13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(16 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE:४४. चेत् , नो चेत्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
चेत् , नो चेत्
== <big>'''चेत् , नो चेत्'''  </big> ==
 
=== <big>“'''चेत्'''” इति अव्ययम् ।</big> ===
<big>चेत् = If.</big>
 
==== <big>The word ‘चेत्’ is added to the verb in Present Tense to express ‘if it is’, ‘were it to happen’, or ‘had it occurred’.</big> ====
 
 
<big>उदाहरणम् -</big>
 
<big>अस्ति '''चेत्'''  = If it is</big>
 
<big>नो '''चेत्''' = If not</big>
 
<big>यथा ---</big>
 
<big>गीतापुस्तकं गृहे अस्ति '''चेत्''' पठामि।</big>
 
<big>आपणे आलुकम् अस्ति '''चेत्''' आनयतु।</big>
 
<big>अभ्यासं करोति '''चेत्''' छात्रः उत्तीर्णः भवति।</big>
 
 
====<big>“यदि - तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>====
 
<big>उदा - समयः अस्ति चेत् अहम् आगच्छामि |</big>
 
<big>         (यदि समयः अस्ति तर्हि अहम् आगच्छामि इत्यर्थः |)</big>
 
====<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |</big>====
 
<big>उदा - '''यदि''' समयः अस्ति '''चेत्''' '''तर्हि''' अहम् आगच्छामि - इत्येतत् वाक्यम् '''अशुद्धं''' | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>
 
 
===<big>अभ्यासः </big>===
 
====<big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तस्मिन् सन्दर्भे भवन्तः किं कुर्वन्ति इति “'''चेत्'''” युक्तेन वाक्येन लिखतु।</big>====
 
<big>उदा - कार्यालयस्य विरामः भवति ।</big>
 
<big>         कार्यालयात् विरामः भवति '''चेत्''' गृहं गच्छामि ।</big>
 
<big>1. गृहे कोपि नास्ति ।</big>
 
<big>   …………………………………………………………|</big>
 
<big>    2.कोषे धनं नास्ति ।</big>
 
<big>       ………………………………………………………… |</big>
 
<big>   3.गृहे अतिथिः आगच्छति ।</big>
 
<big>      ……………………………………………………………|</big>
 
<big>   4.बालकाः कोलाहलं कुर्वन्ति ।</big>
 
<big>      ……………………………………………………………|</big>
 
<big>   5.नगरयानानि न सञ्चरन्ति।</big>
 
<big>     ……………………………………………………………।</big>
 
<big>  6.स्यूतः नष्टः भवति ।</big>
 
<big>    ………………………………………………………………।</big>
 
<big>  7.अधिकारी तर्जयति ।</big>
 
<big>     ………………………………………………………………।</big>
 
<big>  8.चोराः आगच्छन्ति ।</big>
 
<big>    ………………………………………………………………।</big>
 
<big>9. पाके रुचिः न भवति ।</big>
 
<big>    ………………………………………………………………।</big>
 
<big>10. रात्रौ निद्रा न आगच्छति ।</big>
 
<big>  ……………………………………………………………….।</big>
 
 
===<big>'''अभ्यासः'''</big> ===
 
====<big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयतु।</big>====
<big>उदा-</big>
 
<big>भवान् शीघ्रम् आगच्छतु । …………… पिता तर्जयति ।</big>
 
<big>भवान् शीघ्रम् आगच्छतु । नो '''चेत्''' पिता तर्जयति ।</big>
 
<big>1.  औषधं स्वीकरोतु । ………………ज्वरः वर्धते ।</big>
 
<big>2.  इच्छा अस्ति ।………………….भोजनं करोतु ।</big>
 
<big>3.  अध्यापकः अस्ति | ……………कक्ष्यायाम् उपविशामि।</big>
 
<big>4. भवान् मधुरं खादति | ………… दन्ताः नश्यन्ति ।</big>
 
<big>5. भवान् असत्यं वदति।…………कः भवतः विश्वासं करोति ।</big>
 
<big>6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
 
<big>7. सम्यक् पठतु । ……………उत्तीर्णता कथं प्राप्येत ?</big>
 
<big>8. सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>
 
<big>9. दैवम् अनुकूलकरं नास्ति। …………… कः किं कुर्यात् ।</big>
 
<big>10. उपविश्य पठतु ।……………………उत्थाय पठतु ।</big>
 
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/d/d4/PAGE_44_PDF-2.pdf '''चेत् , नो चेत्'''  '''pdf''']</big>
 
 
 
 
'''PAGE 44'''
deletepagepermission, page_and_link_managers, teachers
1,040

edits