13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata: Difference between revisions

no edit summary
No edit summary
Line 5:
 
=== <big>आगामी</big> ===
<big>आगामी वर्षे अहं मातामह्याः गृहेगृहं गमिष्यामि।</big>
 
<big>आगामी मासे देव्याः भागवतम्भागवतं श्रोष्यामि।</big>
 
<big>गतऋतुःगत ऋतुः वसन्तः आसीत् आगामी '''''वर्षा''''' ऋतुः भविष्यति।</big>
 
<big>गतऋतुःगत ऋतुः हेमन्तः आसीत् आगामी '''''शिशिरः''''' ऋतुः भविष्यति।</big>
 
<big>आगामी पर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
Line 21:
 
=== <big>'''गत'''</big> ===
<big>गतमासेगत मासे होलिका उत्सवः आसीत्।</big>
 
<big>गत सप्ताहे अहं रामस्य कथां श्रुतवती।  </big>
Line 29:
<big>गत कानिचन दिनेषु सः एकाकी एव कार्यं करोति।</big>
 
<big>बालकः गत वर्षे अष्टमी कक्षायां  </big>
 
<big>पठितवान्। आगामि वर्षे नवमी कक्षायांम् पठिष्यति|</big>
 
<big>गत वर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचन्प्रचलन् अस्ति।</big>
page_and_link_managers, teachers
357

edits