१२. भवान् - भवती

From Samskrita Vyakaranam
(Redirected from १२. भवान् - भवती)
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI
Jump to navigation Jump to search


वाक्यानि पठतु अवगच्छन्तु च

वाक्यानि
भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु | भवती प्रतिदिनं प्रातःकाले ईश्वरस्य नमस्कारं करोतु |

भवन्तः कक्षायां सम्यक् पठन्तु |

भवत्यः सर्वाः एकत्र गच्छन्तु |

अधुना भवान् सम्यक् गृहकार्यं करोतु |

सायंकाले सर्वे एकत्र क्रीडन्तु |

लते ! मात्रा सह आपणं गच्छतु |

रात्रिकाले सर्वे एकत्र भवन्तु | भोजनं कर्वन्तु |

महेश ! सम्यक् कारयानं चालयतु |

भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु |

भवती अधुना गृहं गच्छतु |

बहु कालं दूरदर्शनं मा पश्यन्तु |

अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न |

उद्याने सर्वत्र पुष्पाणि सन्ति |

बहिः सर्वत्र निर्माण-कार्यं चलति | सावधानेन गच्छतु |

शीतकाले सर्वत्र हिमपातः भवति |

नदीतीरे सर्वत्र पक्षिणः सन्ति |

स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु |

अहं भाग्यनगरे वसामि |


एतत् सम्भाषणं पठतु

भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु | आम् महोदय !

भवत्यः षड्वादने आपणं गच्छन्तु |

वयं षड्वादने गमिष्यामः |

भवान् कथं कार्यालयं गच्छति ?

अहं कारयानेन कार्यालयं गच्छामि |

भवती विद्यालये किं करोति ?

अहं विद्यालये पाठयामि |

भवान् भोजनार्थं कुत्र गच्छति ?

अहं भोजनार्थं वैष्णव-भोजनालयं गच्छामि |



अभ्यासः

वस्त्रापणे सम्भाषणम्

अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति | तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु |  

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

पतिः –

विक्रेता –

पतिः –

विक्रेता –

भवान् , भवती PDF

भवान् , भवती PPTX with audio

भवान् , भवती PPTX without audio


PAGE 12