13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
== <big>'''च -, एव -, अपि -, इति'''</big> ==
 
=== <big>'''"-, एव -, अपि -, इति"'''</big> <big>'''-'''</big> <big>'''एते'''</big> <big>'''अव्यय'''</big><big>'''पदा'''</big><big>'''नि।'''</big> ===
 
 
Line 29:
 
<big>आनन्दः – धन्यवादः सुरेश ! सायङ्काले मिलामः ।</big>
 
 
 
Line 41 ⟶ 42:
 
<big>पिता फलानि शाकानि पुष्पाणि च क्रीतवान्।</big>
 
 
 
 
'''<big>एव इत्यस्य प्रयोगः</big>'''
Line 48 ⟶ 52:
<big>रमेशः अच्युतः अनन्तः च मन्दिरं '''एव''' गतवन्तः। '''अर्थः''' - अन्यत्र कुत्रापि न गतवन्तः।</big>
 
<big>रमेशः अच्युतः अनन्तः च मन्दिरं गतवन्तः '''एव'''। '''अर्थः''' - '''निश्चयेन''' मन्दिरं गतवन्तः।</big>
 
<big>रमेशः '''एव''' मन्दिरं गतवान्। '''अर्थः''' - अच्युतः अनन्तः च मन्दिरं न गतवन्तौ।</big>
 
 
 
 
'''<big>अपि इत्यस्य प्रयोगः</big>'''
Line 62 ⟶ 69:
<big>अनन्तः क्रीडति '''अपि''' । '''अर्थः''' - अनन्तः आपणं गच्छति। कन्दुकं क्रीणाति। गृहम् आगच्छति। क्रीडति अपि।</big>
 
 
'''<big>इति इत्यस्य प्रयोगः</big>'''
 
 
'''<big>इति इत्यस्य प्रयोगः</big>'''
 
<big>इति</big>
 
 
==== <big>अभ्यासः – उपरिदत्तस्य सम्भाषणम् अनुसृत्य स्व-शब्दैः एकं सम्भाषणं लिखतु ।</big> ====
deletepagepermission, page_and_link_managers, teachers
1,093

edits