13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== <big>'''आगामि - गत'''</big> ===
<big>आगामी वर्षेआगामिवर्षे अहं मातामह्याः गृहं गमिष्यामि।</big>
 
<big>आगामी मासेआगामिमासे देव्याः भागवतं श्रोष्यामि।</big>
=== <big>आगामी</big> ===
<big>आगामी वर्षे अहं मातामह्याः गृहं गमिष्यामि।</big>
 
<big>गत -ऋतुः हेमन्तःवसन्तः आसीत्, आगामीआगामि-ऋतुः '''''शिशिरःवर्ष-''''' ऋतुः भविष्यति।</big>
<big>आगामी मासे देव्याः भागवतं श्रोष्यामि।</big>
 
<big>गत -ऋतुः वसन्तःहेमन्तः आसीत् आगामी आगामि-ऋतुः '''''वर्षाशिशिर-''''' ऋतुः भविष्यति।</big>
 
<big>आगामी पर्वणस्यआगामिपर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
<big>गत ऋतुः हेमन्तः आसीत् आगामी '''''शिशिरः''''' ऋतुः भविष्यति।</big>
 
<big>आगामी वर्गेआगामिवर्गे नुतनं विषयं पठिष्यामः।</big>
<big>आगामी पर्वणस्य भोजनं स्वादिष्टं भवेत्।</big>
 
<big>आगामी वर्षेआगामिवर्षे प्रयागे पर्यटनाय मम अभिरूचिः अस्ति।</big>
<big>आगामी वर्गे नुतनं विषयं पठिष्यामः।</big>
 
<big>आगामी वर्षे प्रयागे पर्यटनाय मम अभिरूचिः अस्ति।</big>
 
 
=== <big>'''गत'''</big> ===
<big>गत मासेगतमासे होलिका उत्सवः आसीत्।</big>
 
<big>गत सप्ताहेगतसप्ताहे अहं रामस्य कथां श्रुतवती।  </big>
 
<big>गत दिनेगतदिने तस्याः स्वास्थ्यं समीचीनं नासीत्।</big>
 
<big>गत कानिचनगतकेषुचन दिनेषु सः एकाकी एव कार्यं करोति।</big>
 
<big>बालकः गतवर्षे अष्टमिकक्षायां</big> <big>पठितवान्।</big>
<big>बालकः गत वर्षे अष्टमी कक्षायां  </big>
 
<big>आगामिवर्षे नवमिकक्षायां पठिष्यति |</big>
<big>पठितवान्। आगामि वर्षे नवमी कक्षायांम् पठिष्यति|</big>
 
<big>गत वर्षद्वयात्गतवर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचलन् अस्ति।</big>
 
'''PAGE 36'''
page_and_link_managers, Administrators
5,094

edits