13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(9 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:४४. चेत् , नो चेत्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
== <big>'''चेत् , नो चेत्'''  </big> ==
<big>“चेत्” इति अव्ययम् ।</big>
 
=== <big>“'''चेत्'''” =इति if.अव्ययम् ।</big> ===
<big>अस्ति चेत्  = If it is.</big>
 
==== <big>WordThe word ‘चेत्’ is added to the verb in Present Tense to express ‘if it is’, ‘were it to happen’, or ‘had it ocured’occurred’.</big> ====
 
<big>Eg. ---</big>
 
<big>उदाहरणम् -</big>
<big>अस्ति चेत्  = If it is</big>
 
<big>नोअस्ति '''चेत्'''  = If notit is</big>
 
<big>नो '''चेत्''' = If not</big>
 
<big>यथा ---</big>
 
<big>गीतापुस्तकं गृहे अस्ति '''चेत्''' पठामि।</big>
 
<big>आपणे आलुकम् अस्ति '''चेत्''' आनयतु।</big>
 
<big>अभ्यासं करोति '''चेत्''' छात्रः उत्तीर्णः भवति।</big>
 
<big>“यदि तर्हि” एति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>
 
====<big>“यदि - तर्हि” एतिइति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big> ====
<big>उदा - समयः अस्ति चेत् अहं आगच्छामि |</big>
 
<big>         (यदिउदा - समयः अस्ति तर्हिचेत् अहंअहम् आगच्छामि इत्यर्थः |)</big>
 
<big>उदा -         (यदि समयः अस्ति चेत्तर्हि अहंअहम् आगच्छामि इत्यर्थः |)</big>
<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् वाक्ये “चेत् “इति न प्रयोक्तव्यम् |</big>
 
====<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |</big> ====
<big>उदा-यदि समयः अस्ति चेत् तर्हि अहं आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>
 
<big>उदा - '''यदि''' समयः अस्ति '''चेत्''' '''तर्हि''' अहंअहम् आगच्छामि - इत्येतत् वाक्यम् '''अशुद्धं''' | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>
=== <big>अभ्यासः </big> ===
 
 
<big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किम् कुर्वन्ति इति “चेत्” युक्तेन वाक्येन लिखन्तु।</big>
=== <big>अभ्यासः </big> ===
 
====<big>१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत्तस्मिन् सन्दर्भे भवन्तः किम्किं कुर्वन्ति इति “चेत्”“'''चेत्'''” युक्तेन वाक्येन लिखन्तु।लिखतु।</big> ====
 
<big>उदा - कार्यालयस्य विरामः भवति ।</big>
 
<big>         कर्यालयस्य         कार्यालयात् विरामः भवति '''चेत्''' गृहम्गृहं गच्छामि ।</big>
 
<big>1. गृहे कोपि नास्ति ।</big>
Line 46 ⟶ 48:
<big>   …………………………………………………………|</big>
 
<big>    2.कोषे धनम्धनं नास्ति ।</big>
 
<big>       ………………………………………………………… |</big>
 
<big>   3.गृउहम्गृहे अतिथि:अतिथिः आगच्छति ।</big>
<big>  </big>
 
<big>   3.गृउहम् अतिथि: आगच्छति ।</big>
 
<big>      ……………………………………………………………|</big>
 
<big>   4.बालकाः कोलाहलम्कोलाहलं कुर्वन्ति ।</big>
<big> </big>
 
<big>   4.बालकाः कोलाहलम् कुर्वन्ति ।</big>
 
<big>      ……………………………………………………………|</big>
Line 78 ⟶ 76:
<big>    ………………………………………………………………।</big>
 
<big>9।9. पाके रुचिः न भवति ।</big>
 
<big>    ………………………………………………………………।</big>
 
<big>10). रात्रौ निद्रा न आगच्छति ।</big>
 
<big>  ……………………………………………………………….।</big>
 
<big>'''अभ्यासः'''</big>
 
===<big>'''अभ्यासः'''</big> ===
<big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयन्तु।</big>
 
====<big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयन्तु।पूरयतु।</big> ====
<big>उदा-</big>
 
<big>भवान् शीग्रम्शीघ्रम् आगच्छन्तुआगच्छतु । …………… पिता तर्जयति ।</big>
 
<big>भवान् शिग्रम्शीघ्रम् आगच्छन्तुआगच्छतु । नो '''चेत्''' पिता तर्जयति ।</big>
 
<big>1.  औषधम्औषधं स्वीकरोतु । ………………ज्वरः वर्धते ।</big>
 
<big>2.  इच्छा अस्ति ।………………….भोजनम्भोजनं करोतु ।</big>
 
<big>3.  अध्यापकः अस्ति | ……………कक्ष्यायाम् उपविशामि।</big>
 
<big>4. भवान् मधुरम्मधुरं खादति | ………… दन्ताः नश्यन्ति ।</big>
 
<big>5.   भवान् असत्यम्असत्यं वदति।…………कः भवतिभवतः विश्वासम्विश्वासं करोति ।</big>
 
<big>6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
 
<big>7. सम्यक् पठतु । ……………उत्तीर्णता कथम्कथं प्राप्येत ?</big>
 
<big>8.  सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>
 
<big>9. दैवम् अनुकूलकरम्अनुकूलकरं नास्ति। …………… कः किम्किं कुर्यात् ।</big>
 
<big>10. उपविश्य पठतु ।……………………उत्थाय पठतु ।</big>
 
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/d/d4/PAGE_44_PDF-2.pdf '''चेत् , नो चेत्'''  '''pdf''']</big>
 
 
 
 
'''PAGE 44'''
deletepagepermission, page_and_link_managers, teachers
1,040

edits