः तन्त्रज्ञः।.............    कार्यालयः अत्र अस्ति।

११. सः रविः ।.............    युतकं सुन्दरम् अस्ति ।

१२. सः सिंहः ।.............    गर्जनं भयानकम् ।

१३. सा युवती ।....तस्याः....    नाम गौरी ।

१४. सा गीता ।..............   शाटिका सुन्दरी।

१५. सा नदी ।..............   वेगः अधिकः ।

१६. सा लता ।..............   पत्राणि कोमलानि ।

१७. सा बुद्धिमती ।..............   साहाय्यं स्वीकरोतु ।

१८. सा माता ।..............   सहनशक्तिः अधिका ।


PAGE 8 PDF


९. सम्बन्धषष्ठी - शब्दानां प्रयोगः

द्वयोः पदार्थयोः मध्ये किदृशः सम्बन्धः भवति इति सम्बन्धषष्ठी सूचयति। यत्र सम्बन्धः कथनीयः भवति तत्र षष्ठीविभक्तिः प्रयुज्यते।

सम्बन्धषष्ठीम् उपयुज्य शब्दानां प्रयोगः

शब्दद्वयम् शब्दद्वयस्य साहाय्येन वाक्यानि
शिवः -  कार्तिकेयः शिवस्य पुत्रः कार्तिकेयः ।
गणेशः - पार्वती गणेशस्य माता पार्वती।
पार्वती -शिवः पार्वत्याः पतिः शिवः ।
गङ्गानदी - वाराणसीनगरम् गङ्गानद्याः तीरे वाराणसीनगरम् ।
पुस्तकम् - रामायणम् पुस्तकस्य नाम रामायणम्।
भारतम् - पन्तप्रधानः मोदी भारतस्य पन्तप्रधानः मोदी ।
गृहम् - नाम अवन्तिली गृहस्य नाम अवन्तिली ।
विष्णुः - लक्ष्मीः विष्णोः भार्या लक्ष्मीः।
रामः - भरतः रामस्य भ्राता भरतः।
अभिमन्युः – अर्जुनः अभिमन्योः पिता अर्जुनः ।

अभ्यासः

आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु

१) वीणा  (सुरेशः) ----------------------------- अग्रजा ।

२) गरिमा (मोहितः) ---------------------------- अनुजा ।

३) पवनः (सविता) ----------------------------- अग्रजः ।

४) सुन्दरः (साक्षी) ----------------------------- अनुजः ।

५) देहली  (भारतदेशः) ------------------------- राजधानी ।

६) चेन्नई (तमिलनाडु- राज्यम्) --------------------मुख्यं नगरम् ।

७) पटना (बिहार-राज्यम्) -------------------------राजधानी ।

८) धर्मस्थलं (काशी) -----------------------------प्रमुख-स्थानम् ।

९) पूर्णः काश्मीरः (भारतदेशः) ------------------अभिन्नम् अङ्गम् अस्ति ।

अभ्यासः

मैसूरुनगरः प्रसिद्धः अस्ति दक्षिणभारते। प्रतिदिनं बहवः प्रवासिकाः मैसूरुनगरम् आगच्छन्ति। नगरे प्रासादाः, देवालयाः, उद्यानानि, मृगालयः इत्यादयः च सन्ति। एतानि आधारीकृत्य अधोभागे वाक्यानि लिखितानि सन्ति।

आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु।

उदाहरणम्


(कावेरीनदी) - कावेरीनद्याः तीरे मैसूरुनगरम् अस्ति।  

१) (नगरम्) ------ मध्ये प्रसिद्धः प्रासादः अस्ति।  

२) (प्रासादः) नवरात्रि उत्सवसमये ------ सुन्दरः दीपालङ्कारः भवति ।  

३) (दीपालङ्कारः) ------ दर्शनं कर्तुं बहुजनाः आगच्छन्ति।  

४) (जलबन्धः) नगरस्य समीपे महान् जलबन्धः अस्ति। ------ नाम कृष्णराजसागरः ।

५) (सः) ------ मुख्य-अभियन्ता विश्वेश्वरय्यः ।

६) (उद्यानम्)  जलबन्धस्य पार्श्वे उद्यानम् अस्ति। ------ सस्यानि पुष्पाणि च मनोहराणि सन्ति।  

७) (मृगालयः) नगरे स्थितस्य ------ विविधान् प्राणिनः दृष्ट्वा बालाः हर्षन्ति ।

८) (शैलः) नगरे स्थितस्य ------ उपरि देवालयः अस्ति।  

९) (देवी) तस्मिन् देवालये ------ दर्शनं कृत्वा भक्ताः मुदिताः भवन्ति ।


PAGE 9 PDF


१०. क्रीडा - क्रियापदानि

गच्छति। बालिका गच्छति।
आगच्छति। बालकः आगच्छति।
उपविशति। पुत्र: उपविशति।
उत्तिष्ठति पुत्रः उत्तिष्ठति।
पठति सहोदरः पठति
लिखति सहोदरः लिखति
गायति। पुत्री गायति। 
नृत्यति। पुत्रः नृत्यति।
खादति अनुजा खादति
पिबति। अनुजः पिबति। 
पृच्छति।  अनुजः पृच्छति। 
आह्वयति।  जननी आह्वयति।
क्रीडति। पौत्रः क्रीडति।
हसति।  सहोदरी हसति। 
रोदिति।  ज्येष्ठः रोदिति। 
पश्यति कनिष्ठा पश्यति।
कथयति। अग्रजः कथयति।
चलति अनुजा चलति
चालयति।  जनकः चालयति।
गृह्णाति पितामहः गृह्णाति।
आनयति।  पितामही आनयति। 
पठति   बालकः पठति
धावति   सहोदरः धावति
खादति   पुत्री खादति
पिबति   पौत्रः पिबति
तरति अनुजः तरति
धावति   अग्रजः धावति
पश्यति पुत्री पश्यति

चित्रसहित-क्रियापदानि - अभ्यासः

अधोलिखितकोष्ठकस्य साहाय्येन चित्राणि दृष्ट्वा यथोचितं वाक्यानि लिखतु ।

एषा बालिका गायति।अनुजा गायति।

गीता गायति।

एषः अनुजः लिखति।रमेशः लिखति।

पुत्रः लिखति।

बालकः
बालिकाःबालकाः
पुत्रः
पुत्री
अनुजः
रमेशः
गीता
भ्राता
अनुजा
माता
पिता

PAGE 10 PDF


११. कर्तृपदयुक्त-क्रियापदानि

कर्तृपदयुक्त-क्रियापदानां रचनम् (लट् – लकारः)

लट्‌लकारः वर्तमानकालं सूचयति

वर्तमानः कालः इत्युक्ते यत् किमपि कार्यम् आरब्धम् आसीत् तत् कार्यम् इदानीम् अपि प्रचलत् अस्ति |  

वाक्यम्

वाक्ये कर्तृसूचकं पदं कर्तृपदम् | कर्तरिप्रयोगे कर्तृपदस्य प्रथमाविभक्तिः भवति |

उदाहरणानि
बालकः वदति |
शिष्यः नमति |
अग्रजः वदति |
जनकः पश्यति |
पुत्रः गच्छति |
बाला पठति |
गायिका गायति |
अनुजा क्रीडति |
अम्बा पचति |
रमा नृत्यति |
फलं पतति |
पुष्पं विकसति |
मित्रं यच्छति |
जलं स्रवति |
नयनं स्फुरति |
अहं गच्छामि |
अहम् आगच्छामि |
अहं पठामि |
अहं हसामि |
अहं वदामि |
अहं खादामि |
अहं नमामि |
अहं क्रीडामि |
अहं ध्यायामि |

अभ्यासः - कर्तृपदयुक्त-क्रियापदानां रचनम्  

चित्रं दृष्ट्वा वाक्यानि लिखतु

कर्ता क्रियाः वाक्यम्
एषः

एषा

एतत्

सः

सा

तत्

भवान्

भवती

छात्रः

बालकः

बाला

एषा गच्छति |सा गच्छति |

बालिका गच्छति |

अभ्यासः

अधः लिखितानि नामानि क्रियापदानि चित्राणि च परिशीलयतु। कः / का किं करोति इति लिखतु।

नामपदानि क्रियापदानि
लेखिका, विदूषकः, पत्रकारः, वृद्धः, गजः, नर्तकः, छात्रः, गायिका, सैनिकः चलति, नृत्यति, हसति, यच्छति, गायति, रक्षति, लिखति, पश्यति, आगच्छति
१.

२.

४.

५.

६.

७.

८.

९.

यथा - 1. विदूषकः हसति | 2. --------- |   3. ---------- |
4. ---------- | 5. ---------- | 6. ---------- |
7. ---------- | 8. ---------- | 9. ---------- |

उदाहारणानुसारं लट्‌लकारे उत्तमपुरुषे एकवचनान्त-रूपम् उपयुज्य वाक्यानि लिखतु

यथा -

(गच्छति) -----  1. अहं गच्छामि |

(आगच्छति) --- 2. अहम् आगच्छामि |

(पठति] --- 3. अहं पठामि |

  1. ---  [ लिखति ] ----|
  2. ---  [ पतति ]  ----|
  3. ---  [ निन्दति ] ----|
  4. ---  [ विशति ]  ----|
  5. ---  [ उपविशति ] ----|
  6. ---  [ नमति ]  ----|
  7. ---  [ क्रीडति ] ----|
  8. ---  [ हसति ] ----|
  9. --- [ धावति ] ----|
  10. --- [अर्चति ] ----|
  11. --- [ गायति ] ----|
  12. --- [ यच्छति ] ----|
  13. --- [ पचति ] ----|
  14. --- [ खादति ] ----|
  15. --- [ स्नाति ] ----|
  16. --- [ भ्रमति ] ----|
  17. --- [ पृच्छति ] ----|
  18. --- [ प्रक्षालयति ] ----|
  19. --- [ नृत्यति ] ----|
  20. --- [ पश्यति ] ----|

क्रियापदानां क्रीडा |  परस्परसम्बद्धानि क्रियापदानि |

———————————————-

गच्छति |

गच्छति आगच्छति |

गच्छति आगच्छति उपविशति |

गच्छति आगच्छति उपविशति उत्तिष्ठति | 

गच्छति आगच्छति उपविशति  उत्तिष्ठति  पठति |

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति श्रृणोति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति |

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति चालयति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति चालयति गृह्णाति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति चालयति गृह्णाति आनयति |


PAGE 11 PDF


१२. भवान् - भवती

वाक्यानि पठतु अवगच्छन्तु च

वाक्यानि
भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु | भवती प्रतिदिनं प्रातःकाले ईश्वरस्य नमस्कारं करोतु |

भवन्तः कक्षायां सम्यक् पठन्तु |

भवत्यः सर्वाः एकत्र गच्छन्तु |

अधुना भवान् सम्यक् गृहकार्यं करोतु |

सायंकाले सर्वे एकत्र क्रीडन्तु |

लते ! मात्रा सह आपणं गच्छतु |

रात्रिकाले सर्वे एकत्र भवन्तु | भोजनं कर्वन्तु |

महेश ! सम्यक् कारयानं चालयतु |

भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु |

भवती अधुना गृहं गच्छतु |

बहु कालं दूरदर्शनं मा पश्यन्तु |

अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न |

उद्याने सर्वत्र पुष्पाणि सन्ति |

बहिः सर्वत्र निर्माण-कार्यं चलति | सावधानेन गच्छतु |

शीतकाले सर्वत्र हिमपातः भवति |

नदीतीरे सर्वत्र पक्षिणः सन्ति |

स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु |

अहं भाग्यनगरे वसामि |

एतत् सम्भाषणं पठतु

भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु | आम् महोदय !

भवत्यः षड्वादने आपणं गच्छन्तु |

वयं षड्वादने गमिष्यामः |

भवान् कथं कार्यालयं गच्छति ?

अहं कारयानेन कार्यालयं गच्छामि |

भवती विद्यालये किं करोति ?

अहं विद्यालये पाठयामि |

भवान् भोजनार्थं कुत्र गच्छति ?

अहं भोजनार्थं वैष्णव-भोजनालयं गच्छामि |

अभ्यासः

वस्त्रापणे सम्भाषणम्

अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति | तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु |  

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

पतिः –

विक्रेता –

पतिः –

विक्रेता –

PAGE 12 PDF


१३. सङ्ख्याः

सङ्ख्याः १ - ५०

१ - एकम् ११ - एकादश २१ - एकविंशतिः ३१ - एकत्रिंशत् ४१ - एकचत्वारिंशत्
२ - द्वे १२ - द्वादश २२ - द्वाविंशतिः ३२ - द्वात्रिंशत् ४२ - द्विचत्वारिंशत्
३ - त्रीणि १३ - त्रयोदश २३ - त्रयोविंशतिः ३३ - त्रयस्त्रिंशत् ४३ - त्रिचत्वारिंशत्
४ - चत्वारि १४ - चतुर्दश २४ - चतुर्विंशतिः ३४ - चतुस्त्रिंशत् ४४ - चतुश्चत्वारिंशत्
५ - पञ्च १५ - पञ्चदश २५ - पञ्चविंशतिः ३५ - पञ्चत्रिंशत् ४५ - पञ्चचत्वारिंशत्
६ - षट् १६ - षोडश २६ - षड्विंशति: ३६ - षट्त्रिंशत् ४६ - षट्चत्वारिंशत्
७ - सप्त १७ - सप्तदश २७ - सप्तविंशतिः ३७ - सप्तत्रिंशत् ४७ - सप्तचत्वारिंशत्
८ - अष्ट १८ - अष्टादश २८ - अष्टाविंशतिः ३८ - अष्टात्रिंशत् ४८ - अष्टचत्वारिंशत्
९ - नव १९ - नवदश २९ - नवविंशतिः ३९ - नवत्रिंशत् ४९ - नवचत्वारिंशत्
१० - दश २० - विंशतिः ३० - त्रिंशत् ४० - चत्वारिंशत् ५० - पञ्चाशत्

अभ्यासः

सङ्ख्याम् अक्षरैः लिखतु

उदाहरणम् - २ - द्वे

1. १ ----------

2. २ ----------    

3. ३ ----------  

4. ४ ----------  

5. ५ ----------  

6. ६ ---------  

7. ७ ----------  

8. ८ ----------  

9. ९ ----------  

10. १० ----------  

11. ११ ----------  

12. १२ ----------  

13. १३ ----------  

14. १४ ----------  

15. १५ ----------  

16. १६ ----------  

17. १७ ----------

18. १८ ----------  

19. १९ ----------  

20. २० ----------  

अभ्यासः

सङ्ख्याम् अङ्केषु लिखतु

उदाहरणम् - षट् - ६

एकम् ------

द्वे ------

त्रीणि ------

चत्वारि ------

पञ्च ------

षट् ------

सप्त ------

अष्ट ------

नव ------

दश ------

एकादश ------

द्वादश ------

त्रयोदश ------

चतुर्दश ------

पञ्चदश ------

षोडश ------

सप्तदश ------

अष्टादश ------

नवदश ------

विंशतिः ------

सङ्ख्याः - चित्रेण सह

एकम् – १
द्वे – २
त्रीणि- ३
चत्वारि- ४
पञ्च-  ५
षट्- ६
सप्त- ७
अष्ट- ८
नव- ९
दश- १०
विंशतिः - २०
त्रिंशत् - ३०
चत्वारिंशत् - ४०
पञ्चाशत् - ५०
षष्टिः - ६०
सप्ततिः - ७०
अशीतिः - ८०
नवतिः -९०
शतम् - १००
सहस्रम् - १०००
लक्षम् - १००,०००
कोटिः - १०००,००,००

सङ्ख्याक्रीडा

एकं

एकं द्वे

एकं द्वे त्रीणि

एकं द्वे त्रीणि चत्वारि

एकं द्वे त्रीणि चत्वारि पञ्च

एकं द्वे त्रीणि चत्वारि पञ्च षट्

एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त

एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट

एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव

एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश |

दश 

शतम्

सहस्रम्

लक्षम्

कोटिः

दशकोटिः

शतकोटिः 

पर्यन्तं पठिष्यामः |

सङ्ख्याशब्दानां लिङ्गभेदः

सङ्ख्याः बोधितुं ये शब्दाः प्रयुज्यन्ते ते संख्याशब्दाः इति कथ्यन्ते | एकम् इति संख्यायाः आरभ्य चत्वारि इति संख्यापर्यन्तं ये शब्दाः सन्ति ते त्रिषु लिङ्गेषु वर्तन्ते | पञ्चमात् आरभ्य लिङ्गभेदः नास्ति |  

पुल्लिङ्गं स्त्रीलिङ्गं   नपुंसकलिङ्गं
एकः बालकः
एका बालिका
एकं फलम्
   
दौ युवकौ  
द्वे महिले  
  द्वे फले
त्रयः छात्राः
तिस्रः बालिकाः
त्रीणि फलानि
चत्वारःचषकाः
चतस्रः नर्तक्यः
चत्वारि पुष्पाणि
पञ्च वृक्षाः
पञ्च अजाः
पञ्च छत्राणि

पठतु अवगच्छतु च

प्रातिपदिकम् पुंलिङ्गः स्त्रीलिङ्गः       नपुंसकलिङ्गः
एक एकः एका एकम्
द्वि द्वौ द्वे द्वे
त्रि त्रयः तिस्रः त्रीणि
चतुर् चत्वारः चतस्रः चत्वारि
पञ्चन् पञ्च पञ्च पञ्च
षष् षट् षट् षट्
सप्तन् सप्त सप्त सप्त
अष्टन् अष्ट अष्ट अष्ट
नवन् नव नव नव
दशन् दश दश दश

अभ्यासः - सङ्ख्याशब्दाः

कति सन्ति इति लिखतु

[ गजः, वृक्षः, पुष्पम्, पञ्चालिका, वानरः, कङ्कतं, द्विचक्रिका, चमसः, द्रोणी, शिरस्त्रम् ,पुस्तकम् , कन्दुकः, माला, शिशुः, कङ्कणम् ,पिपीलिका, धेनुः, गृहगोदिका, अङ्कनी, मूषकः , गर्दभः, चित्रशलभः, लेखनी, शुकः, दूरदर्शनम्, स्यूतः, मयूरः , फलम्, व्याघ्रः, कपोतः ]        

कति सन्ति इति लिखतु
एकः गजः---- ----

---- ----

---- ----

---- ----

---- ---- ---- -------- ----

---- ----

---- ----

---- ---- ---- -------- ----

---- ----

---- ----

---- ---- ---- -------- ----

---- ----

---- ----

---- ---- ---- -------- ----

---- ----

---- ----

---- ---- ---- -------- ----

---- ----

---- ----

आवरणे दत्तनाः सङ्ख्यानां साहाय्येन रिक्तस्थानानि पूरयतु |

१. एका गायिका मधुरं गायति | (१)

२.------पथिकाः मार्गेण गच्छन्ति | (३)

३.------महिलाः संभाषणं कुर्वन्ति | (४)

४.-----युवकाः सैनिकाः आसन् | (४)

५.-----आरक्षकौ याने गच्छतः | (२)

६. ------ वानराः तरून् आरोहन्ति | (६)  

७.------छात्राः गुरूं प्रश्नान् अपृच्छन् | (३)

८.------अतिथयः गृहे आगच्छन्ति | (३)

९. ------अधिकारिणाः विद्यालयं दृष्टुम् आगतवन्तः | (३)

१०. -----पुस्तकम् अहं दास्यामि | (१)


PAGE 13 PDF


१४. समयः

ध्यानेन पठतु ---

एकवादनम्
सपादैकवादनम्
सार्धैकवादनम्
पादोनद्विवादनम्
दशोनद्विवादनम्
पञ्चन्यूनद्विवादनम्
द्विवादनम्
पञ्चाधिकद्विवादनम्
दशाधिकद्विवादनम्
विंशत्याधिकत्रिवादनम्
पञ्चविंशत्यधिकचतुर्वादनम्
पञ्चत्रिंशदधिकपञ्चवादनम्
चत्वारिंशदधिकषड्‍वादनम्
अष्टवादनम्
पञ्चविंशत्यधिक-एकवादनम्
पादोन-एकादशवादनम्

संस्कृत भाषायां समयं कथं वदनीयम् ? अस्य विषये साहाय्यरुपेण सूचनानि चित्राणि च दर्शितानि सन्ति अधोभागे।

  1. First part is to indicate the minutes (Outer ring)
  2. And the second part is the hours (Inner ring)
  3. अधिक means over. ie: विंशति-अधिक will be 20 minutes over.
  4. ऊन means before  ie: दश-ऊन will be 10 minutes before.

उदाहरणम् -

7:40 will be 40 minutes over 7:00 o'clock. चत्वारिंशत्-अधिक-सप्तवादनम् अथवा विंशति-ऊन-अष्टवादनम् - (20 minutes before 8 o’clock)

समयम् उच्चैः पठतु

समयः अङ्कैः समयः अक्षरैः
७:१५ [7:15] सपादसप्तवादनम्
८:३० [8:30] सार्ध-अष्टवादनम्
९:४५ [9:45] पादोन-दशवादनम्
१०:१० [10:10] दशाधिक-दशवादनम्
११:४५ [11:45] पादोनद्वादशवदनम्
३:५० [3:50] दशोन-चतुर्वादनम्
४:०५ [4:05] पञ्चाधिक – चतुर्वादनम्

अवधेयम् ---

१:०० = एकवादनम् २:०० = द्विवादनम्
३:०० = त्रिवादनम् ४:०० = चतुर्वादनम्
५:०० = पञ्चवादनम् ६:०० = षड्‌वादनम्
७:०० = सप्तवादनम् ८:०० = अष्टवादनम्
९:०० = नववादनम् १०:०० = दशवादनम्
११:०० = एकादशवादनम् १२:०० = द्वादशवादनम्

समयः अभ्यासः

चित्रं दृष्ट्वा अक्षरैः समयं लिखतु

1.----------


2. ----------


3. ----------


4. ----------

5. ----------
6. ----------
7. ----------
8. ----------
9. ----------
10. ----------
11. ----------
12. ----------
1.---------- । 2. ---------- ।
3. ---------- । 4. ---------- ।
5. ---------- । 6. ---------- ।
7. ---------- । 8. ---------- ।
9. ---------- । 10. ---------- ।
11. ---------- । 12. ---------- ।

उदाहरणम् अनुसृत्य अक्षरैः समयं लिखतु

उदाः - ११:३० = सार्ध-एकादशवादनम् ।

१) ४:०० =  ---------- ।

२) ३:४५ = ---------- ।

३) ७:१० = ---------- ।

४) १:५५ = ---------- ।

५) ९:०५ = ---------- ।

६) ८:१५ = ---------- ।

७) १२: ५० = ---------- ।

८) ११: ३० = ---------- ।

९) २:१० = ---------- ।

१०) १: ३५ = ---------- ।

११) ५:२५ = ---------- ।

१२) ६:४० = ---------- ।

राकेशः / रजनी कदा अधोलिखित कार्यं करोति इति पठित्वा समयम् अक्षरैः लिखतु


उत्तिष्ठति। दन्तधावनं करोति। स्नानं करोति। दुग्धं पिबति।
गृहकार्यं करोति। राकेशः रजनी प्रातराशं करोति।
गणवेशं धारयति। शालां गच्छति। शालातः गृहम् आगच्छति। क्रीडाङ्गणे क्रीडति।
  1. ---------- ।
  2. ---------- ।
  3. ---------- ।
  4. ---------- ।
  5. ---------- ।
  6. ---------- ।
  7. ---------- ।
  8. ---------- ।

अक्षरैः समयं लिखतु

  1. ११:३० = ----------। ५) ४:०० = ----------।
  2. ३:४५ = ---------- । ६) ७:१० = ----------।
  3. १:५५ = ---------- । ७) ९:०५ = ----------।
  4. ८:१५ = ---------- । ८) १२: ५० = ---------।


PAGE 14 PDF


######################################################################################

१५. बहुवचनम्

चित्रं दृष्ट्वा विवरणं पठतु |


चित्रे बालकाः सन्ति | पुष्पाणि सन्ति | कुक्कुराः सन्ति | छात्राः सन्ति | नदी अस्ति | सूर्यः अस्ति | आकाशः अस्ति | पर्वताः सन्ति | तृणानि सन्ति |

उपरि दत्तानां पदानां रूपाणि –

एकवचनम् बहुवचनम्
अकारान्तः पुंलिङ्गः शब्दः कुक्कुरः कुक्कुराः
आकारान्तः स्त्रीलिङ्गः शब्दः बालिका बालिकाः
ईकारान्तः स्त्रीलिङ्गः शब्दः नदी नद्यः
अकारान्तः नपुंसकलिङ्गः शब्दः पुस्तकम् पुस्तकानि
“तद्” शब्दस्य त्रिषु लिङ्गेषु प्रथमाविभक्तौ रूपाणि |
एकवचनम् बहुवचनम्
पुंलिङ्गे सः   ते
स्त्रीलिङ्गे सा   ताः  
नपुंसकलिङ्गे   तत्   तानि  
“एतद्” शब्दस्य त्रिषु लिङ्गेषु प्रथमाविभक्तौ रूपाणि |
एकवचनम् बहुवचनम्
पुंलिङ्गे   एषः   एते  
स्त्रीलिङ्गे   एषा   एताः  
नपुंसकलिङ्गे   एतत्   एतानि  
“किम्” शब्दस्य त्रिषु लिङ्गेषु प्रथमाविभक्तौ रुपाणि |
एकवचनम् बहुवचनम्
पुंलिङ्गे   कः   के  
स्त्रीलिङ्गे   का काः  
नपुंसकलिङ्गे   किम्   कानि  

अकारान्तपुंलिङ्गशब्दानाम् एकवचनस्य बहुवचनस्य च प्रयोगान् जानातु |

आकारान्तस्त्रीलिङ्गशब्दानाम् एकवचनस्य बहुवचनस्य च प्रयोगान् जानातु |

ईकारान्तस्त्रीलिङ्गानाम् एकवचनस्य बहुवचनस्य च प्रयोगान् जानातु |

अकारान्तनपुंसकलिङ्गशब्दानाम् एकवचनस्य बहुवचनस्य च प्रयोगान् जानातु |

१. रिक्तेषु स्थलेषु बहुवचनरूपाणि लिखतु |  

अकारान्ताः पुंलिङ्गशब्दाः

एकवचनम्   बहुवचनम्   पदस्य अर्थः  
बालकः   बालकाः   Boy
शिक्षकः   Teacher
चषकः   Cup
घटः   Pot
चमसः   Spoon
मन्थानः   Churning Stick
करन्डकः   Basket
अग्रजः   Elder Brother
अनुजः   Younger Brother
कर्णः   Ear


आकारान्ताः स्त्रीलिङ्गशब्दाः  

एकवचनम्   बहुवचनम्   पदस्य अर्थः  
लता   लताः   Creeper
बालिका   Girl
छुरिका   Knife
स्थालिका   Plate
अग्निपेटिका Match Box
अजा   Goat (Female)
कथा Story
उत्पीठिका Table
गायिका Singer (Female)
छात्रा   Student (Female)


ईकारान्ताः स्त्रीलिङ्गशब्दाः

एकवचनम्   बहुवचनम्   पदस्य अर्थः  
क्षेपणी     क्षेपण्यः   Rocket
कर्तरी   Scissor
आकाशवणी   Radio
घटी   Clock
दर्वी   Ladle
द्रोणी   Bucket
नटी   Actress
नदी   River
नर्तकी   Dancer (Female)
पट्टी Bandage


अकारान्ताः नपुंसकलिङ्गशब्दाः

एकवचनम्   बहुवचनम्   पदस्य अर्थः  
फलम्       फलानि Fruit
आभरणम्   Ornament
आम्रम्   Mango
कारयानम् Car
चाक्रम्   Wheel
चरणम्   Foot
छत्रम्   Umbrella
जलम्   Water
तक्रम्   Buttermilk
दलम्   Petal

२. उदाहरणं दृष्ट्वा अकारान्त- पुंलिङ्गरूपाणि रिक्तस्थानेषु पूरयतु

१. एषः क्लेशः |   एते क्लेशाः | Difficulty

२. एषः संशयः | __ _________ | Doubt

३. ___ व्याधः | ___ _________ | Hunter

४. ___ खगः | ___ _________ | Bird

५. ___ विहगः | ___ _________ | Bird

६. ___ तडागः | ___ _________ | Lake

७. ___ पिञ्जः | ___ _________ | Switch

८. ___ शौचालयः | ___ _________ | Toilet

९. ___ कटः | ___ _________ | Mat/Carpet

१०. ___ देशः ___ _________ | Nation

११. --- सः लेखः ते लेखाः |  Article

१२. ___ मन्थानः | ___ _________ | Churning Stick

१३. ___ दण्डः | ___ _________ | Stick

१४. ___ शिष्यः | ___ _________ | Student  

१५. ___ सरोवरः | ___ _________ | Lake

१६. ___ केशः | ___ _________ | Hair

१७. ___ आसन्दः | ___ _________ | Chair

१८. ___ क्षणः | ___ _________ | Occasion

१९. ___ पिकः | ___ _________ | Cuckoo

२०. ___ धनिकः | _________ | Rich Man

३. उदाहरणं दृष्ट्वा आकारान्त- स्त्रीलिङ्गरूपाणि रिक्तस्थानेषु पूरयतु

१.  एषा स्नुषा | एताः स्नुषाः | Daughter-in-law

२. ___ नलिका ।    __ _________ | Pipe/Tube

३. ___ शर्करा | ___ _________ | Sugar

४. ___ छुरिका | ___ _________ | Knife

५. ___ स्थालिका | ___ _________ | Plate

६. ___ पाचिका | ___ _________ | Cook (Female)

७. ___ तुला | __ _________ | Balance

८. ___ नौका | ___ _________ | Boat

९. ___ निशा | ___ _________ | Night

१०. --- सा गोशाला | ताः गोशालाः | Cow-shed

११. ___ सञ्चिका | ___ _________ | File

१२. ___ पाकशाला | ___ _________ | Kitchen

१३. ___ पीठिका | ___ _________ | Table

१४. ___ पत्रिका | ___ _________ | Magazine

१५. ___ धाविका | ___ _________ | Runner (Female)

१६. ___ निधानिका | __ _________ | Shelf

१७. ___ परिचारिका | ___ _________ | Maid-servant

१८. ___ पाञ्चालिका | ___ _________ | Doll

१९. ___ भाषा | ___ _________ | Language

२०. ___ मरीचिका | ___ _________ | Chilly

४. उदाहरणं दृष्ट्वा ईकारान्त- स्त्रीलिङ्गरूपाणि रिक्तस्थानेषु पूरयतु

१. एषा अङ्कनी | एताः अङ्कन्यः | Pencil

२. ___ पितामही |___ _ _ | Grandmother (Paternal)

३. ___ पत्रसूची |___ _________ | Paper Clip

४. ___ नर्तकी |___ _________ | Dancer (Female)

५. ___ सम्मार्जनी |___ _________ | Broom

६. ___ वेल्लनी |___ _________ | Rolling Pin

७. ___ सूची |___ _________ | Needle

८. ___ मयूरी |___ _________ | Peacock

९. ___ जननी |___ _________ | Mother

१०. ___ सा अवसर्पिणी | ताः अवसर्पिण्यः | Slide

११. ___ चालनी |___ _________ | Filter/Sieve

१२. ___ जलकूपी |___ _________ | Water Bottle

१३. ___ दूरवाणी |___ _________ | Telephone

१४. ___ द्विचक्री |___ _________ | Two-Wheeler

१५. ___ धरणी |___ _________ | Earth

१६. ___ भगिनी |___ _________ | Sister

१७. ___ मषी |___ _________ | Ink

१८. ___ युवती |___ _________ | Maiden

१९. ___ वर्णलेखनी |___ _________ | Sketch Pen

२०. ___ हस्तघटी |___ _________ | Wristwatch

५. उदाहरणं दृष्ट्वा अकारान्त- नपुंसकलिङ्गरूपाणि रिक्तस्थानेषु पूरयतु

१. एतत् आर्द्रम् | एतानि आर्द्राणि | Ginger

२. ___ आलुकम् |___ _________ | Potato

३. ___ उदरम् | ___ _________ | Stomach

४. ___ ओदनम् |___ _________ | Cooked Rice  

५. ___ कङ्कणम् |___ _________ | Bangle

६. ___ कृष्णफलकम् |___ _________ | Blackboard

७. ___ घृतम् |___ _________ | Ghee

८. ___ चन्दनम् |___ _________ | Sandalwood

९. ___ चूर्णं |___ _________ | Powder

१०. --- तत् दलम् | तानि दलानि  | Petal

११. ___ दुग्धम् |___ _________ | Milk

१२. ___ नक्षत्रम् |___ _________ | Star

१३. ___ नगरम् |___ _________ | City

१४. ___ नयनम् |___ _________ | Eye

१५. ___ पनसम् |___ _________ | Jack-fruit

१६. ___ पयोहिमम् |__ _________ | Ice Cream

१७. ___ त्रिशूलम् |___ _________ | Trident

१८. ___ फेनकम् |___ _________ | Soap

१९. ___ नाटकम् |___ _________ | Drama

२०.  ___ पात्रम् |___ _________ | Vessel


PAGE 15 PDF


######################################################################################

१६. बहुवचनक्रियापदनि

बहुवचनान्तानि क्रियापदानि  (वर्तमानकालः / लट्‌कारः)

प्र. पु. ए. व. प्र. पु. ब. व.
गच्छति
गच्छन्ति
आगच्छति
आगच्छन्ति
क्रीडति
क्रीडन्ति
खादति
खादन्ति
पश्यति
पश्यन्ति
नृत्यति
नृत्यन्ति

वर्तमानकाले (लट्‌लकारे) बहुवचनानि

क्र. प्र. पु. ए. व. प्र. पु. ब. व.
भवति भवन्ति
पठति पठन्ति
लिखति लिखन्ति
नमति नमन्ति
यच्छति यच्छन्ति
नृत्यति नृत्यन्ति
स्‍नाति स्‍नान्ति
पतति पतन्ति
गच्छति गच्छन्ति
१० गायति गायन्ति
११ पिबति पिबन्ति
१२ खादति खादन्ति
१३ धावति धावन्ति
१४ हसति हसन्ति
१५ भ्रमति भ्रमन्ति
१६ गर्जति गर्जन्ति
१७ रक्षति रक्षन्ति
१७ कर्षति कर्षन्ति
१९ क्षिपति क्षिपन्ति
२० वदति वदन्ति
२१ पचति पचन्ति
२२ पृच्छति पृच्छन्ति
२३ पश्यति पश्यन्ति
२४ विकसति विकसन्ति
२५ चरति चरन्ति
२६ स्मरति स्मरन्ति
२७ अर्चति अर्चन्ति
२८ क्रीडति क्रीडन्ति
२९ तरति तरन्ति
३० तिष्ठति तिष्ठन्ति

लोट्‌लकारे (प्रार्थना अथवा आज्ञा) बहुवचनानि

क्र. प्र. पु. ए. व. प्र. पु. ब. व.
भवतु भवन्तु
पठतु पठन्तु
लिखतु लिखन्तु
नमतु नमन्तु
यच्छतु यच्छन्तु
नृत्यतु नृत्यन्तु
स्‍नातु स्‍नान्तु
पततु पतन्तु
गच्छतु गच्छन्तु
१० गायतु गायन्तु
११ पिबतु पिबन्तु
१२ खादतु खादन्तु
१३ धावतु धावन्तु
१४ हसतु हसन्तु
१५ भ्रमतु भ्रमन्तु
१६ गर्जतु गर्जन्तु
१७ रक्षतु रक्षन्तु
१८ कर्षतु कर्षन्तु
१९ क्षिपतु क्षिपन्तु
२० वदतु वदन्तु
२१ पचतु पचन्तु
२२ पृच्छतु पृच्छन्तु
२३ पश्यतु पश्यन्तु
२४ विकसतु विकसन्तु
२५ चरतु चरन्तु
२६ स्मरतु स्मरन्तु
२७ अर्चतु अर्चन्तु
२८ क्रीडतु क्रीडन्तु
२९ तरतु तरन्तु
३० तिष्ठतु तिष्ठन्तु

वर्तमानकाले (लट्‌लकारे) विशेषक्रियापदानि

क्र धातुः प्र. पु. ए. व. प्र. पु. ब. व.
कृ करोति कुर्वन्ति
क्री क्रीणाति क्रीणन्ति
ग्रह् गृह्णाति गृह्णन्ति
शक् शक्‍नोति   शक्‍नुवन्ति
श्रु शृणोति शृण्वन्ति
चि चिनोति चिन्वन्ति
प्र+आप् प्राप्नोति प्राप्नुवन्ति
रुद् रोदिति रुदन्ति
दा ददाति ददति
१० हु जुहोति जुह्वति
११ बन्‍ध् बध्‍नाति बध्‍नन्ति
१२ ज्ञा जानाति जानन्ति
उ. पु. ए. व. उ. पु. ब. व.
कृ करोमि कुर्मः
क्री क्रीणामि क्रीणीमः
ग्रह् गृह्णामि गृह्णीमः
शक् शक्‍नोमि शक्‍नुमः
श्रु शृणोमि शृणुमः
चि चिनोमि चिनुमः
प्र + आप् प्राप्नोमि प्राप्नुमः
रुद् रोदिमि रुदिमः
दा ददामि दद्मः
१० हु जुहोमि जुहुमः
११ बन्‍ध् बध्‍नामि बध्‍नीमः
१२ ज्ञा जानामि जानीमः

उदाहरणानुसारं वाक्यरचनां करोतु  

प्रथमः पुरुषः
एकवचनम् बहुवचनम्
एषः अस्ति । एते सन्ति ।
एषःएषा

एतत्

सः

सा

तत्

भवान्

भवति

बालकः

बालिका

मित्रम्

फलम्

अस्ति

पठति

लिखति

एतेएताः

एतानि

ते

ताः

तानि

भवन्तः

भवत्यः

बालकाः

बालिकाः

मित्राणि

फलानि

सन्ति

पठन्ति

लिखन्ति

मध्यमः पुरुषः
एकवचनम् बहुवचनम्
त्वम्   असि  पठसि

लिखसि

यूयम् स्थपठथ

लिखथ

उत्तमः पुरुषः
एकवचनम् बहुवचनम्
अहम्   अस्मि  पठामि

लिखामि

वयं   स्मःपठामः

लिखामः

अभ्यासः - (वर्तमानकालः / लट्‌कारः)

उदाहरणानुरूपं रिक्तस्थानानि पूरयतु

१. सिंहः गर्जति ------ ------ सिंहाः गर्जन्ति

२. मूषकः खादति ------ ------

३. मृगः धावति ------ ------

४. बिडालः पिबति ------ ------

५. पिकः कूजति ------ ------

६. मयूरः नृत्यति ------ ------

७. कृषकः कर्षति ------ ------

८. सैनिकः रक्षति ------ ------

९. अजा चरति ------ ------

१०. बाला वदति ------ ------

११. महिला गायति ------ ------

१२. अम्बा पचति ------ ------

१३. पुष्पं विकसति ------ ------

१४. छात्रः तिष्ठति ------ ------

१५. फलं पतति ------ ------

१६. वाहनं चलति ------ ------

१७. बालः हसति ------ ------

१८. वृद्धः पश्यति ------ ------

१९. बालिका पठति ------ ------

२०. चोरः धावति ------ ------

यथोचितानि रूपाणि रिक्तस्थानेषु लिखतु

  1. पिबति ------------ पिबन्ति।
  2. खादति ------------
  3. ----------- धावन्ति ।
  4. जिघ्रति ------------
  5. ------------ पश्यन्ति ।
  6. नमति ------------
  7. गच्छति ------------
  8. ------------ रटन्ति ।।
  9. ------------ आरोहन्ति ।
  10. ------------ अर्चन्ति ।
  11. रक्षति ------------
  12. गायति -----------
  13. ----------- विकसन्ति ।
  14. -----------चलन्ति ।
  15. ------------हसन्ति ।
  16. स्‍नाति -----------
  17. पठति ------------
  18. नृत्यति ------------
  19. पतति -----------
  20. तिष्ठति ------------

उदाहरणानुसारं वाक्यानि लिखतु

एषः मयूरः अस्ति --- एते मयुराः सन्ति ।

मयूरः नृत्यति --- मयूराः नृत्यन्ति ।

एषः मयूरः नृत्यति --- एते मयूराः नृत्यन्ति ।

  1. एषः वानरः अस्ति --- ----- ----- ----- ।
  2. वानरः आरोहति --- ----- ----- ----- ।
  3. एषः --- ----- --- ----- ----- ----- ।
  4. एषः हंसः अस्ति --- ----- ----- ----- ।
  5. हंसः तरति --- ----- ----- ----- ।
  6. --- ---- ----- --- ----- ----- ----- ।
  7. एषः सिंहः अस्ति --- ----- ----- ----- ।
  8. सिंहः गर्जति --- ----- ----- ----- ।
  9. --- --- ----- --- ----- ----- ----- ।
  10. एषा बालिका अस्ति --- एताः  ----- ----- ।
  11. बालिका पठति --- ----- ----- ----- ।
  12. एषा --- ----- --- ----- ----- ----- ।
  13. एषा लेखिका अस्ति --- ----- ----- ----- ।
  14. लेखिका लिखति --- ----- ----- ----- ।
  15. --- --- ----- --- ----- ----- ----- ।
  16. एषा कलिका --- --- ----- ----- ----- ।
  17. कलिका विकसति --- ----- ----- ----- ।
  18. --- --- विकसति --- ----- ----- ----- ।  
  19. एतत् यानम् अस्ति --- एतानी ----- ----- ।
  20. यानं भ्रमति --- ----- ----- ----- ।
  21. एतत् --- ----- --- ----- ----- ----- ।
  22. एतत् फलम् अस्ति --- ----- ----- ----- ।
  23. फलं पतति --- ----- ----- ----- ।
  24. एतत्  --- --- --- ----- ----- ----- ।  
  25. एतत् मित्रम् अस्ति --- ----- ----- ----- ।
  26. मित्रं क्रीडति --- ----- ----- ----- ।
  27. एतत् --- --- --- ----- ----- ----- ।

अधोरेखाङ्कितस्य केवलं वचनपरिवर्तनं करोतु

यथाः

सः विद्यालये पठति । ------------ ते विद्यालये पठन्ति ।

  1. सा गृहे वसति। --- -- ------- ------- ।
  2. एषः कार्यालये तिष्ठति । --- -- ------- ------- ।
  3. लतायां पुष्पं विकसति । --- -- ------- ------- ।
  4. भवान् क्रीडाङ्गणे क्रीडति। --- -- ------- ------- ।
  5. भवती प्रतिदिनं नृत्यति। --- -- ------- ------- ।
  6. वने सिहं गर्जति। --- -- ------- ------- ।
  7. एषा चित्रं पश्यति । --- -- ------- ------- ।
  8. बालः शालां गच्छति । --- -- ------- ------- ।
  9. वानरः फलं खादति । --- -- ------- ------- ।
  10. सा गीतं गायति । --- -- ------- ------- ।
  11. सैनिकः देशं रक्षति । --- -- ------- ------- ।
  12. लेखकः कथां कथयति। --- -- ------- ------- ।
  13. नर्तिका गुरुवन्दनां नृत्यति। --- -- ------- ------- ।
  14. त्वं चलचित्रं पश्यसि। --- -- ------- ------- ।
  15. अहं शीतपेयं पिबामि। --- -- ------- ------- ।
  16. बालिका मोदकं खादति। --- -- ------- ------- ।
  17. अध्यापकः पाठं पाठयति । --- -- ------- ------- ।
  18. अम्बा देवालयं गच्छति। --- -- ------- ------- ।
  19. अर्चकः पूजां करोति। --- -- ------- ------- ।
  20. धनिकः धनं ददाति । --- -- ------- ------- ।

वचनपरिवर्तनं करोतु

१. बालकः पठति । ------------ बालकाः पठन्ति ।

२. गजः चलति । --- --------------- ।

३. भिक्षुकः अटति। --- --------------- ।

४. दीपः ज्वलति । --- --------------- ।

५. वृक्षः फलति । --- --------------- ।

६. बालिका प्रक्षालयति। --- --------------- ।

७. सर्पः सर्पति। --- --------------- ।

८. नेत्रं स्फुरति। --- --------------- ।

९. व्याघ्रः जिघ्रति। --- --------------- ।

१०. अनुजा वदति । --- --------------- ।

११. महराजा आरोहति। --- --------------- ।

१२. नदी वहति। --- --------------- ।

१३. परिचारिका मार्जयति। --- --------------- ।

१४. अध्यापिका पाठयति। --- --------------- ।

१५. अग्रजा पृच्छति । --- --------------- ।

१६. छात्रा पश्यति । --- --------------- ।

१७. फलं पतति। --- --------------- ।

१८. देवी तुष्यति । --- --------------- ।

१९. यन्त्रः चलति । --- --------------- ।

२०. मयूरः नृत्यति । --- --------------- ।

अधोलिखितानि क्रियापदानि उपयुज्य उदाहरणानुसारम् उचितक्रियापदैः रिक्तस्थानानि पूरयतु

करोति – कुर्वन्ति करोमि - कुर्मः
शृणोति -  शृण्वन्ति शृणोमि – शृण्मः
ददाति – ददति ददामि – दद्मः
जानाति – जानन्ति   जानामि - जानीमः
शक्‍नोति – शक्‍नुवन्ति शक्‍नोमि – शक्‍नुमः
  1. सा ध्यानं  करोति।
  2. ताः किं  ------ ।
  3. अहं चिन्तनं ---- ।
  4. वयं भोजनं ----- ।
  5. बालकः वार्तां शृणोति ।
  6. भवन्तः रामायणं -।
  7. अहं गीतां ------ ।
  8. वयं भजनं ------ ।
  9. महिला आभरणं ददाति।
  10. भवन्तः भोजनं --- ।
  11. अहं पुष्पं -------- ।
  12. वयं रोटिकां ---।
  13. भवति किं किं जानाति ।
  14. बालकाः सर्वं ---- ।
  15. वयं पाठं न ------ ।
  16. अहं सर्वं ---- ।
  17. भवती कार्यं कर्तुं शक्‍नोति?
  18. वैद्याः कार्यं कर्तुं  -।
  19. अहं कार्यं कर्तुं - ।
  20. वयं पूजां कर्तुं -- ।

उदाहरणानुगुणम् उचितैः क्रियापदरूपै: रिक्तस्थानानि पूरयतु

  1. उदाः सा संस्कृतं जानाति । (ज्ञा)
  2. वयं संस्कृतं न ----- । (ज्ञा)
  3. आरक्षकः चोरं ----- । (ग्रह्)
  4. महिला शटिकां ---- । (क्री)
  5. ते शिष्टाचारं न ----- । (ज्ञा)
  6. गृहिणी रोटिकां ----- । (दा)    
  7. ते शिष्टाचारं न ----- । (ज्ञा)
  8. अनुजः चित्रं ------- । (दृश्)
  9. वैद्याः औषधं ------ । (दा)
  10. भवन्तः पुस्ताकानि -----। (क्री)
  11. अहं फलानि ------ । (क्री)
  12. ते कोलाहलं -------- । (श्रु)
  13. वयं गीतं ----------- । (श्रु)
  14. साधकः ध्यानं ------ । (श्रु)
  15. सा चित्रं लेखितुं -----। (शक्)
  16. वयं गीतं गातुं ------ । (शक्)
  17. बालकाः श्लोकान् पठितुं - । (शक्)

बहुवचनयुक्तानि प्रश्नवाक्यानि।

सम्यक् स्मरतु

प्रश्नवाचकाः
एकवचनम् बहुवचनम्
समीपे दूरे समीपे   दूरे
पुलिंङ्गः एषः कः ? सः कः ? एते के ?       ते के ?
स्त्रीलिङ्गः एषा का ? सा का ? एताः काः ? ताः काः ?
नपुंसकलिङ्गः एतत् किम् ? तत् किम् ? एतानि कानि? तानि कानि?

ध्यानेन पठतु

[एकवचनम्] – बहुवचनम् एते/ ते, एताः/ताः,  एतानि /तानि के / काः / कानि ? प्रश्नः   उत्तरम्  
[सिंहः] - सिंहाः   के ? एते के ? एते सिंहाः सन्ति।
[मृगः ] - मृगाः के ? ते के ? ते मृगाः सन्ति।
[अजा] - अजाः   काः ? एताः काः ? एताः अजाः सन्ति ।
[बालिका] - बालिकाः काः  ? ताः काः ? ताः बालिकाः सन्ति।
[छत्रम्] - छत्राणि कानि ? एतानि कानि ? एतानि छत्राणि सन्ति।
[नेत्रम्] - नेत्राणि कानि? तानि कानि ? तानि नेत्राणि सन्ति।

ध्यानेन पठतु

छात्राः कुत्र गच्छन्ति ।  छात्राः विद्यालयं [विद्यालयः] गच्छन्ति ।

बालकाः कुत्र गच्छन्ति? बालकाः क्रीडाङ्गणं गच्छन्ति।

बालकाः किमर्थं विद्यालयं गच्छन्ति ?   बालकाः विद्यालयम् अध्ययनाय [अध्ययनम्] गच्छन्ति।  

तरुणाः किमर्थं चित्रालयं गच्छन्ति?  तरुणाः चलचित्रदर्शनाय [ चलचित्रदर्शनम्] चित्रालयं गच्छन्ति।

छात्राः किमर्थं पठन्ति? छात्राः ज्ञानार्जनाय [ज्ञानार्जनम्] पठन्ति।

बहुवचनान्तक्रियापदानाम् अभ्यासः

बहुवचनयुक्तानि प्रश्नवाक्यानि सम्यक् स्मरतु

प्रश्नवाचकाः
एकवचनम् बहुवचनम्
समीपे दूरे समीपे दूरे
पुलिंङ्गः एषः कः ? सः कः ? एते के ? ते के ?
स्त्रीलिङ्गः एषा का ? सा का ? एताः काः ? ताः काः ?
नपुंसकलिङ्गः एतत् किम् ? तत् किम् ? एतानि कानि? तानि कानि?

उदाहरणानुसारं रिक्तस्थानानि पूरयतु

[एकवचनम्] – बहुवचनम् एते/ ते, एताः/ताः,  एतानि /तानि के / काः / कानि ? प्रश्नः   उत्तरम्  
[सिंहः] - सिंहाः   के ? एते के ? एते सिंहाः गर्जन्ति।
The [मृगः ] - मृगाः के ? ते के ? ते मृगाः धावन्ति।
[अजा] - अजाः   काः ? एताः काः ? एताः अजाः चरन्ति ।
[बालिका] - बालिकाः काः  ? ताः काः ? ताः बालिकाः हसन्ति।
[छत्रम्] - छत्राणि कानि ? एतानि कानि ? एतानि छत्राणि सन्ति ।
[नेत्रम्] - नेत्राणि कानि? तानि कानि ? तानि नेत्राणि सन्ति।
[कछपः] -   --- ? --- - ? --- ----- ।
[कलिका] -   --- ? --- - ? --- ----- ।
[लेखनी] -   ---  ? --- - ? --- ----- ।
[विमानम्] -   ---  ? --- - ? --- ----- ।
[लता] -   ---  ? --- - ? --- ----- ।
[महिषी] –   --- - ? --- ----- ।
[मयुरः] -   ---  ? --- - ? --- ----- ।
[शुकः] -   ---  ? --- - ? --- ----- ।
[नर्तकी] -   ---  ? --- - ? --- ----- ।
[वैद्या] -   ---  ? --- - ? --- ----- ।
[वृद्धा] -   ---  ? --- - ? --- ----- ।
[घटः] -   ---  ? --- - ? --- ----- ।
[ नाणकम्] -   ---  ? --- - ? --- ----- ।
[पुस्तकम्] -   ---  ? --- - ? --- ----- ।
[फलम्] -   ---  ? --- - ? --- ----- ।
[पेटिका] -   ---  ? --- - ? --- ----- ।
[मक्षिका] -   ---  ? --- - ? --- ----- ।

प्रश्नोत्तरवाक्यानि पठित्वा कः कुत्र गच्छति इति लिखतु

प्रश्नाः उत्तराणि उत्तरवाक्यम्
बालकाः कुत्र गच्छन्ति ? विद्यालयम् बालकाः विद्यालयं गच्छन्ति |
अर्चकाः कुत्र गच्छन्ति ? मन्दिरम्
विक्रयिकाः कुत्र गच्छन्ति ? आपणम्
आचार्याः कुत्र गच्छन्ति ? आश्रमम्
सिंहाः कुत्र गच्छन्ति ? वनम्
कृषकाः कुत्र गच्छन्ति ? ग्रामम्
अध्यापकाः कुत्र गच्छन्ति ? पुस्तकालयम्
वैद्याः कुत्र गच्छन्ति ? चिकित्सालयम्
गृहिण्यः कुत्र गच्छन्ति ? उद्यानम्
छात्राः कुत्र गच्छन्ति ? क्रीडाङ्गणम्

उदाहरणानुसारं प्रश्न-वाक्यानि उत्तर-वाक्यानि च लिखतु

बालकाःछात्राः

भवन्तः

शिशवः

मातरः

बालिकाः

अध्यापिकाः

यूयम्

अग्रजाः

गायिकाः

  1. फल
  2. पुस्तक
  3. पत्र
  4. दुग्ध
  5. दूरदर्शन
  6. पुष्प
  7. पुस्तक
  8. मोदक
  9. क्रीडनक
  10. गीत
  1. खादति
  2. पठति
  3. लिखति
  4. पिबति
  5. पश्यति
  6. जिघ्रति
  7. नयति
  8. यच्छति
  9. आनयति
  10. गायति


यथा ---

  1. बालकाः किं कुर्वन्ति? बालकाः फलानि खादन्ति
  2. छात्राः -----  ------ ।
  3. भवन्तः -----  ------ ।
  4. शिशवः -----  ------ ।
  5. मातरः  -----  ------ ।
  6. बालिकाः -----  ------ ।
  7. अध्यापिकाः ---- ------ ।
  8. यूयम् -----  ------ ।
  9. अग्रजाः -----  ------ ।
  10. गायिकाः -----  ------ ।


PAGE 16 PDF


######################################################################################

१७. वर्तमानकालः

लट्‌लकारः (वर्तमानकालः) लोट्‌लकारः च

उदाहरणं दृष्ट्वा परिवर्तनं करोतु

लट्‌लकारः (वर्तमानकालः) लोट्‌लकारः (आज्ञा/प्रार्थना )
एकवचनम् एकवचनम् बहुवचनम्
भवान् उपविशति । भवान् उपविशतु   भवन्तः उपविशन्तु
नर्तकी नृत्यति। नर्तकी  ------- । ---- ------- ।
सा पठति । सा  ---------- । ---- ------- ।
सैनिकः रक्षति। सैनिकः ------- । ---- ------- ।
रामः गच्छति । रामः    ------ । ---- ------- ।
भक्तः नमति । भक्तः ------- । ---- ------- ।
चित्रकारः लिखति । चित्रकारः -------। ---- ------- ।
याचकः यच्छति। याचकः -------। ---- ------- ।
कोकिलः गायति । कोकिलः -------। ---- ------- ।
प्रकाशः क्रीडति। प्रकाशः -------। ---- ------- ।
लता हसति । लता -------- । ---- ------- ।
माता सीव्यति । माता -------- । ---- ------- ।
चोरः धावति । चोरः --------। ---- ------- ।
सिंहः गर्जति। सिंहः --------। ---- ------- ।
गिरिशः पतति। गिरिशः ------- । ---- ------- ।
सः गच्छति। सः ---------- । ---- ------- ।
राधा पठति। राधा -------- । ---- ------- ।
सा पश्यति । सा --------- । ---- ------- ।
रामः तरति । रामः -------- । ---- ------- ।
अम्बा गच्छति । अम्बा --------। ---- ------- ।

PAGE 17 PDF


######################################################################################

१८. द्वितीया विभक्तिः

द्वितीया विभक्तिः - प्रथमभागः

एतानि चित्राणि दृष्ट्वा वाक्यानि पठत –

बालकः विद्यालयः बालकः विद्यालयं गच्छति |
बालिका क्रीडालयं गच्छति । बालकः पाठं पठति।

अधोलिखितानां शब्दानाम् उचितविभक्तिरूपेण रिक्तस्थानानि पूरयतु ---

१. आपणः २. ग्रन्थालयः   ३. वित्तकोषः   ४. प्रकोष्ठः  
५. मठः   ६. बौद्धविहारः ७. आश्रमः ८. चन्द्रलोकः  
९. विदेशः   १०. हिमालयः   ११. देवालयः १२. भूलोकः
  1. ग्राहकः आपणं गच्छति।
  2. प्राध्यापकः ----- गच्छति।
  3. धनिकः ----- गच्छति।
  4. माता ----- गच्छति।
  5. भक्तः ----- गच्छति।
  6. भिक्षुकः ----- गच्छति।
  7. आचार्यः ----- गच्छति।
  8. अन्तरिक्षयात्रिकः ----- गच्छति।
  9. भ्राता ----- गच्छति।
  10. साधकः ----- गच्छति।
  11. पिता ----- गच्छति।
  12. नारदः ----- गच्छति।

एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च –        

माता – गोविन्द ! भवान् किं करोति ?

गोविन्दः – पाठं पठामि अम्ब !

माता – वत्स ! आपणं गत्वा आगच्छति वा ?

गोविन्दः – अम्ब ! शीघ्रं लिखित्वा गच्छामि | किम् आनयामि ततः ?

माता – वत्स ! आपणं गत्वा लवणं, शर्करां, तण्डुलं, गुडं, द्विदलं च आनय |  

गोविन्दः – भगिनीं वदतु अम्ब ! सा किं करोति ?

माता – सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति | द्रोण्यां जलं पूरयति | भूमिं वस्त्रेण मार्जयति | पुष्पाणि आनीय मालां करोति | एवं तस्य बहूनि कार्याणि सन्ति भोः |

गोविन्दः – ममापि पठनं बहु अस्ति |

माता – दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छतु | अनन्तरं पाठान् पठ |

गोविन्दः – तर्हि शीघ्रं धनं स्यूतं चा ददातु अम्ब !  

माता – आगमनसमये द्वौ कूर्चौ, अग्निपेटिके, संमार्जन्यौ च आनय |  

गोविन्दः – द्वौ स्यूतौ ददातु, धनम् अधिकं ददातु, चाकलेहान् अपि आनयामि.....?

माता – अतः एव भवान् शीघ्रं गन्तुम् उद्युक्तः | स्वीकुरु ....|

=== अजन्तशब्दानां द्वितीयाविभक्तिप्रयोगः ===
प्रथमाविभक्तिः अकारान्तः पुंलिङ्गः मयूरः मयूराः
द्वितीयाविभक्तिः मयूरम् मयूरान्
प्रथमाविभक्तिः आकारान्तः स्त्रीलिङ्गः बालिका बालिकाः
द्वितीयाविभक्तिः बालिकाम् बालिकाः
प्रथमाविभक्तिः ईकारान्तः स्त्रीलिङ्गः नदी नद्यः
द्वितीयाविभक्तिः नदीम् नदीः
प्रथमाविभक्तिः अकारान्तः नपुंसकलिङ्गः पुस्तकम् पुस्तकानि
द्वितीयाविभक्तिः पुस्तकम् पुस्तकानि
=== सर्वनामशब्दानाम् द्वितीयाविभक्तिप्रयोगः ===
प्रथमाविभक्तिः सः ते
द्वितीयाविभक्तिः तम् तान्
प्रथमाविभक्तिः सा ताः
द्वितीयाविभक्तिः ताम् ताः
प्रथमाविभक्तिः एषः एते
द्वितीयाविभक्तिः एतम् एतान्
प्रथमाविभक्तिः एषा एताः
द्वितीयाविभक्तिः एताम् एताः
प्रथमाविभक्तिः अहम् वयम्
द्वितीयाविभक्तिः माम् अस्मान्
प्रथमाविभक्तिः भवान् भवन्तः
द्वितीयाविभक्तिः भवन्तम् भवतः
प्रथमाविभक्तिः भवती भवत्यः
द्वितीयाविभक्तिः भवतीम् भवतीः
प्रथमाविभक्तिः तत् तानि
द्वितीयाविभक्तिः तत् तानि
प्रथमाविभक्तिः एतत् एतानि
द्वितीयाविभक्तिः एतत् एतानि
प्रथमाविभक्तिः कः के
द्वितीयाविभक्तिः कम् कान्
प्रथमाविभक्तिः का काः
द्वितीयाविभक्तिः काम् काः
प्रथमाविभक्तिः किम् कानि
द्वितीयाविभक्तिः किम् कानि
प्रथमाविभक्तिः सर्वः सर्वे
द्वितीयाविभक्तिः सर्वम् सर्वान्
प्रथमाविभक्तिः सर्वा सर्वाः
द्वितीयाविभक्तिः सर्वाम् सर्वाः
प्रथमाविभक्तिः सर्वम् सर्वाणि
द्वितीयाविभक्तिः सर्वम् सर्वाणि

आवरणे लिखितानां शब्दानां द्वितियाविभक्तिरूपाणि लिखन्तु ---

  1. सः (अहम् ) ----- आह्वयति।
  2. सा (भवती) ----- पश्यति ।
  3. जनानी (सा) ----- पृच्छति ।
  4. त्वं (ते [पुं]) ----- वदसि ।
  5. सैनिकाः (देशः) ----- रक्षन्ति ।
  6. सा (भवत्यः ) ----- स्मरति ।
  7. सर्वे (अहम्) ----- पृच्छन्ति ।
  8. भवान् (एषा) ----- जानाति किम् ?
  9. सः ( भवान्) ----- न जानाति।

उदाहरणानुसारं प्रश्न-निर्माणं कुर्वन्तु |

वाक्यम्   प्रश्नः
सः सत्यं वदति। कः सत्यं वदति?
एषः संयमं करोति। ------?
योगी विभूतिं प्राप्नोति। ------?
अहिंसकः वैरं त्यजति। ------?
साधकः इन्द्रियाणि निगृह्णाति । ------?
छात्रः पादान् प्रसारयति। ------?
सा हठयोगप्रदीपिकां पठति। ------?
वैद्यः नाडीः परिशीलयति। ------?
वैद्यः नाडीः परिशीलयति। ------?
सः नियमान् पालयति। ------?
अहं षट्कर्माणि करोमि। ------?


=== अधोलिखितं सम्भाषणं पठतु । आवरणे विद्यामानानां शब्दानाम् उचितरूपाणि रिक्तस्थाने लिखतु --- ===


माता - पुत्र ! (श्लोकः) ----- वदतु।

पुत्रः -  अहं (श्लोकः) -----  वक्तुं न शक्‍नोमि।

माता – किमर्थम् ?

पुत्रः – अहं (शाला) ----- न गतवान् ।

माता – अहं (भवान्)---- पाठयामि।

पुत्रः – सत्यं, भवती (अहं) ----- पाठयतु।

माता – आं, पाठयामि।

पुत्री – अम्ब, (अहम्) ----- अपि पाठयतु।

माता – अस्तु, (भवती) ----- अपि पाठयामि।

पुत्रः – कदा पाठयति?

माता – इदानीं (भवान्) ----- पाठायामि ।

पुत्रः – (अनुजा) ----- कदा पाठयति।

माता – (सा) ----- श्वः पाठयामि ।

अधः एकं सम्भाषणम् अस्ति । सम्भाषणं पठत । आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत ।

गीता – ह्यः भवती किमर्थं ____________ (विद्यालयः) न आगतवती ?

माला – ह्यः अहं ___________ (ग्रामः) गतवती आसम् |

गीता – _________ (ग्रामः) किमर्थं गतवती भवती ?

माला – प्रतिवर्षं मम पितामहः __________ (देवपुजा) करोति | अतः अहं ________ (ग्रामः) गतवती |  

गीता – ग्रामे भवती किं किं कृतवती ?

माला – अहं ग्रामे _________ (लीला) ___________ (लता) च दृष्टवती | अहम् अपि _________ (पूजा) कृतवती | पितामहेन सह ___________ (संभाषणं) कृतवती | ____________ (बीजपूरवृक्षः) आरुह्य __________ (फलानि) खादितवती | अस्तु , ह्यः अध्यापकः __________ (कः) ___________ (पाठः) पाठितवान् ?

गीता – ह्यः अध्यापकः _________ (पाठः) न पठितवान् | अपि तु  _________ (श्लोकाः) पठितवान् |

माला –  तृतीयपाठस्य विषये सः ___________ (प्रश्नाः) पृष्टवान् वा ?

गीता – आं , सः ___________ (प्रश्नाः) पृष्टवान् | वयम्  _________ (उत्तराणि) उक्तवन्तः |

माला – ह्यः गायत्री ___________ (कक्ष्या) आगतवती ?

गीता – आम् | सा ________ (नूतनः) _________ (चोलः) __________ (निचोलः) च धृत्वा आगतवती | ह्यः तस्याः जन्मदिनम् | सा ___________ (अध्यापिकाः) नमस्कृतवती | अध्यापकाः __________ (अशीर्वादः) कृतवन्तः | वयम्  _________________ (अभिनन्दनवचनानि) उक्तवन्तः |  

योगाभ्यासे द्वितीयाविभक्तीनाम् उदाहरणानि –

  1. युवकः प्राणायामं करोति |
  2. योगी इन्द्रियं निगृह्णाति |
  3. साधकः सत्यं वदति |
  4. भक्तः मोक्षम् इच्छति |
  5. शिष्यः योगम् अभ्यस्यति |
  6. शवासनं श्रान्तिं हरति |
  7. योगः रोगं नाशयति |
  8. सः वायुं पूरयति |  

अभ्यासः - एकवचने बहुवचने च द्वितीयाविभक्तिप्रयोगः

एतानि वाक्यानि पठन्तु –

वाक्यम्   प्रश्नः
भक्तः ध्यानं करोति | भक्तः किं करोति ?
आचार्यः योगाभ्यासम् अवलोकयति। आचार्यः कम् अवलोकयति ?
छात्रः प्राणान् पूरयति। छात्रः कान् पूरयति ?
योगशिक्षकः मुद्रां कारोति। योगशिक्षकः काम् करोति ?
योगः अस्मान् रक्षति। योगः कान् रक्षति ?
त्वं बालिकाभ्यः योगासनं दर्शयति। त्वं बालिकाभ्यः किं दर्शयति ?
सः आसनानि प्रदर्शयति। सः कानि प्रदर्शयति ?
बालकः नेतिसूत्रे नासिकायां स्थापयति। बालकः के नासिकायां स्थापयति ?
तौ भानुं नमस्कुरुतः। तौ कं नमस्कुरुतः ?
एषा महिला प्राणायामं पाठयति। एषा के प्राणायामं पाठयति ?


PAGE 18 PDF


######################################################################################

१९. कदा ?; कुत्र ?; किम् ?

कदा ?

पठतु –

भवान् कदा उत्तिष्ठति ?

अहं पञ्चवादने उत्तिष्ठामि ।

भवान् कदा विद्यालयं गच्छति ?

अहं सप्तवादने विद्यालयं गच्छामि ।

सूर्योदयः कदा भवति ?

सूर्योदयः षड्वादने भवति।

भवती कदा क्रीडति ?

अहं सायं चतुर्वादने क्रीडामि ।

दीपावली कदा भवति ?

दीपावली प्रायः नवम्बरमासे भवति ।


वर्ष-ऋतुः कदा आगच्छति ?

वर्ष-ऋतुः जूनमासे आगच्छति ।

कुत्र ?

पठतु –

भवान् कुत्र वसति ?

अहं देहलीनगरे वसामि ।

भवती कुत्र कार्यं करोति ?

अहं वित्तकोषे कार्यं करोमि ।

रमेशः प्रतिदिनं कुत्र गच्छति ?

रमेशः प्रतिदिनं क्रीडाङ्गनं  गच्छति ।

महोदयस्य कारयानं कुत्र अस्ति ?

महोदयस्य कारयानं गृहे अस्ति ।

भवान् श्वः कुत्र गमिष्यति ?

अहं श्वः मुम्बईनगरं गमिष्यामि।


बिहार-राज्यस्य राजधानी कुत्र अस्ति ?

बिहार-राज्यस्य राजधानी पटना नगरे अस्ति ।


महाकालमन्दिरं कुत्र अस्ति ?

महाकालमन्दिरम् उज्जैननगरे अस्ति ।

किम् ?

पठतु –

भवान् किं पठति ?

अहं रामायणं पठामि । सुनीलः किम् क्रीडति ?

सुनीलः किं क्रीडति ?

सुनीलः पादकन्दुकं क्रीडति । भवती किम् पाठयति ?

भवती किं पाठयति ?

अहं संस्कृतं पाठयामि ।

गृहस्य पुरतः किम् अस्ति ?

गृहस्य पुरतः वाटिका अस्ति ।

विद्यालयस्य पृष्ठतः किम् अस्ति ।

विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति । शिशुः किम् खादति ?

शिशुः किं खादति ?

शिशुः रोटिकां खादति ।

अभ्यासः

एतेषां प्रश्नानाम् उत्तरं लिखतु –

भवती कदा कार्यालयं गच्छति ?

------------------------------------

भवान् कदा मैसूरुनगरं गमिष्यति ?

------------------------------------

विशालस्य गृहं कुत्र अस्ति ?

------------------------------------

भारतदेशस्य संसदभवनं कुत्र अस्ति ?

-------------------------------------

बालकः प्रभाते किं खादति ?

------------------------------------

माता आपणतः किम् आनयति ?

------------------------------------

PAGE 19 PDF


२०. सम्भाषणम्

एतत् सम्भाषणं पठतु –

शिष्टाचारः


रोहितः - हे मित्र ! नमस्ते।

शिवः - नमस्ते रोहित ! सुस्वागतम्, आगच्छतु ।

रोहितः - धन्यवादः । सर्वं कुशलं वा ?

शिवः - आम् कुशलम् । भवान् कथम् अस्ति । कदा आगतवान् नगरम् ?

रोहितः - अहम् अपि कुशली अस्मि । ह्यः एव आगतवान्। भवन्तं द्रष्टुम् उत्सुकः आसम्।

शिवः - बहु सन्तोषः भवन्तं दृष्टवा । उपविशतु । चायं पिबावः।

रोहितः - अस्तु। धन्यवादः।

शिवः - किञ्चित् अल्पाहारम् अपि कुर्वः। किं स्वीकरोति भवान् ?

रोहितः - अस्मिन् अल्पाहारगृहे रुचिकराः दोसकाः परिवेषयन्ति खलु ?

शिवः - आम्। भवान् सम्यक् स्मरति। पलाङ्डु-दोसकान् आदेशयावः।

रोहितः - अहो ! मह्यं बहु रोचते।

(अल्पाहारः आगच्छति)

शिवः - स्वीकरोतु भोः । इतोपि किञ्चित् क्वथितम् आवश्यकं किम् ?

रोहितः - मास्तु पर्याप्तम् ।

(चायम् आगच्छति)

शिवः - चायं स्वीकरोतु।

रोहितः - अपि च ? अद्यतने काले कः विशेषः ?

(मित्रयोः वार्तालापः अनुवर्तते)

रोहितः - अस्तु तर्हि। इदानीम् अहं गच्छामि। श्वः पुनः मिलावः।

शिवः - तथा एव कुर्वः।

रोहितः - नमस्कारः।

शिवः - नमस्कारः।

अभ्यासः

१) अधोलिखितानि पदानि पठन्तु। कोष्ठके तेषाम् अन्वेषणं कुर्वन्तु।

हरिः ओम्, स्वागतम्, नमस्कारः, चिन्ता मास्तु, सुप्रभातम्, क्षम्यताम्, कुशलम्, समीचिनम्, धन्यवादः
यी णो ढै छु थि सु जै थौ दू
डो न्य लौ ठू षी षी बं टु थि
ञं वा दः हु क्ष मी फै थि णै
षी दः स्वा म्य श्म ची रौ रा
ङी टु थौ ता ची टि दं रि:
सु प्र भा म् म् खा
खा म् दू णिः लौ स्का म्
लौ ढै फी थि णै खा रः
खा जै कु ची चि न्ता मा स्तु थौ


Lesson PDF

उत्तराणि Answers


२१. स्थावरवस्तूनि

विद्यालयः
कार्यालयः
मन्दिरम्
राष्ट्रपतिभवनम्
कैलासमन्दिरम्
जलाशयः
औषधालयः
आपणः
रेलस्थानकम्
लोकयानस्थानकम्
विमानस्थानकम्
पर्वतः
नदी
संसद्भवनम्
देवालयः
उद्यानम्
गृहम्
ग्रन्थालयः
जलपातः
सेतुः
दुर्गम्
समुद्रः
सरोवरः
शिल्पाणि

स्थावरवस्तुनि - अभ्यासः

चित्रं दृष्ट्वा, उदाहरणं दृष्ट्वा तादृशानि वाक्यानि लिखतु ---
गृहम्
१. मम माता गृहम् आगच्छति।
मन्दिरम्
२. मम मातामही --- गच्छति ।
उद्यानम्
३. मम --- --- गच्छति।
लोकयानस्थानकम्
४. --- --- ---- ---- ।
कार्यालयः
५. --- --- ---- ---- ।
चित्रमन्दिरम्
६. --- --- ---- ---- ।
आपणः
७. --- --- ---- ---- ।
ग्रन्थालयः
८. --- --- ---- ---- ।
रेलस्थानकम्
९.  --- --- ---- ---- ।
पर्वतः
११. --- --- ---- आरोहति ।
नदी
१२.  --- --- ---- तरन्ति।


PAGE 21


######################################################################################

२२. दिशाः

पुरतः
पृष्ठतः
वामतः
दक्षिणतः
उपरि
अधः

अभ्यासः 

मम पुरतः किम् अस्ति?
मम पुरतः सड्गणकम् अस्ति |
मम पृष्टतः किम् अस्ति?
मम पृष्टतः द्विचक्रिका अस्ति ।
मम वामतः किम् अस्ति?
मम वामतः द्वारम् अस्ति ।
मम दक्षिणतः किम् अस्ति?
मम दक्षिणतः वातायनम् अस्ति।
मम उपरि किम् अस्ति?
मम उपरि व्यजनम् अस्ति।
मम अधः  किम् अस्ति?
मम अधः कुट्टिमः अस्ति। 


PAGE 22 PDF


######################################################################################

२३. पञ्चम्यर्थे तः

पञ्चम्यर्थे तः इति प्रयोगः सरलः। तः इति अव्ययपदम्। अतः सर्वेषु लिङ्गेषु तस्य रूपं समानम् ।

पञ्चमीविभक्तिः तः
विद्यालयात् = विद्यालयतः
नद्याः = नदीतः  
ग्रन्थात् = ग्रन्थतः
गृहात् = गृहतः
शालायाः = शालातः
बालकस्य = बालकतः

पञ्चमीविभक्तेः तः इत्यनयोः अर्थभेदः नास्ति।

अवधेयम्

अशुद्धम् शुद्धम्
अत्रतः अतः
तत्रतः                       ततः
कुत्रतः                     कुतः
उपरितः                 उपरिष्टात्


कोष्ठके दत्तानि वाक्यानि पठतु अवगच्छतु च ।

गङ्गा हिमालयतः प्रवहति। पत्राणि वृक्षतः पतन्ति।
फलं  वृक्षतः पतति। माता शाटिका वस्त्रालयतः क्रीतवति।  
मोहनः विद्यालयतः आगच्छति। औषधयः  पृथिवीतः उद्भवन्ति।
शब्दः दूरवाणीतः भवति। युवकाः क्रीडाङ्गणतः आगच्छन्ति।
लोकयानं चेन्नैनगरतः गच्छति। कपयः वृक्षतः अवरोहन्ति ।
श्वासः नासिकातः आगच्छति। वयम् आचार्यतः ज्ञानं सम्पादयामः।
कमलं सरोवरतः जायते। कृषकाः नगरतः ग्रामं गच्छन्ति।
हस्ततः कङ्गणं पतति। नार्याः नदीतः जलम् आनयन्ति।
शीतलता कौमुदीतः प्रवहति। मधुरं पिपिलिकातः रक्षतु।
पुरुषः कार्यालयतः गृहम् आगच्छति। सः वित्तकोशतः धनम् आनयति।

अभ्यासः - उचितपदानि चित्वा कस्मात् किम् आगतः इति लिखतु

ग्रन्थालयतः औष्ण्यम्
दूरवाणीतः गन्धः
शीतपेटिकातः वृष्टिः
आतपतः पुस्तकम्
बीजतः चूर्णम्
तण्डुलतः     जलम्
रुग्णालयतः         क्षीरम्
गन्धवर्तिकातः शब्दः
क्षीरकेन्द्रतः औषधम्
सरोवरतः शैत्यम्
वित्तकोशतः अङ्कुरः
मेघतः धनम्
  1. ---- ---- ----
  2. ---- ---- ----
  3. ---- ---- ----
  4. ---- ---- ----
  5. ---- ---- ----
  6. ---- ---- ----
  7. ---- ---- ----
  8. ---- ---- ----
  9. ---- ---- ----
  10. ---- ---- ----
  11. ---- ---- ----


               

अभ्यासः - कस्मात् किम् आगतम् इति लिखतु

  1. ---- ---- ----
  2. ---- ---- ----
  3. ---- ---- ----
  4. ---- ---- ----

पञ्चम्यर्थे तः इत्यस्य  प्रयोगः

क्षीरकेन्द्रम्, हिमालयः, वाराणासी, क्रीडाङ्गणम्, नदी, नगरम्,  छुरिका,  आपणम्,  पाकशाला, कार्यालयम्    ग्रामः,  गोशाला,  मुखं,  यानम्,  पाञ्चालिका, वृक्षः,  ग्रन्थालयः, शाखा, बाष्पस्थाली।

उपरिष्टात् कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानं पूरयतु |                

  १ कुतः धूमः आगच्छति पाकशालातः धूमः आगच्छति।
  २ भवती  कुतः क्षीरं क्रीणाति?        
  ३ बाष्पः कुतः आगच्छति?
यात्रिका कुतः पतति?
भवान्  कुतः पुस्तकानि स्वीकरोति?
गोपालकः कुतः गां  नयति?
फलरसः कुतः श्रवति?
खजूरः कुतः क्रीणाति?
कृषकः कुतः आगच्छति?
१० कुतः फलानि पतति?
११ बालकः कुतः आगच्छति?
१२ ग्रामीणः कुतः जलम् आनयति?
१३ पुष्पं कुतः पतितम्?
१४ शब्दः कुतः आगच्छति?
१५ रेल्यानं  कुतः आगच्छति?
*उत्तराणि अधोभागे दत्तानि।

आवरणान्तर्गतेन शब्देन वाक्यानि पूरयत।

उदाहरणम्

१.  जलं द्रोणीतः (द्रोणी) उद्गच्छति।

२. तैलं---------(कूपी)  स्रवति।

३. युवकाः----- (यानम्) कूर्दन्ति।

४. नदी ------   (गिरिः) प्रवहति।

५.  दध्यन्नं ----- (मार्जारः) रक्षतु।

६.  नवनीतं -----(दधि)  प्राप्नोति।

७.  वयं -----(समुद्रतीरम्) शङ्खम् आनयामः ।

८. सर्वकार:-----(भूकम्पः) जनान् रक्षति ।

९. मणिः --------(माला) पतति ।

१०. बालः -------(शाला) आगच्छति।

११. गायकः -----(सभा) बहिरागच्छति ।

१२. सा ---------(विदशराज्यम्) अत्र आगता ।

१३. अन्नं-------- (स्थालिका) पतति ।

१४. शब्दः ------(घण्टा) भवति ।

१५. नूपुरं -------(पादः) पतति।  

१६. धूमः ------(यानम्) आगच्छति।

१७. कृषकः -----(अजाः) कृषिभूमिं रक्षति ।

१८.वृष्टिः ------(मेघः) पतति।

१९.दन्तः -------(मुखं) पतति

२०.सा ---------(कपाटिका) पुस्तकानि स्वीकरोति।

२१.ध्वनिः ------(आकाशवाणी) भवति।

२२.बालकः ---- (वर्गः) बहिः तिष्ठति।

२३.शिशुः -----(शय्या) न उत्तिष्ठति।

२४.----- (वातनियन्त्रकः)  शैत्यम् आगच्छति।

२५.स:  ---- (विदेशः) आगन्तुम् इच्छति।

२६. अम्बा---(गृहम्) भोजनम् आनयति।

२७.  माला-----(नीलगिरी) प्रयाणं करोति।

२८. मोनिषा पुस्तकानि ----(विदेशः) आनयति।

२९. मातुलः वस्त्राणि ----(आपणः) क्रीतवान्।

३०. निर्झरः -----(पर्वतः) प्रवहति।


*उत्तराणि- १. पाकशालातः, २. क्षीरकेन्द्रतः, ३. बाष्पस्थालीतः, ४. यानतः, ५. ग्रन्धालयतः, ६. गोशालातः,  

        ७. छुरिकातः ८.आपणतः, ९. नगरतः, १०. वृक्षतः, ११. क्रीडाङ्गणतः, १२. नदीतः, १३.शाखातः,

        १४. मुखतः, १५. वाराणसीतः।  

PAGE 23 PDF


######################################################################################

२४. शीघ्रम् , मन्दं ,शनैः ,उच्चैः

शीघ्रं , मन्दं ,शनैः ,उच्चैः च पठत, अवगच्छत च।

शम्बूकः मन्दं गच्छति ।
श्येनः शीघ्रं डयते ।  
कुक्कुटः उच्चैः रवति ।
बालिका शनैः रोदिति ।

अभ्यासः

1. चित्रं दृष्ट्वा रिक्तस्थानं  पूरयतु।

ऋषभशकटः
उच्चभाषिणी
अश्वः
शशः
सिंहः
उलूकः
कूर्मः
विमानम्

शीघ्रं, मन्दं, शनैः, उच्चैः पठत अवगच्छत च।

१. ऋषभशकटः ----- गच्छति ।

२. उच्चभाषिणी ---- शब्दं करोति ।

३. अश्वः  ------  धावति ।  

४. .शशः -----धावति ।              

५. सिंहः ------- गर्जति ।

६. उलूकः -----डयते ।

७. कुर्मः ------गच्छति।

८. विमानम्‌ ----गच्छति।

2. अधोभागे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रचयतु ।  

पठति खादति धावति
गायति पचति प्रक्षालयति

यथा

बालकः शीघ्रं पठति।

  1. ---- ---- ----।
  2. ---- ---- ----।
  3. ---- ---- ----।
  4. ---- ---- ----।
  5. ---- ---- ----।

3. शीघ्रं, मन्दं, शनैः, उच्चैः च  इत्येतेषु उचित-पदेन रिक्तस्थानं पूरयत।

१.पण्डितः -------- श्लोकान् स्मरति।

२.गुरुः ---------धर्मं बोधयति ।

३.रुग्णः -------- भाषयति।

४.बालकः------- उत्तरं प्राप्तवान्।

५. युवकः ----- यानं चालयति।

६.शिशुः------- रोदिति ।

७.सस्यानि-------वर्धन्ते ।

८. नदी ------- प्रवहति ।

९.पाठम् ----- पठतु ।

१०. चिन्तयित्वा ------ लिखतु।

4. आवरणे सूचितानां शब्दानां साहाय्येन अधो निर्दिष्टानां प्रश्नानाम् उत्तरं लिखतु।

(शीघ्रं,मन्दं, शनैः, उच्चैः )

१.यानं कथं गच्छति ?

२. कूर्मः कथं गच्छति ?

३.गजः कथं गच्छति ?

४.विमानं कथम् उड्डयते ?

५.सिंहः कथं गर्जति ?

६.चोरः कथं धावति ?

७.मार्जारः कथं गच्छति ?

८.छात्राः कथं कोलाहलं करोति ?

९. वृद्धा कथं भाषते ?

१०.पुष्पं कथं विकसति ?

११. बालकः कथं पठति ?

१२. मृगाः कथं धावन्ति ?

१३. वृद्धः कथं गच्छति ?

१४.  मीनाः कथं तरन्ति ?

१५. कन्दुकः कथं पतति ?

PAGE 24 PDF


######################################################################################

२५. कथम् ?; किमर्थम् ?

कथम् ?

कथम् इति सप्तककारेषु एकः प्रश्नवाचकशब्दः अस्ति ।

सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), कथम् (How?), किमर्थम् (Why or for what?) ।

कथम् इति प्रश्नस्य उत्तराणि ---

सम्यक् समीचीनम् उत्तमम् सुन्दरम्

ध्यानेन पठन्तु ---

प्रश्नः उत्तरम्
नाटकं कथम् अस्ति ? नाटकम् अत्युत्तमम् अस्ति।
गायकः कथं गायति ? गायकः सम्यक् गायति।
कूर्मः कथं चलति ? कूर्मः मन्दं चलति।
विमानं कथं गच्छति ? विमानं शीघ्रं गच्छति।
नृत्यं कथम् अस्ति ? नृत्यं सुन्दरम् अस्ति।
चित्रं कथम् अस्ति ? चित्रं सुन्दरम् अस्ति।
सरोवरं कथम् अस्ति ? सरोवरं बहु विस्तृतम् अस्ति।
मृगः कथं धावति ? मृगः शीघ्रं धावति।
सिंहः कथं गर्जति ? सिंहः उच्चैः गर्जति।

अभ्यासः   

१. उदाहरणम् अनुसृत्य एतेषां प्रश्नानाम् उत्तराणि  लिखतु     


यथा ---

आरोग्यं कथं अस्ति?    आरोग्यं सम्यक्  अस्ति   |

बालकः कथं धावति?                   -------------------  |

वातावरणं कथम् अस्ति ?               --------------------  |

एतत् वस्त्रं कथम् अस्ति ?                 --------------------  |

भीमसेनजोशी कथं गायति ?            --------------------  |

तेन्दुलकरः कथं क्रीडति ?   ---------------------  |   

भोजनं कथम् अस्ति? --------------------  |

भवती कथम् अस्ति ?    -------------------  |

एतत् चलचित्रं कथम् अस्ति ?            -------------------  |

वातावरणं  कथम् अस्ति ?                -------------------- |

तत् पुस्तकं कथम् अस्ति ?                  ------------------- |

सः कार्यं कथं करोति ?                    -------------------- |

अध्यापकः कथं पाठयति?          ---------------------|

सीता कथं गायति? -------------------  |

राधा कथं नृत्यति? ------------------  |     

चोरः कथं धावति? -------------------  |

२. उदाहरणमनुसृत्य एतेषाम् उत्तराणां प्रश्नान् लिखतु

यथा ---

मन्दिरं सुन्दरम् अस्ति । मन्दिरं कथम् अस्ति ?

मोदकम् उत्तमम् अस्ति । ------------------- |

शिशु: उच्चैः रोदिति । ------------------- |

माता शीघ्रं कार्यं करोति । ------------------- |

भवती शनैः वदति । ------------------- |

अश्वः शीघ्रं धावति ------------------- |

लोकयानं मन्दं गच्छति । ------------------- |

कारयानं शीघ्रं गच्छति । ------------------- |

रमेशः उच्चैः हसति । ------------------- |

छात्रः मन्दं लिखति । ------------------- |

वातावरणं सुन्दरम् अस्ति । ------------------- |

शाटिका उत्ततम् अस्ति । ------------------- |

माला सम्यक् धावति। ------------------- |

किमर्थम्?

किमर्थम्  इति सप्तककारेषु एकः प्रश्नवाचकशब्दः अस्ति ।  


सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), कथम् (How?), किमर्थम् (Why or for what?) ।

किमर्थम् इति प्रश्नवाचकः शब्दस्य उत्तरं क्रियायाः कारणं भवति।

यथा ---

प्रश्नः उत्तरम्
शिष्यः किमर्थं गुरुकुले वसति? शिष्यःअध्ययनार्थं गुरुकुले वसति।
सः किमर्थं योगासनं करोति? सः आरोग्यार्थं योगासनं करोति।
माता मन्दिरं किमर्थं गच्छति ? माता मन्दिरं देवदर्शनार्थं गच्छति ।
रोहनः किमर्थं विदेशं गच्छति? रोहनः प्रवासार्थं विदेशं गच्छति।
धनिकः किमर्थं दानं करोति? धनिकः सन्तोषार्थं दानं करोति।

अभ्यासः

१. उदाहरणम् अनुसृत्य शब्दद्वयम् उपयुज्य प्रश्नम् उत्तरं च लिखतु ---

यथा –  

१. विद्यालयम् - पठनार्थम्
१. प्र. – छात्रा किमर्थं विद्यालयं गच्छति ? उ. -  छात्रा पठानार्थं विद्यालयं गच्छति।
२. विदेशम् – प्रवासार्थम्
प्र. -  ----- -------- ------ -------? उ. - ----- -------- -------- ------ ।
३. पाकगृहम् – भोजनार्थम्
प्र. -  ----- -------- ------ -------? उ. - ----- -------- -------- ------ ।
४. चिकित्सालयम् – औषधार्थम्
प्र. -  ----- -------- ------ -------? उ. - ----- -------- -------- ------ ।
५. उद्यानम् – विहारार्थम्
प्र. -  ----- -------- ------ -------? उ. - ----- -------- -------- ------ ।
६. ग्रन्थालयम् – पठानार्थम्
प्र. -  ----- -------- ------ -------? उ. - ----- -------- -------- ------ ।
७. मन्दिरम् – प्रसादार्थम्
प्र. -  ----- -------- ------ -------? उ. - ----- -------- -------- ------ ।
८. क्रीडाङ्गम् – क्रीडनार्थम्
प्र. -  ----- -------- ------ -------? उ. - ----- -------- -------- ------ ।
९. कश्मीरम् – विहारार्थम्
प्र. -  ----- -------- ------ -------? उ. - ----- -------- -------- ------ ।
१०. प्रदर्शन्याम् -  चित्रदर्शनार्थम्
प्र. -  ----- -------- ------ -------? उ. - ----- -------- -------- ------ ।

PAGE 25 PDF


######################################################################################

२६. भूतकालकृदन्तरूपाणि

भूतकालः (लङ्‌लकारः ) तिङन्तरूपाणि

     

पठ्-धातोः भूतकाले तिङन्तरूपाणि

परस्मैपदि क्रियापदम् [पठ् धातुः]– भूतकालरूपाणि
वर्तमानकालः भूतकालः
पुरुषः / वचनम् एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्  
प्र. पु. पठति पठन्ति अपठत् अपठन्
म. पु. पठसि पठथ अपठः अपठत
उ. पु. पठामि पठामः अपठम् अपठाम  
आत्मनेपदि क्रियापदम् [वन्द् धातुः] - भूतकालरूपाणि
वर्तमानकालः भूतकालः
पुरुषः /वचनम् एकवचनम् बहुवचनम्   एकवचनम् बहुवचनम्  
प्र. पु. वन्दते वन्दन्ते अवन्दत अवन्दन्त
म. पु. वन्दसे वन्दध्वे अवन्दथाः अवन्दध्वम्
उ. पु. वन्दे वन्दामहे अवन्दे अवन्दामहि  

अस् धातोः भूतकाले तिङन्तरूपाणि

वर्तमानकालः भूतकालः
एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
प्र.पु. अस्ति सन्ति आसीत् आसन्
म. पु. असि स्थ आसीः आस्त
उ.पु. अस्मि स्मः आसम् आस्म

कृदन्तरूपाणि - क्त अपि च क्तवतु

क्त अपि च क्तवतु इति कृत्प्रत्ययाः भूतकालार्थे विहिताः भवन्ति।

धातोः परतः कृत्‌-प्रत्ययस्य योजनेन प्रातिपदिकस्य निर्माणं भवति।  

कृदन्तरूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।

क्त्वान्तरूपम् -

लिङ्गम्/वचनम् एकवचनम् बहुवचनम्  
पुंलिङ्गे पठितवान् पठितवन्तः
स्त्रीलिङ्गे पठितवती पठितवत्यः
नपुंसकलिङ्गे पठितवत् /वद् पठितवन्ती

ध्यानेन् पठतु ---

एकवचनम्वर्तमानकालः/लट्‌लकारः

[मूलधातुः]

भूतकृदन्तरूपाणि (क्त्वान्तरूपाणि)
पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
ए.व. ब. व. ए. व. ब. व. ए.व. ब.व.
वदति [वद् ] उदितवान् उदितवन्तः उदितवती उदितवत्यः उदितवत्   उदितवन्ति
वक्ति [वच् ] उक्तवान् उक्तवन्तः उक्तवती उक्तवत्यः उक्तवत् उक्तवन्ति
पिबति [पा ] पीतवान् पीतवन्तः पीतवती पीतवत्यः पीतवत् पीतवन्ति
अस्ति [अस्] भूतवान् भूतवन्तः भूतवती भूतवत्यः भूतवत् भूतवन्ति
भवति [भू ] भूतवान् भूतवन्तः भूतवती भूतवत्यः भूतवत् भूतवन्ति
गच्छति [गम्] गतवान् गतवन्तः गतवती गतवत्यः गतवत् गतवन्ति
वसति [वस्] उषितवान् उषितवन्तः   उषितवती उषितवत्यः उषितवत् उषितवन्ति
तिष्ठति [स्था] स्थितवान् स्थितवन्तः स्थितवती स्थितवत्यः स्थितवत् स्थितवन्ति
उत्तिष्ठति  उत् + [स्था ] उत्थितवान् उत्थितवन्तः उत्थितवती उत्थितवत्यः उत्थितवत् उत्थितवन्ति
गायति [गै] गीतवान् गीतवन्तः गीतवती गीतवत्यः गीतवत् गीतवन्ति
तरति [तॄ] तीर्णवान् तीर्णवन्तः तीर्णवती तीर्णवत्यः तीर्णवत् तीर्णवन्ति
भ्रमति [भ्रम्] भ्रान्तवान् भ्रान्तवन्तः भ्रान्तवती भ्रान्तवत्यः भ्रान्तवत् भ्रान्तवन्ति
नयति [नी] नीतवान् नीतवन्तः नीतवती नीतवत्यः नीतवत् नीतवन्ति
त्यजति [त्यज्] त्यक्तवान् त्यक्तवन्तः त्यक्तवती त्यक्तवत्यः त्यक्तवत् त्यक्तवन्ति
करोति [कृ] कृतवान् कृतवन्तः कृतवती कृतवत्यः कृतवत् कृतवन्ति
शृणोति [श्रु] श्रुतवान् श्रुतवन्तः श्रुतिवती श्रुतवत्यः श्रुतवत् श्रुतवन्ति
ददाति [दा] दत्तवान् दत्तवन्तः दत्तवती दत्तवत्यः दत्तवत् दत्तवन्ति
यच्छति [दाण्] दत्तवान् दत्तवन्तः दत्तवती दत्तवत्यः दत्तवत् दत्तवन्ति
पश्यति [दृश्] दृष्टवान् दृष्टवन्तः दृष्टवती दृष्टवत्यः दृष्टवत् दृष्टवन्ति
जानाति [ज्ञा] ज्ञातवान् ज्ञातवन्तः ज्ञातवती ज्ञातवत्यः ज्ञातवत् ज्ञातवन्ति
गृह्णाति [ग्रह्] गृहीतवान् गृहीतवन्तः गृहीतवती गृहीतवत्यः गृहीतवत् गृहीतवन्ति
विशति [विश्] विष्टवान् विष्टवन्तः विष्टवती विष्टवत्यः विष्टवत् विष्टवन्ति
रोदिति [रुद्] रुदितवान् रुदितवन्तः रुदितवती रुदितवत्यः रुदितवत् रुदितवन्ति
नृत्यति [नृत्] नृत्तवान् नृत्तवन्तः नृत्तवती नृत्तवत्यः नृत्तवत् नृत्तवन्ति
शक्‍नोति [शक्] शक्तवान् शक्तवन्तः शक्तवती शक्तवत्यः शक्तवत् शक्तवन्ति
पृच्छति [प्रच्छ्] पृष्टवान् पृष्टवन्तः पृष्टवती पृष्टवत्यः पृष्टवत् पृष्टवन्ति

अभ्यासः

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु ---

एकवचनम्वर्तमानकालः/लट्‌लकारः

[मूलधातुः]

भूतकृदन्तरूपाणि (क्त्वान्तरूपाणि)
पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
ए.व. ब. व. ए. व. ब. व. ए.व. ब.व.
पठति [पठ्] पठितवान् पठितवन्तः पठितवती पठितवत्यः पठितवत्   पठितवन्ति
लिखति  [लिख्] लिखितवान् लिखितवन्तः लिखितवती लिखितवत्यः लिखितवत् लिखितवन्ति
वदति  [वद्] उदित --
हसति  [हस्] हसित--
खादति  [खाद्] खादित--
स्थापयति [स्था + णिच् = स्थापि ]   स्थापित--
चलति [चल्] चलित --
पतति  [पत्] पतित --
निन्दति [निन्द्]   निन्दित--
अटति  [अट्] अटित--
कर्षति  [कृष्] कृष्ट --
याचति [याच्]   याचित--
क्रन्दति  [क्रन्द्] क्रन्दित--
जपति [जप्]   जपित--
पिबति [पा] पीत--
प्रेषयति [प्रेष्] प्रेषित --
आगच्छति [आ + गम्] आगत--
आनयति [आ + नी] आनीत--
करोति [कृ] कृत--
स्वीकरोति [स्वी + कृ] स्वीकृत--
भवति [भू] भूत--
अनुभवति [अनु + भू] अनुभूत--
तिष्ठति [स्था] स्थित--
उत्तिष्ठति [उत् + स्था] उत्थित--
नृत्यति  [नृत्] नृत्त--
स्मरति  [स्मृ] स्मृत --
तरति [तृ] तीर्ण--
सर्पति [सर्प्] सर्पित--
रोदिति [रुद्] रुदित --
शक्‍नोति [शक्] शक्त—

PAGE 26 PDF


######################################################################################

२७. भविष्यत्कालरूपाणि

अधोभागे दत्तानि वाक्यानि पठतु। भविष्यत्काल-रूपाणि अवलोकयतु।

राहुलः श्वः किं किं करिष्यति इति अत्र लिखितम् अस्ति।


राहुलः वैद्यः। सः श्व: चिकित्सालयं गमिष्यति।

रुग्णानां परीक्षां करिष्यति।

रोगस्य निवारणाय औषधानि दास्यति।

तेषाम् उपयोगं कथं करणीयम् इति बोधिष्यति।

सायङ्काले आरोग्याय उद्याने अटिष्यति।

गृहं गत्वा कुटुम्बेन सह भोजनं करिष्यति।

अवधेयम्

धातुः वर्तमानकालः भविष्यत्कालः
१. पठ् पठति पठिष्यति
२. खाद् खादति खादिष्यति
३. गम् गच्छति गमिष्यति
४. धाव् धावति धाविष्यति
५. हस् हसति हसिष्यति
६. पत् पतति पतिष्यति
७. भ्रम् भ्रमति भ्रमिष्यति
८. चल् चलति चलिष्यति
९. वद् वदति वदिष्यति
१०. अट् अटति अटिष्यति
११. बुध् बोधति बोधिष्यति
१२. याच् याचति याचिष्यति
विशेषरूपाणि
धातुः वर्तमानकालः भविष्यत्कालः
१. पा पिबति पास्यति
२. प्रच्छ् पृच्छति प्रक्ष्यति
३. दा ददाति दास्यति
४. त्यज् त्यजति त्यक्ष्यति
५. ज्ञा जानाति ज्ञास्यति
६. शक् शक्नोति शक्ष्यति
७. श्रु शृणोति श्रोष्यति
८. लिख् लिखति लेखिष्यति
९. मिल् मिलति मेलिष्यति
१०. ग्रह् गृह्णाति ग्रहिष्यति
११. उप+विश् उपविशति उपवेक्ष्यति
१२. उत्+स्था उत्तिष्ठति उत्थास्यति

अभ्यासः -

१) भवान् श्वः किं किं करिष्यति इति अत्र लिखतु –

यथा – अहं श्वः कन्याकुमारीं गमिष्यामि।

तत्र --------------------------------

-----------------------------------

-----------------------------------

-----------------------------------

-----------------------------------

-----------------------------------

------------------------------------

२) भविष्यत्कालरूपाणि लिखतु –

सः (गच्छति) ---------------------------------

सा (लिखति) ---------------------------------

अहं (शृणोमि) --------------------------------

सा (त्यजति) ---------------------------------

रमेशः (क्रीडति) ------------------------------

शिशुः (पिबति) -------------------------------

गुरुः (ददाति) ---------------------------------

छात्रः (पृच्छति) ------------------------------

माता (जानाति) ------------------------------

अहं (शक्नोमि) ------------------------------

बालकः (उपविशति) -------------------------

कर्मकरः (उत्तिष्ठति) -------------------------

अध्यापकः (करोति) --------------------------

PAGE 27 PDF


######################################################################################

२८. सम्बोधनरूपाणि

सम्बोधनप्रथमा - एकवचन-रूपाणि ध्यानेन पठन्तु

मोहन ! पाठं पठतु
हरे ! पत्रं यच्छतु
रघो ! शालां गच्छतु
लते ! उत्तमं गायति भवती
गौरि ! आगच्छतु।
मातः ! किं लिखति भवती?
पुत्र ! पिब
राम ! आगच्छ
राघव ! मा वद
देवदत्त ! चल
पुत्रि ! लिख
गौरि ! उत्तिष्ठ
मोहन ! पठ
श्याम ! लिख
मदन ! खाद
पुत्र ! शृणु
नलिनि ! पिब
लते ! आगच्छ

सम्बोधनसमये हे, भोः, अये, अयि, रे इत्यादीनि अव्ययानि अपि कदाचित् प्रयुज्यन्ते । रामः, गौरी, मित्रम् इत्यादीनां सर्वेषां शब्दानां सम्बोधनरूपाणि एकवचने प्रथमाविभक्तितः भिन्नानि भवन्ति।

अधः सम्बोधनरूपाणि प्रथमाविभक्तिरूपतः कथं भिन्नानि भवन्ति इति निर्दिष्टम् अस्ति।


ध्यानेन पठतु

प्रथमा विभक्तिःएकवचनम् सम्बोधनरूपम्एकवचनम् प्रथमाविभक्तितः भेदः
रामः राम  ! सम्बोधने विसर्गः न दृश्यते ।
हरिः हरे  ! सम्बोधने विसर्गः न दृश्यते ।
गुरुः गुरो  ! सम्बोधने उकारस्य स्थाने ओकारः ।
राजा राजन्  ! सम्बोधने आकारस्य स्थाने अकारः, अनन्तरं नकारः ।
रमा रमे  ! सम्बोधने आकारस्य स्थाने एकारः ।
सुमतिः सुमते  ! सम्बोधने इकारस्य स्थाने एकारः ।
गौरी गौरि सम्बोधने ईकारस्य ह्रस्वः ।
लक्ष्मीः लक्ष्मि  ! सम्बोधने ईकारस्य ह्रस्वः, विसर्गः न दृश्यते । ।
धेनुः धेनो  ! सम्बोधने उकारस्य स्थाने ओकारः, विसर्गः न दृश्यते । ।
पिता पितः सम्बोधने ह्रस्वः अकारः, विसर्गः च ।
माता मातः सम्बोधने ह्रस्वः अकारः, विसर्गः च ।
अम्बा अम्ब  ! सम्बोधने आकारस्य स्थाने अकारः ।
मान्या मान्ये सम्बोधने आकारस्य स्थाने एकारः ।
कर्ता कर्तः सम्बोधने ह्रस्वः अकारः, विसर्गः च ।
मित्रम् मित्र  ! सम्बोधने मकारस्य लोपः।
फलम् फल  ! सम्बोधने मकारस्य लोपः।
पुस्तकम् पुस्तक  ! सम्बोधने मकारस्य लोपः।

सम्बोधनरूपाणाम् अभ्यासः ---

१) उदाहरणानुगुणं सम्बोधनरूपाणि लिखतु ---


       प्रथमा  ए. व.          सम्बोधनप्रथमा ए.व.

उदाः   रामः                    राम !

       बालकः                 -----

       पुत्रः                    -----

       कृष्णः                  -----

       भरतः                  -----

       लक्ष्मणः                -----

       भिक्षुकः                -----

       गिरीशः                 -----

       भास्करः                -----

       गजाननः                -----

       राधा                   राधे !

       सीता                   -----

       रमा                    -----

       माला                   -----

       गीता                   -----

       शीला                  -----

       सुधा                    - --

       बालिका                -----

       ललिता                 -----

       अध्यापिका             -----

       भगिनी                 भगिनि !

       गौरी                    -----

       पार्वती                  -----

       सरस्वती                -----

       सुमती                  -----

       देवी                    -----

       नन्दिनी                 -----

     

     

     

२) आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तस्थालानि पूरयतु ।

यथाः

………. ! भवान् कुत्र गच्छति ? (राघवः )राघव ! भवान् कुत्र गच्छति?

१. ………. ! आगच्छ । (उषा)

२. ………. ! भवान् सेवकम् आह्वयतु । (कृष्णः)

३. ………. ! पाठं पठ । (पुत्री)

४. ………. ! अत्र आगच्छतु । (भगिनी)

५. ………. ! कोलाहलं मा कुरु । (बालकः)

६. ………. ! श्वः मम गृहम् आगच्छतु । (मित्रम्)

७.  ………. ! गृहपाठं लिखतु । (पुत्रः)

८. ………. ! अद्य सायं मम आगमने विलम्बः भवेत् । (अम्बा)

९. ………. ! क्षीरं पिब । (गोपालः )

१०. ………. ! चिन्ता मा करोतु भवती । (नन्दिनी)

११. ………. ! श्लोकं वद । (गीता)

१२. ………. ! उत्तरं वद। (शिष्यः)

१३. ………. ! किमर्थम् अद्य आगमने विलम्बः ? (लक्ष्मीः)

१४. ………. ! जलम् आनय। (सुखदा)।

१५.  ………. ! किं खादसि? (गणेशः)

१६.  ………. ! अद्य किं मधुरं ददाति? (माता)

१७.  ………. ! मा हस । ( मूर्खः)

१८. ………. ! प्रवासार्थं धनं ददातु। (पिता)

१९. ………. ! सङ्कोचं मा अनुभवतु । (सखी)

२०.  ………. ! शिघ्रम् उत्तिष्ठ । ( वत्सः)

२१. ………. ! दूरे उपविश्य दूरदर्शनं पश्यतु ।( नलिनी)

२२. ………. ! किञ्चित् सारं परिवेषयतु । (अम्बा)

२३. ………. ! किमर्थं मौनेन स्थितवती? ( राधा)

२४. ………. ! एतत् पाठयतु । (अध्यापकः)

२५. ………. ! किमर्थं रोदिति ? ( मालिनी)


PAGE 28 PDF


######################################################################################

२९. यदि - तर्हि

यदि, तर्हि इति अव्ययपदानि

यदि - If , तर्हि - Then.

एतानि वाक्यानि पठतु, अवगच्छतु च

  1. यदि परिक्षा भवति तर्हि छात्राः पठन्ति।
  2. यदि जलम् अस्ति तर्हि सस्यानां सेचनं भवति।
  3. यदि आसन्दः अस्ति, तर्हि सः उपविशति।
  4. यदि वृष्टिः भवति तर्हि नदीषु, सरोवरेषु, कूपेषु च जलं वर्तते ।
  5. यदि पिता सायङ्काले शीघ्रम् आगच्छति तर्हि आवाम् आपणं गच्छावः।
  6. यदि सर्वे मिलित्वा कुर्वन्ति तर्हि कार्यं सुलभतया शीघ्रतया च समाप्तं भवति ।
  7. यदि शालागमने विलम्बः भवति तर्हि अध्यापकः तर्जयति।
  8. यदि अवकाशः भवति तर्हि अद्य भवतीं मेलिष्यामि।

अभ्यासः

१. उपरितन उदाहरणानि अनुसृत्य अधो भागे वाक्यानि रचयतु ।

यथा –

१.  पुष्पाणि सन्ति। माला भवति ।

यदि पुष्पाणि सन्ति तर्हि माला भवति।

२. आम्रफलानि पक्वानि सन्ति । अहं क्रीणामि।

३.  पिता कन्दुकम् आनयति। बालकाः क्रीडन्ति।

४. अभ्यासः सम्यक् भवति। छात्राः उत्तीर्णाः भवन्ति।

५. संस्कृतं पठन्ति। बहु लाभः भवति।

६. विद्युत् अस्ति। दिपः ज्वलति।

७. सैनिकाः सन्ति। देशस्य रक्षणं भवति।

८. भवान् औषधं पिबति। स्वस्ठः भवति।

९. लोकयानं वेगेन न गच्छति। समये तत्र न प्राप्नुमः।

१०. श्वः विरामः भवति। चलनचित्रमन्दिरं गमिष्यामः।

अभ्यासः 

२. अधः शब्दद्वयं निर्दिष्टम् अस्ति | शब्दद्वयं प्रयुज्य “यदि - तर्हि” युक्तानि वाक्यानि लिखतु |

उदा-     

निद्रा- शयनम् 

यदि निद्रा आगच्छति तर्हि शयनं करोतु |

1.ज्वर: - औषधम् 

…… ……अस्ति …… …… आवश्यकम्।

 2. बुभुक्षा - भोजनम् 

…… ……अस्ति …… …… आवश्यकम्।

3.पिपासा - जलम् 

…… ……अस्ति …… …… आवश्यकम्।

4. दृष्टिदोषः - उपनेत्रम् 

…… ……अस्ति …… …… आवश्यकम्।

5. धनम् - उद्योगः 

…… …… अपेक्षितं…… …… आवश्यकः।

6. शान्तिः - सत्सङ्गः

…… ……अपेक्षिता…… …… आवश्यक:।

7. क्षीरम्  - धेनुः

…… ……अपेक्षितं…… …… आवश्यकी।

8. कार्यसिद्धिः  -  परिश्रमः 

…… ……अपेक्षिता…… …… आवश्यकः।

9. चाकलेहः  -  धनम्

…… ……अपेक्षितः…… …… आवश्यकम्।

10. तृप्तिः  -  समाजसेवा 

…… ……अपेक्षिता…… …… आवश्यकी।

अभ्यासः 

३. समीरः शय्यादिवस्त्राणि भाटकार्थं ददाति | भाटकविवरणम् अधोभागे दत्तमस्ति

वस्तुनाम  एकदिनस्य  दिनद्वयस्य  दिनत्रयस्य 
शय्या  ४.०० ७.०० १०.००
वस्त्रकटः  ५.०० ९.०० १२.००
उपधानम्  २.०० ४.०० ५.००
आच्छादकम्  १.०० २.०० ३.००

उपरितनविवरणस्य आधारेण किं वस्तु कति दिनानि नीतं चेत् कियत् मूल्यं दातव्यम् इति “यदि-तर्हि” इति उपयुज्य लिखतु ।

उदा- यदि शय्या एकं दिनं नीयते तर्हि भाटकं चत्वारि रूप्यकाणि । 


1.  …………शय्या  दिनद्वयं नीयते ……….भाटकं ……… ………. ।

2.  ………….शय्या …………  …………… भाटकं ……… ……… ।

3.  …………वस्त्रकटः …………  …………  ……… ……………….।

4. …………वस्त्रकटः …………  …………  ……… ………………..।

5.  …………वस्त्रकटः …………  …………  ……… ……………….।

6. …………उपधानम् …………  …………  ……… ……………….।

7. …………उपधानम् …………  …………  ……… ……………….।

8.  …………उपधानम् …………  …………  ……… ………………।

9. …………आच्छादकम् …………  …………  ……… ……………।

10. …………आच्छादकम् …………  …………  ……… …………..।

11.  …………आच्छादकम् …………  …………  ……… ………….।

PAGE 29 PDF


######################################################################################

३०. यदा - तदा

यदा - तदा इति अव्ययपदानि।

यदा - When, तदा - Then.

अधोलिखितानि वाक्यानि पठतु अवगच्छतु च

1. यदा भवती अवसरं प्राप्नोति तदा मम गृहम् आगच्छतु।

2. यदा माता बालकान् भोजनाय आहूतवती तदा ते झटिति आगतवन्तः।

3. यदा वयं मित्रस्य गृहं गतवन्तः तदा सः एकं गानं गीतवान् आसीत्।

4. यदा वयं विमानेन गच्छामः तदा वातायनात् सम्पूर्णं नगरं द्रष्टुं शक्नुमः।

5. यदा पिता मङ्गलूरुनगरं गतवान् आसीत् तदा तत्र बहु वृष्टिः अभवत्।

6. यदा भवान् आगच्छति तदा गच्छामः। अहं सज्जः अस्मि।

7. यदा ते विपणीं गतवन्तः तदा तत्र सुन्दराणि वस्त्राणि स्थापितानि आसन्।

8. यदा मम भ्राता विदेश-प्रवासं कृतवान् तदा बहूनि आकर्षकाणि वस्तूनि आनीतवान्।

9. यदा पितामही कथाः श्रावयति तदा वयं सर्वे तस्याः पार्श्वे उपविश्य कुतूहलेन शृण्मः।

10. यदा शिक्षकः पाठं बोधयति तदा छात्राः टिप्पणीपुस्तके लिखन्ति।

अभ्यासः

उपरिदत्तानि उदाहरणानि दृष्ट्वा स्वस्य वाक्यानि लिखतु।

1. यदा विद्यालयात् विरामः भवति तदा वयम् ------------------------ ।

2. यदा वृष्टिः भवति ----------------------------------------------------।

3. यदा ग्रीष्मकालः भवति ---------------------------------------------।

4. यदा उत्सवदिनम् आगच्छति ---------------------------------------।

5. -----------------------------------------------------------------------।

6. -----------------------------------------------------------------------।

7. -----------------------------------------------------------------------।

8. -----------------------------------------------------------------------।

9. -----------------------------------------------------------------------।

10. ----------------------------------------------------------------------।

PAGE 30 PDF


######################################################################################

३१. यत्र – तत्र

यत्र - तत्र इति अव्ययपदानि।

एतानि वाक्यानि पठतु ।

यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः तत्र श्रीः, विजयः, भूतिः, ध्रुवा, नीतिः च सन्ति।
यत्र शर्करा अस्ति तत्र पिपीलिकाः भवन्ति ।
यत्र ग्रन्थालयः अस्ति, तत्र पुस्तकानि सन्ति ।
यत्र माता वर्तते, तत्र शिशुः गच्छति।
यत्र पुष्पम् अस्ति तत्र सुगन्धः प्रसरति।

अभ्यासः

उपरिदत्तानि उदाहरणानि दृष्ट्वा वाक्यानि लिखतु।

1. क्रीडाङ्गणम् - प्रेक्षकाः

-------------------------------------------------------------------।

2. मन्दिरम् - भक्ताः

-------------------------------------------------------------------।

3. आपणः - जनाः

-------------------------------------------------------------------।

4. पाठशाला - विद्यार्थिनः

-------------------------------------------------------------------।

5. कदलीवनम् – वानराः

-------------------------------------------------------------------।

6. समुद्रः – तरङ्गाः

-------------------------------------------------------------------।

7. आश्रमः - साधवः

-------------------------------------------------------------------।

8. सङ्गीत-सम्मेलनम् - गायकाः

-------------------------------------------------------------------।

9. वनम् - मृगाः

-------------------------------------------------------------------।

10. प्रकाशः - अन्धकारः

------------------------------------------------------------ नास्ति।

11. -------------------------------------------------------------------।

12. -------------------------------------------------------------------।

13. -------------------------------------------------------------------।

14. -------------------------------------------------------------------।

15. -------------------------------------------------------------------।

PAGE 31 PDF


######################################################################################

३२. च - एव - अपि - इति

च , एव , अपि , इति - एते अव्ययपदानि।

एतत् सम्भाषणं पठतु ।

सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?

आनन्दः – आं भोः । सर्वे सिद्धाः एव

सुरेशः – तर्हि के के किं किं कुर्वन्ति ?

आनन्दः – नलिनी, माला, दिव्या गीतं गायन्ति । राधा अपि गायामि इति उक्तवती। यदि आगच्छति चेत् ।

सुरेशः – अपि च अन्ये किं कुर्वन्ति ?

आनन्दः – अहं, कृष्णः, गोविन्दः, दिलीपः, वाणी, ललिता, चन्द्रिका मिलित्वा एकं नाटकं प्रदर्शयामः ।

सुरेशः – किरणः अपि नाटके भवामि इति उक्तवान् खलु? ।

आनन्दः – सः अद्य नगरे नास्ति एव भोः । प्रवासे अस्ति । तस्य स्थाने अहं नटिष्यामि इति प्रसादः उक्तवान्।

सुरेशः – एवं वा ? अस्तु । तर्हि सायङ्काले मिलामः । भवतः कार्यक्रमः यशस्वी भवतु ।

आनन्दः – धन्यवादः सुरेश ! सायङ्काले मिलामः ।

च इत्यस्य प्रयोगः समुच्च्यः (समूहः) इति अर्थे भवति।

यथा - रमेशः शालां गच्छति। अच्युतः शालां गच्छति। अनन्तः शालां गच्छति।

रमेशः अच्युतः अनन्तः शालां गच्छन्ति।

तथा एव -

गौरी लता लक्ष्मीः ग्रन्थालयं गतवत्यः।

माता ओदनं क्वथितं पचति।

पिता फलानि शाकानि पुष्पाणि क्रीतवान्।

अभ्यासः

उदाहरणम् -

गृहे द्वारं वातायनं जवनिका सन्ति।

मार्गे लोकयानानि, कारयानानि, द्विचक्रिकाः, च सन्ति।

  1. आकाशे --- --- --- च सन्ति।
  2. आपणे --- --- --- --- सन्ति।
  3. विद्यालये --- --- --- --- ---।
  4. --- --- --- --- --- ---।
  5. --- --- --- --- --- ---।
  6. --- --- --- --- --- ---।
  7. --- --- --- --- --- ---।
  8. --- --- --- --- --- ---।

एव इत्यस्य प्रयोगः

रमेशः अच्युतः अनन्तः च मन्दिरं गतवन्तः।

रमेशः अच्युतः अनन्तः च मन्दिरं एव गतवन्तः। अर्थः - अन्यत्र कुत्रापि न गतवन्तः।

रमेशः अच्युतः अनन्तः च मन्दिरं गतवन्तः एवअर्थः - निश्चयेन मन्दिरं गतवन्तः।

रमेशः एव मन्दिरं गतवान्। अर्थः - अच्युतः अनन्तः च मन्दिरं न गतवन्तौ।

अभ्यासः

उदाहरणम् -

सीता आम्रफलं कदलीफलं पनसफलं खादति।

सीता आम्रफलम् एव खादति।

सीता आम्रफलं खादति एव

सीता एव आम्रफलं खादति।

एवम् -

अरुणः लेखनीम् --- --- च पश्यति।

अरुणः --- --- पश्यति।

अरुणः --- पश्यति ---।

अरुणः --- --- पश्यति।


--- --- --- --- --- --- ।

--- --- --- --- --- --- ।

--- --- --- --- --- --- ।

--- --- --- --- --- --- ।

अपि इत्यस्य प्रयोगः

रमेशः अच्युतः च क्रीडतः।

अनन्तः अपि क्रीडति। अर्थः - रमेशः अच्युतः च क्रीडतः। तदा अनन्तः अपि क्रीडति।

अनन्तः कन्दुकेन अपि क्रीडति । अर्थः - अनन्तः अन्याः क्रीडाः अपि क्रीडति। यथा - अध्ययनम् अपि करोति।

अनन्तः क्रीडति अपिअर्थः - अनन्तः अन्यानि कार्याणि अपि करोति, यथा, आपणं गच्छति। कन्दुकं क्रीणाति। गृहम् आगच्छति। क्रीडति अपि

अभ्यासः

विमला वाणी च क्रीडतः।

कमला --- क्रीडति।

--- --- --- क्रीडति ।

--- --- ---


इति इत्यस्य प्रयोगः - "इति" पूर्वं यत् वाक्यं भवति तत् यथावत् भवति। इत्युक्ते "---" मध्ये यथा भवति तथा एव।

उदाहरणम् -

तस्य स्थाने अहं नटिष्यामि इति प्रसादः उक्तवान्।

अद्यतन नाटके अहम् आगमिष्यामि इति सुरेशः वदति।

सायङ्काले मिलामः इति आनन्दः वदति।

अभ्यासः

--- --- --- --- --- --- वदति।

--- --- --- --- --- --- पृच्छति।

--- --- --- --- --- --- उक्तवती।

--- --- --- --- --- --- सूचितवान्।

अभ्यासः – उपरिदत्तं सम्भाषणम् अनुसृत्य स्व-शब्दैः एकं सम्भाषणं लिखतु ।

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------


PAGE 32 PDF


३३. तः पर्यन्तम्

तः , पर्यन्तम् इति एतयो प्रयोगः अवधि-सूचनार्थम्।

तः पर्यन्तम्
काश्मीरतः कन्याकुमारीपर्यन्तम्

अ). उच्चैः पठतु अवगच्छतु च।

१.  ह्यः प्रातःकालतः रात्रिपर्यन्तं वृष्टिः आसीत्।

२. सोमवासरतः शुक्रवासरपर्यन्तं विरामः भवति।

३. भारतदेशः कन्याकुमारीतः हिमालयपर्यन्तं वर्तते।

४. अहं सार्धदशवादनतः  सार्धपञ्चवादनपर्यन्तं निद्रां करोमि।

५. चैत्रमासतः वैशाख-मासपर्यन्तं सभा प्रचलति।

६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तं परीक्षा भवति।

७.लोकयानं मैसूरुतः बेङ्गलूरुपर्यन्तं चलति।

८. नेता बाल्यावस्थातः अन्तपर्यन्तं राष्ट्रसेवाम् अकरोत्।

९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तं कार्यालये अस्ति।

१०. माता रात्रेः अष्टवादनतः सार्ध नववादनपर्यन्तं ध्यानं करोति।

आ). चित्रं दृष्ट्वा सः / सा किं किं करोति इति लिखतु।


इ). कोष्टकं दृष्ट्वा यथोदाहरणं वाक्यानि रचयतु।

योगाभ्यासं, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यम्, अल्पाहार-सेवनम्।

उदाहरणम् - अहं  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातः कार्यं करोमि।  


१.  भवान् / भवती   ५.३०-------  ६.१५ -------- किं करोति?

२.  भवान् / भवती  ६.१५ --------६.४५ --------किं करोति?  

३.  भवान् / भवती   ६.४५ --------७.०० -------किं करोति?

४. भवान् / भवती   ७.०० ------- ८.०० --------किं करोति?

५. भवान् / भवती  ८.००  ------८.३० --------  किं करोति?  

             

ई).  ऋतुः / कालः --- तः, पर्यन्तम् च उपयुज्य पूरयतु।  

१. आषाढमास ----भाद्रपदमास ----वृष्टिकालः।

२. कार्तिकमास ---फाल्गुनमास ----शैत्यकालः॥

३. चैत्रमास ------- जेष्टमास ------- ग्रीष्मकालः।

४.फाल्गुनमास ---- वैशाखमास ----  वसन्तकालः॥

५.भाद्रपदमास ----- कार्तिकमास -----शरद्कालः।  

उ). वर्गसमयस्य सूचिकां दृष्ट्वा रिक्त स्थानं पूरयतु।

१. सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्गः॥  

२. मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।

३. बुधवासरे      ८.४५ -----११.४५ --------भौतिकशास्त्रवर्गः॥

४. गुरुवासरे     ९.०० ------१२.०० -------   रसायनशास्त्रवर्गः।

५. शुक्रवासरे   १०.१० -------१.०० ------- वनस्पतिशास्त्रवर्गः॥

६. शनिवासरे   ९.२० ------१२.२० --------भाषावर्गः।

इ). अधो भागे विनोदयात्रायाः समय-सूचिका वर्तते। तां दृष्ट्वा "तः - पर्यन्तम्" उपयुज्य कालस्य अवधिं लिखतु।  

१.मार्च - १  –  ५   ऊटि ।

२.मार्च् - ५ –  १०  मून्नार् |

३.मार्च - १० – १५  कोडैकनाल्।  

४.मार्च्  १५ – २०  येर्काटु।

५.मार्च्  २० – २५  कूनूर्।

ऊ). प्रश्नानाम् उत्तरम् 'तः पर्यन्तम्' उपयुज्य लिखतु |

यथा -

१. पिता (गृहम्) गृहतः (देवालयः) देवालयपर्यन्तं कथं गच्छति?

२. छत्राः संस्कृत-शिक्षणार्थं (प्राचीनकालः) -----(अद्य) ------- वाराणासीम् आगच्छन्ति।

३. (समुद्रः) ---- (देवालयः) --- जनाः सन्ति?  

४. भवान् २ (वादनम्) ---- ५ (वादनम्) ---- कुत्र गतवान्?

५. (पञ्चमाध्यायः)  --- (कियत्) ------पुनरावर्तनम् आसीत्?

६. भवतः (गृहम्)  ---- (विमाननिलयः) ------कियत् दूरम् अस्ति?

७. भवतः कार्यालयः १०.०० (वादनम्) -----(कियत्) ------ वर्तते?  

८. भवान् सायम् ५ (वादनम्) ----७.३० ---- किं किं करोति?

९. शनिवासरे  (मध्याह्नः) ---- (रात्रिः) ----वृष्टिः आसीत्।

१०.(मैसूरु) ----(बेंङ्गलूरु) -----कियत् दूरम् अस्ति?

PAGE 33 PDF


######################################################################################

३४. सह - विना

सह इति अव्ययम्। सह meaning with.

अवधेयम् ---

स : पुत्रेण सह आपणं गच्छति।
सा सख्या सह विद्यालयं गच्छति।

ध्यानेन पठतु , अवगच्छतु ---

१) राम: । रावण:  ..............युद्धं कृतवान्।

राम: रावणेन सह युद्धं कृतवान्।

२) लक्ष्मणः । राम: ..........वनं गतवान्।

लक्ष्मणेन सह राम: वनं गतवान्।

३) गोपाल: । माधव:.........अभ्यासं करोति।

गोपालेन सह माधव: अभ्यासं करोति।  

४) अहं । मित्रम्  .......नाटकं पश्यामि।

अहं  मित्रेण सह नाटकं पश्यामि ।

५) एषा । सीता .....तिष्ठति।

एषा सीतया सह तिष्ठति।

६) सुरेश: । भगिनी ......... सम्भाषणं करोति।

सुरेश: भगिन्या सह सम्भाषणं करोति।

७) माता । पुत्री .......कार्यं करोति।

माता पुत्रिया सह कार्यं करोति।

८) अध्यापकः । छात्रा: ........प्रवासार्थं गतवान्।

अध्यापकः छात्रै: सह प्रवासार्थं गतवान्।

९) लता । सख्य: ............क्रीडति।

लता सखीभि: सह क्रीडति।

तृतीयाविभक्त्यन्तरूपाणि

एक वचनम्                          बहु वचनम्
छात्रेण                                   छात्रै:  
मित्रेण                                    मित्रै:
बालिकया                             बालिकाभि:
सख्या                                   सखीभि:

अभ्यास :

१) एतेषु वाक्येषु पदानि अव्यवस्थितानि सन्ति । तानि व्यवस्थितानि लिखतु।


यथा ---

१) करोति सह दिनेश: मित्रै: प्रतिदिनम् अभ्यासं।

दिनेश: मित्रै: सह प्रतिदिनम् अभ्यासं करोति।

२) आगतवान् सह क: भवता?

३) कलहं सः सह करोति सर्वै:।

४) आगच्छामि वा अहम् अपि सह भवत्या?

५) युद्धं सैनिक: सह करोति शत्रुभि:।

६) करोति वैद्य: सह रोगिभि: सम्भाषणं।

७) ललिता सह कृतवती चर्चाम् अध्यापिकाभि:।

२) सह उपयुज्य वाक्यानि रचयतु ---

सह सह उपयुज्य वाक्यम्
राजेशः मनीषः सह पठति राजेशः मनीषेण सह पठति
अभिषेकः प्रकाशः सह लिखति
भगिनी अनुजः सह नृत्यति
पिता पुत्री सह क्रिडति
पुत्रः जननी सह गच्छति
माला सीता सह खादति
रामः पिता सह धावति
शिशुः माता सह हसति
कृष्णः राधा सह विहरति
अनुराधा मातुलः सह आपणं गच्छति
छात्रः अध्यापिका सह वार्तालापं करोति

विना

विना इति अव्ययम् । विना means without.

मीनः (जलं) जलेन विना न जीवति।
वाहनं (तैलं) तैलेन विना न चलति।
माता (पुत्रः) पुत्रेण विना भोजनं न करोति ।
मानवः (वृक्षः) वृक्षेण विना न जीवति ।

विशेषसूचना

जलं विना मीनः न जीवति । अयं प्रयोगः अपि शुद्धः एव ।

उदाहरणं दृष्ट्वा अन्यवाक्यानि लिखतु

१) (धनम्) .........  जीवनं कठिनम्। —→ धनेन विना जीवनं कठिनम् ।

२) (इन्धनम्) ........ वाहनं न चलति। —→ ----------------------------- ।

३) (पुस्तकम्) ........  अहं विद्यालयं न गच्छति। —→ ----------------------------- ।

४) (अभ्यासः) ........ शास्त्रं नश्यति। —→ ----------------------------- ।

५) (गृहिणी) ........ गृहं निरर्थकं भवति । —→ ----------------------------- ।

६) (पठनम्) ........ शास्त्राभ्यासः न भवति। —→ ----------------------------- ।

७) (व्यायामम्) ........ स्वास्थ्यं न भवति । —→ ----------------------------- ।

८) (दण्डः ) ........ वृद्धः न चलति । —→ ----------------------------- ।

PAGE 34 PDF


######################################################################################

३५. अद्य – ह्य: – परश्वः वासराणि, अद्यतन - ह्यस्तन - श्वस्तन

अद्य – ह्य: – परश्वः वासराणि

ध्यानेन पठतु ---

अद्य – ह्य: – परश्वः

प्रपरह्यः परह्यः ह्यः अद्यः श्वः परश्वः प्रपरश्वः
The day beforethe day before

yesterday

The day beforeyesterday Yeserday Today Tomorrow The day aftertomorrow The day afterthe day after

tomorrow.

वासराणि

रविवासरः सोमवासरः मङ्गलवासरः बुधवासरः गुरुवासरः शुक्रवासरः शनिवासरः
प्रपरह्यः परह्यः ह्यः अद्य श्वः परश्वः प्रपरश्वः

अवधेयम् ---

यदा

१. अद्य रविवासरः अस्ति ।

तदा

२. ह्यः शनिवासरः आसीत् ।

३. परह्यः शुक्रवासरः आसीत् ।

४. प्रपरह्यः गुरूवासरः आसीत् ।

५. श्‍वः सोमवासरः भविष्यति ।

६. परश्‍वः मङ्गलवासरः भविष्यति ।

७. प्रपरश्‍वः बुधवासरः भविष्यति ।

अवधेयम् ---

गतवर्षे <--------------> Previous / Last year
गतमासे <--------------> Previous/ Last month
गतसप्ताहे <--------------> Previous / Last week
गतवासरे <--------------> Previous day/ Yesterday
गतदिने <--------------> Previous day/ Yesterday
अद्य = Today
आगामिदिने <--------------> Next day / tomorrow
आगामिवासरे <--------------> Next day/ tomorrow
आगामिसप्ताहे <--------------> Next week
आगामिमासे <--------------> Next month
आगामिवर्षे <--------------> Next year

अद्य – ह्य – परश्वः- वासराणि (अभ्यासः)

उदाहरणम् अनुसृत्य उचितशब्दं चित्वा रिक्तस्थानानि पूरयतु ---

१.   अद्यः सोमवासरः अस्ति।

२.   ह्यः ----------- ------।

३.   परश्वः ----------- ------।

४.   प्रपरह्यः ----------- ------।

५.  श्‍वः ----------- ------।

६.   प्रपरश्‍वः ----------- ------।

७.   परह्यः ----------- ------।

अधोलिखित प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---

१.    अद्य बुधवासरः ।

प्र.= श्वः किम्?

उ. = श्वः गुरुवासरः भविष्यति।

२.     परश्वः रविवासरः ।

प्र. = ह्यः किम्?

उ. =  --- ----- -----।

३.     श्वः शुक्रवासरः ।

प्र. = सोमवासरः कदा?

उ. = --- ----- -----।

४.    परह्यः गुरुवासरः आसीत्।

प्रः = रविवासरः कदा?

उ. = --- ----- -----।

५.   ह्यः शुक्रवासरः ।

प्र. = प्रपरह्यः किम्?

उ. = --- ----- -----।

अद्यतन - ह्यस्तन - श्वस्तन

एतत् सम्भाषणं पठतु

आदित्यः -  भोः। अहम् इदानीम् एव शालाम् आगतवान् ।

अखिलः -  किमर्थं विलम्बः?

आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। अद्यतन-कक्ष्या कथम् आसीत् ?

अखिलः  - उत्तमम् आसीत् । अद्यतन-कक्ष्यायां तृतीयपाठः समापितः ।

आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मम साहाय्यं करोतु ।  

अखिलः - अस्तु भोः। अपि च श्वस्तन -कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।

आदित्यः -  तर्हि ह्यस्तन-पाठस्य अपि अभ्यासं कुर्मः ।  

अखिलः -  सायङ्काले मिलामः ।

PAGE 35 PDF


######################################################################################

३६. आगामि - गत

आगामि

आगामिवर्षे अहं मातामह्याः गृहं गमिष्यामि।

आगामिमासे देव्याः भागवतं श्रोष्यामि।

गत-ऋतुः वसन्तः आसीत्, आगामि-ऋतुः वर्ष-ऋतुः भविष्यति।

गत-ऋतुः हेमन्तः आसीत् आगामि-ऋतुः शिशिर- ऋतुः भविष्यति।

आगामिपर्वणस्य भोजनं स्वादिष्टं भवेत्।

आगामिवर्गे नुतनं विषयं पठिष्यामः।

आगामिवर्षे प्रयागे पर्यटनाय मम अभिरूचिः अस्ति।

गत

गतमासे होलिका उत्सवः आसीत्।

गतसप्ताहे अहं रामस्य कथां श्रुतवती।  

गतदिने तस्याः स्वास्थ्यं समीचीनं नासीत्।

गतकेषुचन दिनेषु सः एकाकी एव कार्यं करोति।

बालकः गतवर्षे अष्टमिकक्षायां पठितवान्।

आगामिवर्षे नवमिकक्षायां पठिष्यति |

गतवर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचलन् अस्ति।

PAGE 36 PDF


######################################################################################

३७. यावत् - तावत्

यावत् तावत्  

  1. यावत् आहारं भीमः खादति तावत् नकुलः न खादति।
  2. यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।
  3. एवमेव सर्वे स्वीयस्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।
  4. सः यावत् सरलतया कण्ठस्थीकरणं करोति तावत् मम कृते न शक्यम्।
  5. बहुषु जनपदेषु तापमानं यावत् पर्यन्तं सहमानम् आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।
  6. मुहुर्मुहुः अवलेहं न स्पृशति चेत् सः दीर्घकालं यावत् स्थास्यति।
  7. कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।
  8. अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टिः अभिलेखिताः।
  9. दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवितुं न शक्यते।


PAGE 37 PDF


######################################################################################

३८. स्म -प्रयोगः

स्म इति अव्ययम् ।

वर्तमानकालिकैः धातुरुपैः सह ‘स्म’ पदस्य प्रयोगः भवति चेत् तानि रूपाणि भूतकालिकक्रियाणाम् अर्थं प्रकटयन्ति।

उदाहरणम् ---

१. पिता शयनं करोति।     --->  पिता शयनं करोति स्म ।

२. माता भोजनं पचति।    --->  माता भोजनं पचति स्म ।

३. गायकः गायति ।       --->  गायकः गायति स्म ।

४. नर्तक्यः नृत्यन्ति।        --->  नर्तक्यः नृत्यन्ति स्म।

५. भक्तौ नमतः ।         --->  भक्तौ नमतः स्म।

६. धनिकाः दानं ददति। --->  धनिकाः दानं ददति स्म ।

७. अहं गच्छामि । ---> अहं गच्छामि स्म ।

८. यूयं पिबथ ।          --->  यूयं पिबथ स्म ।

९. पुष्पाणि विकसन्ति।     ---> पुष्पाणि विकसन्ति स्म ।

१०. पुस्तकम् अस्ति ।      --->  पुस्तकम् अस्ति स्म ।

स्म पदस्य प्रयोगेण भूतकालदर्शक-क्रियापदस्य परिवर्तनं वर्तमानकालधातुरूपे भवति।

उदाः ---

१. रामः अखादत् ।        ---> रामः खादति स्म ।

२. अहम् अखादम् ।        --->  अहं खादामि स्म |

३. बालिका अपठत् ।      --->  बालिका पठति स्म ।

४. त्वम् अधावः।          ---> त्वं धावसि स्म ।

५. श्यामः अपश्यत् ।      --->  श्यामः पश्यति स्म ।

६. पर्णानि अपतन्।       --->  पर्णानि पतन्ति स्म ।

७. सिंहाः अगर्जन्।        --->  सिंहाः गर्जन्ति स्म ।

८. यूयम् अलिखत।        --->  यूयं लिखथ स्म ।

९. फलानि अभवन् ।      --->  फलानि भवन्ति स्म ।

१०. वयम् अक्रीडाम ।     --->  वयं क्रीडामः स्म ।

अभ्यासः

चित्रं दृष्ट्वा कः कः किं किं करोति स्म इति लिखतु ---

१.
बालकः पठति स्म ।
२.
३.
४.
५.
६.
७.
८.
९.
१०.
११.
१२. .
१३..
१४..
१५..
१६.
१७.
१८.
१९.
२०.
२१.
२२.
२३.
२४.
२५.

PAGE 38 PDF


######################################################################################

३९. क्त्वा- ल्यप्

क्त्वा, ल्यप् इति प्रत्ययौ स्तः।

एकः कर्ता कार्यद्वयं क्रमेण करोति । पूर्वकार्यं यद् अस्ति तस्य सूचना धातोः क्त्वान्तरूपेण भवति।  

यदि धातुः उपसर्गसहितः भवति तर्हि क्त्वाप्रत्ययस्य स्थाने ल्यप्-प्रत्ययः भवति।

क्त्वान्तशब्दाः, -ल्याप्‌प्रत्ययान्तशब्दाः अव्ययानि भवन्ति।

क्त्वा प्रत्ययः

ध्यानेन पठतु---

प्रथमं कार्यं । क्त्वान्तरूपम्
बालकः देवालयं गच्छति। सः अर्चति। बालकः देवालयं गत्वा अर्चति।
बालकः खादति। सः पिबति। बालकः खादित्वा पिबति।
माता स्‍नाति। सा मोदकं पचति। माता स्‍नात्वा मोदकं पचति।
सः क्रीडति। सः खादति। सः क्रीडित्वा खादति।
त्वं पुस्तकं पठसि। त्वम् उत्तरं देहि। त्वं पुस्तकं पठित्वा उत्तरं देहि।
अहम् आपणं गच्छामि। अहं शाकानि आनयामि। अहम् आपणं गत्वा शाकानि आनयामि।
कृषकाः भूमिं कर्षन्ति। ते जलं सिञ्चन्ति। कृषकाः भूमिं कृष्ट्वा जलं सिञ्चन्ति।
कर्मकराः कार्यं कुर्वन्ति। ते वेतनं नयन्ति। कर्मकराः कार्यं कृत्वा वेतनं नयन्ति।
रामः चिन्तयति। सः उत्तरं लिखति। रामः चिन्तयित्वा उत्तरं लिखति।

क्त्वान्तरूपाणि ---

धातुः लट्‌लकारः ए.व. क्त्वान्तरूपम्
१. गम् गच्छति गत्वा
२. पठ् पठति पठित्वा
३. लिख् लिखति लिखित्वा
४. कृ करोति कृत्वा
५. हस् हसति हसित्वा
६. खाद् खादति खादित्वा
७. धाव् धावति धावित्वा
८. पत् पतति पतित्वा
९. स्मृ स्मरति स्मृत्वा
१०. क्री क्रीणाति क्रीत्वा
११. हृ हरति हृत्वा
१२. सृ सरति सृत्वा
१३. श्रु शृणोति श्रुत्वा
१४. स्ना स्नाति स्नात्वा
१५. भ्रम् भ्रमति भ्रमित्वा
१६. जप् जपति जपित्वा
१७. खन् खनति खनित्वा
१८. क्रन्द् क्रन्दति क्रन्दित्वा
१९. निन्द् निन्दति निन्दित्वा
२० नृत्य् नृत्यति नर्तित्वा

विशेषरूपाणि---

धातुः लट्‌लकारः ए.व. क्त्वान्तरूपम्
१. पा पिबति पीत्वा
२.   दा ददाति दत्त्वा
३. स्था तिष्ठति स्थित्वा
४.   रुद् रोदिति रुदित्वा
५.   पच् पचति पक्त्वा
६.   भू भवति भूत्वा
७. अस् अस्ति भूत्वा
८.   दृश् पश्यति दृष्ट्वा
९. पृच्छ् पृच्छति पृष्ट्वा
१०. नम् नमति नत्वा
११. ज्ञा जानाति ज्ञात्वा
१२. ग्रह् गृह्णाति गृहीत्वा

ल्यप् - प्रत्ययः

ध्यानेन पठतु ---

प्रथमं कार्यं । ल्यबन्तरूपम्
बालकः उपविशति। सः जलं पिबति। बालकः उपविश्य जलं पिबति
माता द्वारं प्रक्षालयति। सा रङ्गवल्लीं लिखति। माता द्वारं प्रक्षाल्य रङ्गवल्लीं लिखति।
श्यामः द्वारम् उद्‍घाटयति। सः बहिः गच्छति। श्यामः द्वारम् उद्‍घाट्य बहिः गच्छति।
छात्रा लेखनीं स्वीकरोति। सा चित्रं लिखति । छात्रा लेखनीं स्वीकृत्य चित्रं लिखति ।
भक्तः प्रतिमां संस्थापयति। सः पूजां करोति। भक्तः प्रतिमां संस्थाप्य पूजां करोति।
सा माम् अनुसरति। सा वेगेन आगच्छति। सा माम् अनुसृत्य वेगेन आगच्छति।
वानरः वृक्षम् आरोहति। सः फलानि पातयति। वानरः वृक्षम् आरुह्य फलानि पातयति।
ग्राहकः फलानि स्वीकरोति। सः धनं ददाति। ग्राहकः फलानि स्वीकृत्य धनं ददाति।
बालः आगच्छति। सः दुग्धं पिबति। बालः आगत्य दुग्धं पिबति।
धनिकः धनं सङ्‍गृह्णाति। सः दानं करोति। धनिकः धनं सङ्‍गृह्य दानं करोति।

ल्यबन्तरूपाणि ---

धातुः लट्‌लकारः ए.व. उपसर्गसहितं क्रियापदम् ल्यबन्तरूपम्
१. गम् गच्छति आगच्छति आगत्य
२. नी नयति आनयति आनीय
३. कृ करोति स्वीकरोति स्वीकृत्य
४. स्मृ स्मरति विस्मरति विस्मृत्य
५. लिख् लिखति विलिखति विलिख्य
६. क्री क्रीणाति विक्रीणीते विक्रीय
७. ज्ञा जानाति विजानाति विज्ञाय
८. स्था तिष्ठति उत्तिष्ठति उत्थाय
९. भू भवति अनुभवति अनुभूय
१०. स्थापि स्थापयति संस्थापयति संस्थाप्य

क्त्वान्तरूपाणि ल्यबन्तरूपाणि च---

धातु: क्तवा रूपम् उपसर्गम् ल्यप् रूपम्
१. नी नीत्वा आनीय
२. हृ हृत्वा आहृत्य
३. स्मृ स्मृत्वा वि विस्मृत्य
४. कृष् कृष्ट्वा आकृष्य
५. कृ कृत्वा उप उपकृत्य
६. ज्ञा ज्ञात्वा वि विज्ञाय
७. क्री क्रीत्वा वि विक्रीय
८. नम् नत्वा प्र प्रणम्य
९. त्यज् त्यक्त्वा परि परित्यज्य
१०. लिख् लिखित्वा वि विलिख्य
११. स्था स्थित्वा सम् संस्थाय
१२. गृह् गृहीत्वा सम् सङ्गृह्य
१३. प्रेषि प्रेषयित्वा सम् सम्प्रेष्य
१४. स्था स्थित्वा उत् उत्थाय
१५. हस् हसित्वा वि विहस्य

अभ्यासः

१) उदाहरणं दृष्ट्वा वाक्येषु क्त्वाप्रयोगं कृत्वा लिखतु ---

वाक्यानि क्त्वाप्रयोगः
उदाः सः शालां गच्छति, पाठं पठति। सः शालां गत्वा पाठं पठति।
१. कार्यं कुर्वन्ति, श्रान्ता: भवन्ति ।
२. शिशुः क्रीडाङ्गणे पतति, रोदनं करोति ।
३. अहं फलं खदितवान्, जलं पीतवान् ।
४. किञ्चित् पानीयं पिबतु, अनन्तरं गच्छतु।
५. सा पत्रं लिखितवती, प्रेषितवती।
६. भवन्त: वार्तां श्रुण्वन्ति, विषयं जानन्ति।
७. वयं नाटकं पश्याम: । गृहं गच्छाम: ।
८. ता: बालिका: विषयं स्मरन्ति, सम्यक् लिखन्ति ।

२) क्त्वान्तरूपाणि लिखतु ---

उदाहरणम् - पठति – पठित्वा ।


१. गच्छति - -----।

२. खादति - -----।

३. पिबति - -----।

४. करोति - -----।

५. क्रीडति - -----।

६. हरति - -----।

७. लिखति - -----।

८. स्‍नाति - -----।

९. पतति - -----।

१०. धावति - -----।

३) ल्यबन्तरूपाणि लिखतु ---

उदाहरणम् - आगच्छति – आगत्य ।

१. प्रणमति - -----।

२. अनुभवति - -----।

३. निर्दिशति - -----।

४. उत्तिष्ठति - -----।

५. संस्मरति - -----।

६. संहरति - -----।

७. विलिखति - -----।

८. विजानाति - -----।

९. उपकरोति - -----।

१०. सङ्‍गृह्णाति - -----।

४) यथोदाहरणं क्त्वान्तरूपाणि अथवा ल्यबन्तरूपाणि उपयुज्य वाक्यानि रचयतु ---

यथा -

१. पिता स्‍नाति। देवपूजां करोति।

पिता स्‍नात्वा देवपूजां करोति।


२. गुर: उपविशति। पाठं पाठयति।

गुरुः उपविश्य पाठं पाठयति ।


३. कृष्णः रथं स्थापयति । सर्वान् पश्यति। = --- --- --- --- ---।

४. माला धावति। लक्ष्यं प्राप्नोति। = --- --- --- ---।

५. राघवः गृहम् आगच्छति । जलं पिबति। = --- --- --- ---।

६. लेखिका गीतं विलिखति । गायति । = --- --- --- ---।

७. श्यामः वाक्यं स्मरति । वदति । = --- --- --- ---।

८. छात्रः कथां लिखति । कण्ठस्थीकरोति । = --- --- --- --- ---।

९. वानरः वृक्षं पश्यति । आरोहति । = --- --- --- --- ---।

१०. सा मातरं पृच्छति । अर्थं जानाति । = --- --- --- ---।

PAGE 39 PDF


######################################################################################

४०. तुमुन् प्रत्ययः

एतत् संभाषणं पठत अवगच्छत च –

माता – पुत्र ! शीघ्रम् आगच्छतु । बहिः गच्छावः ।

पुत्रः – किं कर्तुम् अम्ब ?

माता – आपणं गन्तुम्

पुत्रः – किं क्रेतुम् ?

माता – पुस्तकापणे शालापुस्तकानि क्रेतुम्। भवान् अग्रिमे सप्ताहे शालां गच्छति खलु ?

पुत्रः – किमर्थं शालां गन्तव्यम् अम्ब ?

माता – पाठं पठितुम्। भवान् बुद्धिमान् भवितुम् इच्छति खलु ?

पुत्रः – आम् अम्ब ।

माता – देवालयम् अपि गच्छावः।

पुत्रः – भगवन्तं प्रार्थयितुम्

माता– आम् ।

पुत्रः – तदनन्तरं पातुं खादितुं च किमपि क्रीणीवः अम्ब ?

माता– अस्तु वत्स ! तथा एव कुर्वः।

पुत्रः – अद्य सायङ्काले क्रीडितुम् आगच्छामि इति शिवः उक्तवान् अम्ब ।

माता – तावत्पर्यन्तं गृहं प्रत्यागन्तुं शक्नुवः । इदानीम् आगच्छतु ।

अवधेयम् ---

कर्तुम्, गन्तुम्, क्रेतुम्, पठितुम्, भवितुम्, प्रार्थयितुम्, पातुम्, खादितुम्, क्रीडितुम्, प्रत्यागन्तुम् इति एतेषु शब्देषु “तुमुन्” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “तुमुन्” इति प्रत्ययस्य उपयोगः भवति | यथा –


रामः चषकं स्वीकरोति | दुग्धं पिबति | रामः दुग्धं पातुं चषकं स्वीकरोति |

अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपम् अन्यां क्रियाम् अपि करोति |


अथवा “किमर्थम्” इति प्रश्नस्य यत् उत्तरं भवति तत्र प्रायः “तुमुन्” इति प्रत्ययस्य उपयोगः भवति |

यथा – रामः किमर्थं चषकं स्वीकरोति ? रामः दुग्धं पातुं चषकं स्वीकरोति |  


“रामः पठितुं शालां गच्छति |” – एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।

तुमुन्नन्तरूपाणि ---

वर्तमानकालः तुमुन्नन्तरुपम्
१. पतति पतितुम्
२. हसति हसितुम्
३. धावति धावितुम्
४. पठति पठितुम्
५. भवति भवितुम्
६. चलति चलितुम्
७. नयति नेतुम्
८. लिखति लेखितुम्
९. मिलति मेलितुम्
१०. क्रीणाति क्रेतुम्
११. शृणोति श्रोतुम्
१२. नयति नेतुम्
१३. करोति कर्तुम्
१४. गृह्णाति ग्रहीतुम्
१५. पृच्छति प्रष्टुम्
१६. पश्यति द्रष्टुम्
१७. पिबति पातुम्
१८. ददाति दातुम्
१९. उत्तिष्ठति उत्थातुम्
२०. उपविशति उपवेष्टुम्

पठत अवगच्छत च -

' इच्छति , शक्नोति च ' प्रयोगे तुमुन्

रामनाथः लेखनम् इच्छति । ———> रामनाथः लेखितुम् इच्छति ।

माला पठनम् इच्छति । ———> माला पठितुम् इच्छति ।

राघवः पानम् इच्छति । ———> राघवः पातुम् इच्छति ।

गीता हसनम् इच्छति । ———> गीता हसितुम् इच्छति ।

रिषभः क्रीडनम् इच्छति । ———> रिषभः क्रीडितुम् इच्छति ।


लता (गानम्) गातुं शक्नोति ।

राधा ( नर्तनम्) नर्तितुं शक्नोति ।

बालकः (धावनम्) धावितुं शक्नोति ।

धनिकः (दानम्) दातुं शक्नोति ।

शिष्यः श्लोकान् (पठनम्) पठितुं शक्नोति ।

अभ्यासः

१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयतु ।

१. राजेशः ______ इच्छति (कथनम्)  ।        

२. रमेशः ______ इच्छति (गमनम्)  ।  

३. शिशुः  ______ इच्छति (खादनम्) ।     

४. बालकः ______ इच्छति (चलनम्) ।     

५. कर्मकारः कर्मं______ इच्छति (करणम्) ।   

६. अहं ______ विद्यालयं गच्छामि । (पठनार्थम्)

७. देवदत्तः ______ गच्छति । (शयनार्थम्)

७. शिष्याः ______ गच्छन्ति । (वन्दनार्थम्)

८. भक्ताः ______ मन्दिरं गच्छन्ति । (अर्चनार्थम्)

९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)

१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षणार्थम्)

२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखतु ।

१. गोविन्दः तत्र ______ शक्नोति । (स्था)

२. बालिका एतत् पुस्तकं ______ शक्नोति ।(पठ्)

३. यूयं गीताम् ______ शक्नुथ । (उपदिश्)

४. वानरः वृक्षम् ______ शक्नोति । (आरुह्)

५. सर्पः बिलं ______ शक्नोति । (प्रविश्)

3) क्त्वान्ते तुमुन्नन्ते च परिवर्तनस्य अभ्यासः -

उदाहरणम् अनुसृत्य वाक्यानां परिवर्तनं करोतु ---

वर्तमानकाले क्त्वान्ते तुमुन्नन्ते
उदा. पितामही स्नाति; पितामही देवम् अर्चति । पितामही स्नानं कृत्वा देवम् अर्चति । पितामही देवम् अर्चितुम् स्नानं करोति।
१. शिशुः दुग्धं पिबति। शिशुः क्रीडति।
२. माता पाकशालां गच्छति। माता ओदनं पचति।
३. नर्तकी नृत्यति। जनान् तोषयति।
४. रामः विद्यालयं गच्छति। अध्ययनं करोति।
५. त्वं मधुरं खादसि। हस्तं प्रक्षालयसि।
६. शिष्यः रामायणं पठति। अर्थं वदति।
७. माला आपणं गच्छति। शाकानि आनयति।
८. अहं कारयानं चालयामि। कार्यालयं गच्छामि।
९. वानरः वृक्षम् आरोहति। फलं खादति।
१०. भवान् क्रीडति। पदकं प्राप्नोति।

PAGE 40 PDF


######################################################################################

४१. अपेक्षया

ध्यानेन पठतु ---

नागराजः – ह्यः अपेक्षया अद्य शैत्यम् अधिकं खलु ?

चन्द्रकान्तः – आम् | गतवर्षापेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम् |

नागराजः – गतवर्षापेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका अस्ति |

चन्द्रकान्तः – पूर्वापेक्षया इदानीं परिसरमालिन्यम् अधिकम् | अतः एतत्सर्वं संभवति |


विशेषः

अपेक्षया

यदा द्वयोः तोलनं कृत्वा आधिक्यं न्यूनता वा उच्यते तदा “अपेक्षया “ इत्यस्य उपयोगः क्रियते |

उदा - बकासुरस्य अपेक्षया भीमः बलवान् |

अभ्यासः

१) पार्श्वे चित्रद्वयं दत्तम् अस्ति ।

अधः तत्सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति ।

एतदाधारेण अधः निर्दिष्टानां प्रश्नानाम् उत्तराणि “अपेक्षया” इति पदेन युक्तेन वाक्येन लिखन्तु ।

उद्योगः  लिपिकारः अधिकारी
वेतनम् रू १,५०००.०० रू २,०००.००
भारः ४२ किलो ५८ किलो
परीक्षायाम् प्रथमस्थानम् प्रथमश्रेणी
आसक्तिः परिसरः क्रिडा
प्रियखाद्यम् शष्कुली लड्डुकः
वयः ४० वर्षाणि ३८ वर्षाणि
वित्तकोषे धनम् रू १२,०००.०० रू ३४,०००.००


उदा -

एतयोः कः स्थूलः ?

मोहनस्य अपेक्षया अर्जुनः स्थूलः ।


1.एतयोः कः उन्नतः ?

_____________________

2. एतयोः कः कृशः ?

_____________________

3. एतयोः कस्य वेतनम् अधिकम् ?

______________________

4. एतयोः कः ज्येष्ठः ?

______________________

5.एतयोः कस्य भारः अधिक:?

______________________

6.एतयोः कस्य परिसरप्रीतिः अधिका?

_______________________

7.एतयोः कस्मिन् मधुरप्रीतिः अधिका?

________________________

8. एतयोः कः बुद्धिमान्?

____________________________

9. एतयोः कस्य उद्योगः उच्चः?

__________________________

10.एतयोः कः अधिकम् व्यायं करोति?

__________________________

२) आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु –

उदा –

मम गृहस्य अपेक्षया विद्यालयं विशालम् अस्ति।

१. -------  ----------- मुम्बई नगरं बृहत्। (जयपुर)

२. ----------  ------------ जयश्री उन्नता।   (मालती)

३. ----------  ------------ लेखनं कठिनम्। (पठनम्)

४. ----------  ------------ विजयः चतुरः। (मोहितः)

५. ----------  ------------ मन्दिरं सुन्दरम्। (ग्रन्थालयम्)

६. ----------  ----------- गोविन्दः स्थूलः। (अमितः)

७. ---------  ----------- आम्रफलं बहु मधुरम्। (कदलीफलम्)

८. ----------  ----------- देहरादून शीतलम्। (प्रयागराजः)

९. ----------  ----------- द्रोण्याम् अधिक-जलम्। (चषकः)

१०. ----------  ----------- शशकः शीघ्रं धावति। (कूर्मः)

PAGE 41 PDF


######################################################################################

४२. रुचिवाचकाः

अवधेयम् ---

रुचिः English
१) मधुरः SWEET
२) आम्लः SOUR
३) कटुः PUNGENT
४) कषायः ASTRIGENT
५) तिक्तः BITTER
६) लवणः SALTY

अभ्यासः ---

संयोजयतु---

१. शर्करा आम्लः
२. जम्बीरफलम् मधुरम्
३. मरीचिका कषायः
४. क्वथितम् कटुः
५. दाडिमः तिक्तः
६. कारवेल्लः लवणः

अभ्यासः --- वाक्यं पठित्वा रिक्तस्थानं पूरयतु---

१.अद्य अहम् उपदंशं स्वीकरोमि । अम्ब ! आम्रस्य उपदंशः अतीव---- (कटुः) वा?

२. मम सखा चायं पिबति । सः शर्करां अधिकं स्वीकरोति। शर्करायाः रुचिः----

३. ग्रीष्मकाले सर्वे जम्बीररसं पिबन्ति। जम्बीरस्य रुचिः------

४. कारवेल्लं, निम्बः, मेथिकाः सर्वे -----सन्ति।

५. तिन्त्रिणी सर्वेभ्यः न रोचते यतः तस्य रुचिः ---- ।

६. गृञ्जनकं, दाडिमः च रुचिकरौ। तयोः रुचिः भवति--- ।

PAGE 42 PDF


######################################################################################

४३. विरुद्धार्थकाः शब्दाः

अवधेयम् ---

उन्नतः
वामनः
पुरातनम्
नूतनम्
बृहत्
लघु
शीतलम्
उष्णम्
स्थूलः
कृशः
अधिकम्
किञ्चित्
दीर्घः
ह्रस्वः

अभ्यासः

अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकशब्दैः पूरयतु -

१. नारिकेलवृक्षः ……………… अस्ति । आम्रवृक्षः ------------------------ अस्ति ।


२. राजभवनम् --------------- अस्ति । कृषकस्य गृहम् ------------ अस्ति ।


३. (अ) कारयानं --------------- अस्ति । (ब) कारयानं ---------------- अस्ति


४. राजेशः ---------------- अस्ति । अनिलः ---------------- अस्ति ।


५. पयोहिमम्--------------- अस्ति । चायम् --------------- अस्ति ।


६. (अ) कूप्याः जलम् ---------------- अस्ति । (ब) कूप्याः जलम् ---------------- अस्ति ।


७. मापिका ---------------- अस्ति । लेखनी ---------------- अस्ति ।

PAGE 43 PDF


######################################################################################

४४. चेत् , नो चेत्

चेत्” इति अव्ययम् ।

चेत् = If.

The word ‘चेत्’ is added to the verb in Present Tense to express ‘if it is’, ‘were it to happen’, or ‘had it occurred’.

उदाहरणम् -

अस्ति चेत्  = If it is

नो चेत् = If not

यथा ---

गीतापुस्तकं गृहे अस्ति चेत् पठामि।

आपणे आलुकम् अस्ति चेत् आनयतु।

अभ्यासं करोति चेत् छात्रः उत्तीर्णः भवति।

“यदि - तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |

उदा - समयः अस्ति चेत् अहम् आगच्छामि |

         (यदि समयः अस्ति तर्हि अहम् आगच्छामि इत्यर्थः |)

“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |

उदा - यदि समयः अस्ति चेत् तर्हि अहम् आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |

अभ्यासः 

१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किं कुरोति इति “चेत्” युक्तेन वाक्येन लिखतु।

उदा - कार्यालयस्य विरामः भवति ।

         कार्यालयात् विरामः भवति चेत् गृहं गच्छामि ।

1. गृहे कोपि नास्ति ।

  …………………………………………………………|

    2.कोषे धनं नास्ति ।

       ………………………………………………………… |

   3.गृहे अतिथिः आगच्छति ।

      ……………………………………………………………|

   4.बालकाः कोलाहलं कुर्वन्ति ।

      ……………………………………………………………|

   5.नगरयानानि न सञ्चरन्ति।

     ……………………………………………………………।

  6.स्यूतः नष्टः भवति ।

    ………………………………………………………………।

  7.अधिकारी तर्जयति ।

     ………………………………………………………………।

  8.चोराः आगच्छन्ति ।

    ………………………………………………………………।

9. पाके रुचिः न भवति ।

    ………………………………………………………………।

10. रात्रौ निद्रा न आगच्छति ।

  ……………………………………………………………….।

अभ्यासः

२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयतु।

उदा-

भवान् शीघ्रम् आगच्छतु । …………… पिता तर्जयति ।

भवान् शीघ्रम् आगच्छतु । नो चेत् पिता तर्जयति ।


1.  औषधं स्वीकरोतु । ………………ज्वरः वर्धते ।

2.  इच्छा अस्ति ।………………….भोजनं करोतु ।

3.  अध्यापकः अस्ति | ……………कक्ष्यायाम् उपविशामि।

4. भवान् मधुरं खादति | ………… दन्ताः नश्यन्ति ।

5. भवान् असत्यं वदति।…………कः भवतः विश्वासं करोति ।

6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।

7. सम्यक् पठतु । ……………उत्तीर्णता कथं प्राप्येत ?

8. सुरेशः आगच्छति …………………माम् आह्वयतु ।

9. दैवम् अनुकूलकरं नास्ति। …………… कः किं कुर्यात् ।

10. उपविश्य पठतु ।……………………उत्थाय पठतु ।

PAGE 44 PDF


######################################################################################

४५. शरिरावयवनामानि

क्र. संस्कृतम् English
मस्तकम् Head
केशः Hair
शिखा Lock of hair on the crown of the head (male).
वेणी braided hair (female).
ललाटम् Forehead
भ्रूः Eyebrow
नयनम् Eye
नासिका Nose
मुखम् / आस्यम् Mouth
१० ओष्ठः Upper lip
११ अधरः Lower lip
१२ जिह्वा Tongue
१३ कर्ण: / श्रवणम् Ear
१४ चुबुकम् Chin
१५ श्मश्रु Beard, Mustache
१६ कण्ठः Throat
१७ ग्रीवा Neck
१८ स्कन्धः Shoulder
१९ भुजा / बाहुः Arm
२० कफोणिः Elbow
२१ करः / हस्तः Hand
२२ मणिबन्धः Wrist
२३ अङ्गुष्ठः Thumb
२४ अङ्गुल्यः Finger
२५ वक्षः Breast
२६ उरः Chest
२७ उदरम् Abdomen
२८ नितम्बः Buttock
२९ उरुः Thigh
३० जानु Knee
३१ टङ्का Leg
३२ पीठिका Calf / back side of the leg
३३ घुटिका Ankle
३४ पादः /चरणः / चरणम् Foot
३५ पादतलः /पादतलम् Bottom of the foot
३६ पार्ष्णिः Heel
३७ पादाङ्गुष्ठः Toe

शरीरावयवनामानि अभ्यासः

१) अधोदत्ते कोष्टके शरिरावयवस्य नामानि अन्वेषयतु ---

धः रौ फै म् बो म् हः शः यी झा सु
फी टौ णः ढै छु दू सु ला थौ दू थू ञं ठू
झा थू जं छि ची लौ डो टु णै खा टि दं
रा लौ षी खा ङ्गु ल्यः त्र म् रा टौ श्र ङी टु
श्म छि बं ष्ठः ला बं बं क्षः
खा ढै षौ छु थू फै श्म षौ ष्ठौ रौ मी
मु म् शः स्त म् रौ ची पा थि म् सि यी
यी षी रौ णि बं ची षी ञं दः हु फै छि ठू
जं स्क न्धः फै षौ रा छि बा हु: षी षौ स्तः थौ
लौ छु णो न्धः छु श्म श्रु खा खा दू टौ
जि व्हा छं बो छि शि छं लौ ढै डो के लौ रुः णै
षौ ची लौ यी ढै फी खा जै सु जै शः झा
ना जं नि म्बः झा ढै भु बो रा र: हः
भी टौ लौ भ्रू श्म थि जा नुः ठू षी ची म् थू फी
छं वा भ्रू ढै वौ झा ञं षी ची छं ङी टु थौ दू
म् ग्री वा झा दू ना सि का दं रा फो णिः हु
फी टु जै सु म् थि ठू थू णै थू ण्ठः मी शो म्
[ Puzzle created by Sameer Talar]

शरीरावयवनामानि -

मस्तकम् केशः शिखा चरणः कफोणीः बाहु: जिह्वा ग्रीवा उदरम् उरुः
ललाटम् भ्रूवौ नयनम् मणिबन्धः हस्तः अङ्गुष्ठः कण्ठः श्मश्रु जानु नाभी
नासिका मुखम् ओष्ठौ अङ्गुल्यः वक्षः उर: श्रवणम् स्कन्धः नितम्बः पादः


अभ्यासः

उत्तरम् - शरीरावयवनामानि-

२) उचितेन क्रमानुसारेण शरीरस्य अवयवानां नामानि लिखतु ---

शरीरावयवस्य नामानि
अङ्गुष्ठः, अङ्‌गुल्यः उदरम्, ऊरुः, ओष्ठौ, करः, कफोणिः, केशः, ग्रीवा, घुटिका, चरणः,जानु, नयनम्, नासिका, नितम्बः, पादः, पादतलः, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका, भुजा , मणिबन्धः मस्तकम्, मुखम्, ललाटम्, वक्षः, स्कन्धः ।
Creation credit - Sameer Talaar
१) ------ । २) ------ । ३) ------ । ४) ------ । ५) ------ । ६) ------ । ७) ------ । ८) ------ ।
९) ------ । १०) ------ । ११) ------ । १२) ------ । १३) ------ । १४) ------ । १५) ------ । १६) ------ ।
१७) ------ । १८) ------ । १९) ------ । २०) ------ । २१) ------ । २२) ------ । २३) ------ । २४) ------ ।
२५) ------ । २६) ------ । २७) ------ ।

उत्तरम् - शरीरावयवनामानि

PAGE 45 PDF


######################################################################################

४६. यः - सः , या-सा

पठत अवगच्छत

यः ------सः या------सा
यः लिखति सः लेखकः। या लिखति सा लेखिका ।
यः कृषि-कार्यं करोति, सः कृषकः। या गायति सा गायिका ।
यः चित्रं रचयति सः चित्रकारः। या नृत्यं करोति सा नर्तकी ।
यः पचति सः पाचक । या पचति सा पाचिका ।
यः काष्टं तक्षति सः तक्षकः।   या विक्रयणं करोति सा विक्रयिका ।
यः अध्यापयति सः अध्यापकः। या अध्यापयति सा अध्यापिका
यः वाहनं चालयति सः चालकः। या यानं चालयति सा चालिका ।
यः निरीक्षणं करोति सः निरीक्षकः। या चिकित्सां करोति सा वैद्या ।
यः श्रावयति सः श्रावकः । या कार्यं करोति सा कार्यकर्त्री।

अभ्यासः

१. उचितपदम् उपयुज्य रिक्तस्थानानि पूरयतु ---

यः ज्ञातुम् इच्छति सः जिज्ञासुः या निरीक्षणं करोति सा----------
यः शास्त्रं जानाति सः------ या तन्त्रं जानाति सा----------
यः क्रीडति सः --------------- या नयति सा ------------------
यः सिञ्चति सः------------- या शिक्षयति सा------------
यः पाठयति सः --------- या याजयति सा -----------

२. उदाहरणं दृष्ट्वा एते के इति लिखतु

गायकः - यः गायति सः गायकः ।
धारकः - ---------
हारकः - --------
वाहकः - --------
उत्पादकः - --------
याजकः - ---------
दाहकः - --------
बोधकः - ---------
अध्यापिका---------
लेखिका-----------
दायिका---------
वाचिका---------
दर्शिका--------
नर्तिका---------
कारिका---------

PAGE 46 PDF


######################################################################################

४७. यत् -- तत् , यद्यपि - तथापि

पठत अवगच्छत च

भारते यत् संस्कृत-ज्ञानम् अस्ति तत् अन्यत्र नास्ति ।  

चन्दनस्य काष्ठे गन्धस्य माधुर्यं यत् अस्ति तत् अन्यत्र नास्ति ।

भारते यत् वास्तुशिल्पम् अस्ति तत् अन्यत्र नास्ति ।

भारते यत् वातावरणम् अस्ति तत् उत्तमम् ।     

उत्तरभारते यत् शैत्यम् अस्ति तत् दक्षिणभारते नास्ति ।

यद्यपि - तथापि

पठत अवगच्छत च

१.अलसाः दृढकायाः । ते कार्यं न कुर्वन्ति। यद्यपि अलसाः दृढकायाः तथापि ते कार्यं न कुर्वन्ति ।   
२. अहं योगासनं करोमि । मम तृप्तिः नास्ति। यद्यपि अहं योगासनं करोमि तथापि मम तृप्तिः नास्ति ।
३. सा प्रश्नान् पृच्छति। सा न अवगच्छति। यद्यपि सा प्रश्नान् पृच्छति तथापि सा न अवगच्छति ।
४. वृष्टिः सम्यक् आसीत्। कृषकः सन्तुष्टः नास्ति। यद्यपि वृष्टिः सम्यक् असीत् तथापि कृषकः सन्तुष्टः नास्ति ।
५.  छात्राः नियमं जानन्ति। ते उल्लङ्घनं कुर्वन्ति । यद्यपि छात्राः नियमं जानन्ति तथापि ते उल्लङ्घनं कुर्वन्ति ।

अभ्यासः

१. ‘यत् - तत्’ उपयुज्य वाक्यानि लिखतु।

१. भवती यत् वदति तत् अहं न जानामि
२.
३.
४.
५.
६.
७.
८.
९.
१०.

२. द्वे वाक्ये लिखिते स्तः | ते मिलित्वा एकं वाक्यं  लिखतु

यथा –

      अद्य विरामः अस्ति । अहं कार्यालयं गच्छामि ।

      यद्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि ।

१. सा बुद्धिमती । परीक्षायाम् अनुत्तीर्णा ।

२. सः पूर्वम् असन्तुष्टः आसीत् । इदानीं सन्तुष्टः जातः ।

३. धनम् अस्ति। सः दानं न करोति ।

४. ग्रन्थालयः अस्ति। सः पुस्तकं न स्वीकरोति ।

५. बुभुक्षा अस्ति । सा न खादति ।

६. विद्युत् नास्ति । सा गृहपाठं लिखति ।

७. आरोग्यं सम्यक् नास्ति । सा चिकित्सालयं न गच्छति ।

८. यानस्य समयः अस्ति । यानं न आगतम् ।

९. रामः श्लोकं वारंवारं पठति। विस्मरति ।

१०. वृष्टिः अस्ति । सा उद्यानं गच्छति ।

PAGE 47 PDF


######################################################################################

४८. कुटुम्ब सम्बन्धानि शब्दाः


अहं रोहनः । माधवः मम पिता। मालती मम माता। अहं माधवस्य मालत्याः च पुत्रः।

अहं मालिन्याः राजेसस्य च अग्रजः । मालिनी मम अनुजा। राजेशः मम अनुजः।

अहं गीतायाः मोहनस्यः च अनुजः । मोहनः मम अग्रजः । गीता मम अग्रजा ।

महादेवः मम पितामहः । पार्वती मम पितामही। अहं महादेवस्य पार्वत्याः च पौत्रः।

रामदेवः मम मातामहः । जानकी मम मातामही। अहं रामदेवस्य जानक्याः च दौहित्रः।

माधवः रामदेवस्य पार्वत्याः च जामाता। मालती महादेवस्य पार्वत्याः च स्‍नुषा।

सम्बन्धवाचक शब्दान् पठतु ---

शब्दः अर्थः [Relationship explained in English]
१. पितामहः Father’s father
२. पितामही Father’s mother
३. मातामहः Mother’s father
४. मातामही Mother’s mother
५. जनकः / पिता Father
६. जननी / माता Mother
७. पुत्रः Son
८. पुत्री Daughter
९. सहोदरः Brother
१०. सहोदरी Sister
११. अग्रजः Elder brother
१२. अग्रजा Elder sister
१३. अनुजः Younger brother
१४. अनुजा Younger sister
१५. जामाता Son-in -law
१६. स्‍नुषा Daughter-in-law
१७. पौत्रः Grandson [Son’s son]
१८. पौत्री Granddaughter [Son’s daughter]
१९. दौहित्रः Grandson [Daughter’s son]
२०. दौहित्री Granddaughter [Dauhgter’s daughter]
२१. पतिः Husband
२२. पत्नी /भार्या Wife
२३. श्वशुरः Father-in -law
२४. श्वश्रूः Mother-in-law
२५. मातुलः / मातुः भ्राता Maternal Uncle [Mother’s brother]
२६. मातुलानी Wife of Maternal uncle
२७. भागिनेयः Sister’s son
२८. भागिनेयी Sister’s daughter
२९. भ्रातृजः Brother’s son / Nephew
३०. भ्रातृजा Brother’s daughter / Niece
३१. भ्रातृजाया Sister-in-law [Brother’s wife]
३२. देवरः Husband’s younger brother
३३. देवरपत्‍नी Husband’s younger brother’s wife
३४. ननान्दा Sister-in-law [Husband’s sister]
३५. पितृव्यः / पितुः भ्राता Father’s brother
३६. पितृव्या Father’s brother’s wife
३७. पितृभगिनी / पितुः भगिनी Father’s sister / Paternal Aunt
३८. पितृष्वसा Father’s sister
३९. स्वसा / भगिनी Sister
४०. आवुत्तः Sister’s husband / Brother-in -law
४१. श्यालः Brother-in-law [Wife’s brother]
४१. भ्रातृजाया Brother’s wife
४२. मित्रम् / स्‍नेही Friend
४३. सखी Friend [Female]
४४. प्रपितामहः Paternal great-grandfather
४५. प्रपितामही Paternal great-grandmother
४६. प्रमातामहः Maternal great-grandfather
४७. प्रमातामही Maternal great-grandmother.

कुटुम्बसम्बन्धशब्दानाम् / बन्धुवाचकशब्दानाम् अभ्यासः

1. अधोलिखित शब्दानां अन्वेषणं करोतु –

मातामही, अनुजा, भ्राता, पितामहः, जनकः जननी, अग्रजः, मातुलानी, पत्‍नी, श्वशुरः, पौत्रः, दौहित्री, पतिः, सहोदरः, सहोदरी, जामाता, ननान्दा, भातृजाया, मित्रम्, प्रमातामहः, प्रपितामही, अग्रजा, अनुजः, मातुलः, पुत्रः , दौहित्रः, पुत्री, श्वश्रूः, भागिनेयः, आवुत्तः, श्यालः, सखी, देवरः, ष्वसा, पितृष्वसा,
तिः मि त्र म् ण् नी
त्‍नी प्र मा ता हः वि लः चे ला
मा भा पी कु तु तु ही तृ
दा ति ता षु गि सु ता रि ते जा मा ता त्र खि
प्र का ने पि नै ता सी पौ ते
मा ता ही पा न्दा टु पु त्रः
का मु रो ना क्ष ष्ण कृ त्री न्वे हि यः
त्रा हि रः कः थः वि न्द स्व दौ
व् च् पु वॄ ला टा फु नु ग्र ष्ट रा हि
क् हो ती भ्रा मा तो नी श्व ञ् दो जा दे हो त्री
तृ चु ता ता की श्रू शु धि ध्द हा जा का
जा ली टु कः पि खु ज्ञा भा रः नो हो री
या ळि कि श्या लः खी डी नु जः
वु सा ङ् शो स्कृ दे ठा बे घो ग्र
त् त्तः सु ष्व तृ पि धा रि ने ड्य पी वु

उत्तरम् - कुटुम्ब-सम्बन्धानि पदानि

2. उच्चैः पठतु --

जनकः |

जनकः जननी |

जनकः जननी पुत्रः |  

जनकः जननी पुत्रः पुत्री |

जनकः जननी पुत्रः पुत्री सहोदरः |

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी |

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः।

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा  अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री।

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा  अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः।  

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही मातामहः। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही मातामहः मातामही।

PAGE 48 PDF


######################################################################################

४९. अभ्यासानाम् उत्तराणि

शिष्टाचारः अभ्यासः [Page 20]

यी णो ढै छु थि सु जै थौ दू
डो न्य लौ ठू षी षी बं टु थि
ञं वा दः हु क्ष मी फै थि णै
षी दः स्वा म्य श्म ची रौ रा
ङी टु थौ ता ची टि दं रि:
सु प्र भा म् म् खा
खा म् दू णिः लौ स्का म्
लौ ढै फी थि णै खा रः
खा जै कु ची चि न्ता मा स्तु थौ
फै जा षौ रा छि नुः षी ची ङी

1) सम्भाषणम् - शिष्टाचरः - Answer key file

शरिरावयवनामानि अभ्यासः [Page 45]

१) शरिरावयवनामानि अन्वेषणम् -

धः रौ फै म् बो म् हः शः यी झा सु
फी टौ णः ढै छु दू सु ला थौ दू थू ञं ठू
झा थू जं छि ची लौ डो टु णै खा टि दं
रा लौ षी खा अं ङ्गु ल्यः त्र म् रा टौ श्र ङी टु
श्म छि बं ष्ठः ला बं बं क्षः
खा ढै षौ छु थू फै श्म षौ ष्ठौ रौ मी
मु म् शः स्त म् रौ ची पा थि म् सि यी
यी षी रौ णि बं ची षी ञं दः हु फै छि ठू
जं स्क न्धः फै षौ रा छि बा हु षी षौ स्तः थौ
लौ छु णो न्धः छु श्म श्रु खा खा दू टौ
जि व्हा छं बो छि शि छं लौ ढै डो के लौ रुः णै
षौ ची लौ यी ढै फी खा जै सु जै शः झा
ना जं नि म्बः झा ढै भु बो रा स् हः
भी टौ लौ भ्रू श्म थि जा नुः ठू षी ची म् थू फी
छं वा भ्रू ढै वौ झा ञं षी ची छं ङी टु थौ दू
म् ग्री वा झा दू ना सि का दं रा फो णिः हु
फी टु जै सु म् थि ठू थू णै थू ण्ठः मी शो म्

2) शरिरावयवनामानि- Answer to puzzle 1

२) शरिरावयवानां नामानि -

शरीरावयवस्य नामानि
Creation credit - Sameer Talar
१) मस्तकम् २) ललाटम् ३) नयनम् ४) नासिका ५) औष्ठोः ६) स्कन्धः
७) मणिबन्धः ८) करः ९) अङ्गुष्ठः १०) पादाङ्गुष्ठः ११) घुटिका १२) जानुः
१३) चरणः १४) पादतलः १५) पार्ष्णिः १६) पीठिका १७) पादः १८) ऊरुः
१९) नितम्बः २०) उदरम् २१) वक्षः २२) भुजा २३) कफोणि २४) अङ्गुल्यः
२५) केशः २६) मुखम् २७) ग्रीवा

2शरिरावयवनामानि- Answer to puzzle 2


कुटुम्बसम्बन्धशब्दाः / बन्धुवाचकशब्दाः अभ्यासः [Page 49]

१) कुटुम्बसम्बन्धशब्दानां अन्वेषनणम् -

तिः मि त्र म् ण् नी
त्‍नी प्र मा ता हः वि लः चे ला
मा भा पी कु तु तु ही तृ
दा ति ता षु गि सु ता रि ते जा मा ता त्र खि
प्र का ने पि नै ता सी पौ ते
मा ता ही पा न्दा टु पु त्रः
का मु रो ना क्ष ष्ण कृ त्री न्वे हि यः
त्रा हि रः कः थः वि न्द स्व दौ
व् च् पु वॄ ला टा फु नु ग्र ष्ट रा हि
क् हो ती भ्रा मा तो नी श्व ञ् दो जा दे हो त्री
तृ चु ता ता की श्रू शु धि ध्द हा जा का
जा ली टु कः पि खु ज्ञा भा रः नो हो री
या ळि कि श्या लः खी डी नु जः
वु सा ङ् शो स्कृ दे ठा बे घो ग्र
त् त्तः सु ष्व तृ पि धा रि ने ड्य पी वु

4) कुटुम्ब-सम्बन्धानि पदानि- Answer


PAGE 49 PDF