13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:चेत् , नो चेत्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== <big>'''चेत् , नो चेत्'''  </big> ===
<big>* चेत्</big>
 
<big>“यदि तर्हि” एति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |</big>
 
<big>उदा - समयः अस्ति चेत् अहं आगच्छामि |</big>
 
<big>         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)</big>
 
<big>“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् वाक्ये “चेत् “इति न प्रयोक्तव्यम् |</big>
 
<big>उदा-यदि समयः अस्ति चेत् तर्हि अहं आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |</big>
 
=== <big>अभ्यासः </big> ===
 
==== '''१. <big>अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किम् कुर्वन्ति इति “चेत्” युक्तेन वाक्येन लिखन्तु।</big>''' ====
<big>'''उदा - कार्यालयस्य विरामः भवति ।'''</big>
 
<big>'''         कर्यालयस्य विरामः भवति चेत् गृहम् गच्छामि ।'''</big>
 
<big>1. गृहे कोपि नास्ति ।</big>
 
<big>……………………………………………………….. |</big>
 
<big>   2. .कोषे धनम् नास्ति ।</big>
 
<big>       ………………………………………………………… |  </big>
 
<big>   3.गृउहम् अतिथि: आगच्छति ।</big>
 
<big>       …………………………………………………………|  </big>
 
<big>   4.बालकाः कोलाहलम् कुर्वन्ति ।</big>
 
<big>      …………………………………………………………… |</big>
 
<big>   5.नगरयानानि न सञ्चरन्ति।</big>
 
<big>     ……………………………………………………………।</big>
 
<big>  6.स्यूतः नष्टः भवति ।</big>
 
<big>    ………………………………………………………………।</big>
 
<big>  7.अधिकारी तर्जयति ।</big>
 
<big>     ………………………………………………………………।</big>
 
<big>  8.चोराः आगच्छन्ति ।</big>
 
<big>    ……………………………………………………………….।</big>
 
<big>9। पाके रुचिः न भवति ।</big>
 
<big>    …………………………………………………………………।</big>
 
<big>10)रात्रौ निद्रा न आगच्छति ।</big>
 
<big>  …………………………………………………………………।</big>
 
==== <big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत्    यदि - तर्हि” इत्येतेषु केनचित् पदेन पूरयन्तु।</big> ====
<big>उदा-</big>
 
<big>'''भवान् शीग्रम् आगच्छन्तु । ……………। पिता तर्जयति ।'''</big>
 
<big>'''भवान् शिग्रम् आगच्छन्तु ।नो चेत् पिता तर्जयति ।'''</big>
 
<big>1. औषधम् स्वीकरोतु । ………………।ज्वरः वर्धते ।</big>
 
2. <big>इच्छा अस्ति ………………….भोजनम् करोतु ।</big>
 
<big>3. यदि अध्यापकः अस्ति ……………।कक्ष्यायाम् उपविशामि।</big>
 
<big>4. भवान् मधुरम् खादति| ………………………| दन्ताः नश्यन्ति ।</big>
 
<big>5. यदि भवन् असत्यम् वदति ………………।कः भवति विश्वासम् करोति ।</big>
 
6. <big>परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
 
7. <big>सम्यक् पठतु । ……………………उत्तीर्णता कथम् प्राप्येत ?</big>
 
8. <big>सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>
 
9. <big>यदि दैवम् अनुकूलकरम् नास्ति …………… कः किम् वा कुर्यात् ।</big>
 
10. <big>उपविश्य पठतु ।……………………उत्थाय वा पठतु ।</big>
teachers
752

edits