13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata: Difference between revisions

no edit summary
No edit summary
No edit summary
(7 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:३६. आगामि - गत}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== <big>आगामि - गत</big> ===
<big>आगामी वर्षेआगामिवर्षे अहं मातामह्याः गृहेगृहं गमिष्यामि।</big>
 
<big>आगामी मासेआगामिमासे देव्याः भागवतम्भागवतं श्रोष्यामि।</big>
==== <big>आगामी</big> ====
<big>आगामी वर्षे अहं मातामह्याः गृहे गमिष्यामि।</big>
 
<big>गतऋतुःगत-ऋतुः हेमन्तःवसन्तः आसीत्, आगामीआगामि-ऋतुः '''''शिशिरःवर्ष-''''' ऋतुः भविष्यति।</big>
<big>आगामी मासे देव्याः भागवतम् श्रोष्यामि।</big>
 
<big>गतऋतुःगत-ऋतुः वसन्तःहेमन्तः आसीत् आगामी आगामि-ऋतुः '''''वर्षाशिशिर-''''' ऋतुः भविष्यति।</big>
 
<big>आगामी पर्वणस्यआगामिपर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
<big>गतऋतुः हेमन्तः आसीत् आगामी '''''शिशिरः''''' ऋतुः भविष्यति।</big>
 
<big>आगामीआगामिवर्गे वर्गे नुतनंनूतनं विषयं पठिष्यामः।</big>
<big>आगामी पर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
 
<big>आगामी वर्षेआगामिवर्षे प्रयागे पर्यटनाय मम अभिरूचिःअभिरुचिः अस्ति।</big>
<big>आगामी वर्गे नुतनं विषयं पठिष्यामः।</big>
 
<big>आगामी वर्षे प्रयागे पर्यटनाय मम अभिरूचिः अस्ति।</big>
 
 
==== <big>'''गत'''</big> ====
==== <big>आगामी'''गत'''</big> ====
<big>गतमासे होलिका उत्सवः आसीत्।</big>
 
<big>गत सप्ताहेगतसप्ताहे अहं रामस्य कथां श्रुतवती।  </big>
 
<big>गत दिने तस्याः स्वास्थ्यं समीचीनं नासीत्।</big>
 
<big>गत कानिचन दिनेषु सः एकाकी एव कार्यं करोति।</big>
 
<big>बालकः गत वर्षे अष्टमी ८ कक्षायां  </big>
 
<big>पठितवान्। आगामि वर्षे नवमी ९ कक्षायांम् पठिष्यति|</big>
 
<big>गत वर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचन् अस्ति।</big>
 
=== <big>यावत् तावत्  </big> ===
<big>यावत् अधिकं भीमः खादति तावत् नकूलः न खादति।</big>
 
<big>यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।</big>
 
<big>गत दिनेगतदिने तस्याः स्वास्थ्यं समीचीनं नासीत्।</big>
<big>एवमेव सर्वे स्वीय स्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।</big>
 
<big>गत कानिचनगतकेषुचन दिनेषु सः एकाकी एव कार्यं करोति।</big>
<big>सः यावत् सरलतया कण्ठस्थिकरणं करोति तावत् मम कृते न शक्यम्।</big>
 
<big>बालकः गतवर्षे अष्टमिकक्षायां</big> <big>पठितवान्।</big>
<big>बहुषु जनपदेषु यावत् तापमानं सामान्य: आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।</big>
 
<big>आगामिवर्षे नवमिकक्षायां पठिष्यति |</big>
<big>मुहुर्मुहु: अवलेहः न स्पृशेत् चेत् सः दीर्घकालं यावत् स्थास्यति।</big>
 
<big>गत वर्षद्वयात्गतवर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचन्प्रचलन् अस्ति।</big>
<big>कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।</big>
 
<big>अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टि: अभिलेखिता:।</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/5/51/36-AgAmi-gata.pdf <big>'''आगामि , गत pdf'''</big>]
<big>दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टि: भवितुं न</big>
 
'''PAGE 36'''
<big>शक्यते।</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits