13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI: Difference between revisions

no edit summary
No edit summary
Line 4:
 
== <big>'''लोट् लकारः भवान् / भवती'''</big> ==
 
 
=== <big>वाक्यानि पठन्तु अवगच्छन्तु च-</big> ===
{| class="wikitable"
<big>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु ।</big>
|+
!<big>वाक्यानि</big>
|-
|<big><nowiki>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु |</nowiki></big><big><nowiki>भवती प्रतिदिनं प्रातःकाले ईश्वरं नमस्कारं करोतु |</nowiki></big>
 
<big>भवन्तः कक्षायां सम्यक् पठन्तु |</big>
 
<big>भवत्यः सर्वाः एकत्र गच्छन्तु |</big>
 
<big>अधुना भवान् सम्यक् गृहकार्यं करोतु |</big>
 
<big>सायंकाले सर्वे एकत्र क्रीडन्तु |</big>
 
<big>लते ! मात्रा सह आपणं गच्छतु |</big>
 
<big>रात्रिकाले सर्वे एकत्र भवन्तु| भोजनं करोतु |</big>
 
<big>महेश ! सम्यक् कारयानं चालयतु |</big>
 
<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु|</big>
 
<big>भवती अधुना गृहं गच्छतु |</big>
 
<big>बहु कालं दूरदर्शनं मा पश्यन्तु |</big>
 
<big>अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न |</big>
 
<big>उद्याने सर्वत्र पुष्पाणि सन्ति |</big>
 
<big>बहिः सर्वत्र निर्माण-कार्यं चलति| सावधानेन गच्छतु|</big>
 
<big>शीतकाले सर्वत्र हिमपातः भवति |</big>
 
<big>नदीतीरे सर्वत्र पक्षिणः सन्ति |</big>
 
<big>स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु |</big>
 
<big>अहं भाग्यनगरे वसामि |</big>
 
 
|}
 
 
==== '''<big>एतत् सम्भाषणं पठन्तु -</big>''' ====
{| class="wikitable"
!सम्भाषणम्
|-
|<big><nowiki>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु |</nowiki></big><big>आम् महोदय !</big>
 
<big>भवत्यः षड्वादने आपणं गच्छन्तु |</big>
 
<big>वयं षड्वादने गमिष्यामः |</big>
 
<big>भवान् कथं कार्यालयं गच्छति ?</big>
 
<big>अहं कारयानेन कार्यालयं गच्छामि |</big>
 
<big>भवती विद्यालये किं करोति ?</big>
 
<big>अहं विद्यालये पाठयामि |</big>
 
<big>भवान् भोजनार्थं कुत्र गच्छति ?</big>
 
<big>अहं भोजनार्थं वैष्णव-भोजनालयं गच्छामि |</big>
 
<big><br /></big>
|}
<big>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु |</big>
 
<big>भवती प्रतिदिनं प्रातःकाले ईश्वरं नमस्कारं करोतु |</big>
 
<big>भवन्तः कक्षायां सम्यक् पठन्तु |</big>
 
<big>भवत्यः सर्वाः एकत्र गच्छन्तु |</big>
 
<big>भवतीअधुना प्रतिदिनंभवान् प्रातःकालेसम्यक् ईश्वरं नमस्कारंगृहकार्यं करोतु |</big>
 
<big>सायंकाले सर्वे एकत्र क्रीडन्तु |</big>
<big>भवन्तः कक्षायां सम्यक् पठन्तु ।</big>
 
<big>लते ! मात्रा सह आपणं गच्छतु |</big>
<big>भवत्यः सर्वाः एकत्र गच्छन्तु ।</big>
 
<big>अधुनारात्रिकाले भवान्सर्वे सम्यक्एकत्र गृहकार्यंभवन्तु| भोजनं करोतु |</big>
 
<big>महेश ! सम्यक् कारयानं चालयतु |</big>
<big>सायंकाले सर्वे एकत्र क्रीडन्तु ।</big>
 
<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु|</big>
<big>लते ! मात्रा सह आपणं गच्छतु ।</big>
 
<big>भवती अधुना गृहं गच्छतु |</big>
<big>रात्रिकाले सर्वे एकत्र भवन्तु। भोजनं करोतु ।</big>
 
<big>बहु कालं दूरदर्शनं मा पश्यन्तु |</big>
<big>महेश ! सम्यक् कारयानं चालयतु ।</big>
 
<big>अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न |</big>
<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु।</big>
 
<big>उद्याने सर्वत्र पुष्पाणि सन्ति |</big>
<big>भवती अधुना गृहं गच्छतु ।</big>
 
<big>बहिः सर्वत्र निर्माण-कार्यं चलति| सावधानेन गच्छतु|</big>
<big>बहु कालं दूरदर्शनं मा पश्यन्तु ।</big>
 
<big>शीतकाले सर्वत्र हिमपातः भवति |</big>
<big>अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न ।</big>
 
<big>उद्यानेनदीतीरे सर्वत्र पुष्पाणिपक्षिणः सन्ति |</big>
 
<big>स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु |</big>
<big>बहिः सर्वत्र निर्माण-कार्यं चलति। सावधानेन गच्छतु।</big>
 
<big>अहं भाग्यनगरे वसामि |</big>
<big>शीतकाले सर्वत्र हिमपातः भवति ।</big>
 
<big>नदीतीरे सर्वत्र पक्षिणः सन्ति ।</big>
 
==== '''<big>एतत् सम्भाषणं पठन्तु -</big>''' ====
<big>स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु ।</big>
 
<big>अहं भाग्यनगरे वसामि।</big>
 
<big>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु |</big>
==== '''<big>एतत् सम्भाषणं पठन्तु।</big>''' ====
<big>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु।</big>
 
<big>आम् महोदय !</big>
 
<big>भवत्यः षड्वादने आपणं गच्छन्तु।गच्छन्तु |</big>
 
<big>वयं षड्वादने गमिष्यामः।गमिष्यामः |</big>
 
<big>भवान् कथं कार्यालयं गच्छति ?</big>
 
<big>अहं कारयानेन कार्यालयं गच्छामि |</big>
 
<big>भवती विद्यालये किं करोति ?</big>
 
<big>अहं विद्यालये पाठयामि।पाठयामि |</big>
 
<big>भवान् भोजनार्थं कुत्र गच्छति ?</big>
 
<big>अहं भोजनार्थं वैष्णव-भोजनालयं गच्छामि।गच्छामि |</big>
 
 
=== <big>अभ्यासः - वस्त्रापणे सम्भाषणम्</big> ===
<big>अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति।अस्ति | तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु।लिखतु |</big>  
{| class="wikitable"
|+
page_and_link_managers, Administrators
5,094

edits