13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
<big>च - एव - अपि - इति</big>
 
=== <big>च - एव - अपि - इति</big> ===
<big>च - एव - अपि - इति अव्ययानि ।</big>
 
<big>च means and, also, even, just, but, yet'.</big>
 
<big>एव meaning depending on the context can be ' only, as you like, even so, indeed, exactly, still, just, also'.</big>
 
<big>अपि means 'also'.</big>
 
<big>इति means 'and so, in the end, conclusion etc.'</big>
 
=== <big>अधः स्थितं सम्भाषणं पठतु ।</big> ===
<big>सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?</big>
 
<big>आनन्दः – आम् भोः । सर्वे सिद्धाः एव ।</big>
 
<big>सुरेशः – तर्हि के के किं किं कुर्वन्ति ?</big>
 
<big>आनन्दः – नलिनी माला दिव्या च गानं गायन्ति । राधा अपि गायामि इति उक्तवती। यदि आगच्छति चेत् ।</big>
 
<big>सुरेशः – अपि च अन्ये किं कुर्वन्ति ?</big>
 
<big>आनन्दः – अहं कृष्णः गोविन्दः दिलीपः वाणी ललिता चन्द्रिका च मिलित्वा एकं नाटकं प्रदर्शयामः ।</big>
 
<big>सुरेशः – किरणः अपि नाटके भवामि इति उक्तवान् खलु? ।</big>
 
<big>आनन्दः – सः अद्य नगरे नास्ति एव भोः । प्रवासे अस्ति । तस्य स्थाने प्रसादः भवति ।</big>
 
<big>सुरेशः – एवं वा ? अस्तु । तर्हि सायङ्काले मिलामः । भवतः कार्यक्रमः यशस्वी भवतु ।</big>
teachers
752

edits