13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/katham-kimartham: Difference between revisions

no edit summary
No edit summary
No edit summary
(9 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:२५. कथम् ?; किमर्थम् ?}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|<big>Home</big>]]''']]
 
== <big>'''कथम्?'''</big> ==
 
=== <big>'''कथम् इति सप्तककारेषु एकः प्रश्नवाचकशब्दः अस्ति।अस्ति ।'''</big> ===
<big>सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), '''कथम्''' (How?), '''किमर्थम्''' (Why or for what?) ।</big>
 
 
==== <big>कथम् इति प्रश्नस्य उत्तराणि ---</big> ====
 
<big>सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), '''<u>कथम्</u>''' (How?), '''<u>किमर्थम्</u>''' (Why or for what?) ।</big>
 
==== <big>'''कथम् इति प्रश्नस्य उत्तराणि ---'''</big> ====
{| class="wikitable"
|<big>सम्यक्</big>
|<big>समीचीनम्</big>
|<big>उत्तमम्</big>
|-
|<big>उत्तमम्सुन्दरम्</big>
|}
|<big>सुन्दरम्</big>
|}
 
==== <big>ध्यानेन पठन्तु ---</big> ====
<big>'''प्रश्नः''' '''उत्तरम्'''।</big>
 
==== <big>'''ध्यानेन पठन्तु ---'''</big> ====
<big>नाटकं कथम् अस्ति? नाटकम् अत्युत्तमम् अस्ति।</big>
{| class="wikitable"
 
|+
<big>गायकः कथं गायति? गायकः सम्यक् गायति।</big>
!<big>'''प्रश्नः'''</big>
 
!<big>'''उत्तरम्'''</big>
<big>कूर्मः कथं चलति ? कूर्मः मन्दं चलति।</big>
|-
 
|<big>नाटकं कथम् अस्ति ?</big>
<big>विमानं कथं गच्छति? विमानं शीघ्रं गच्छति।</big>
| <big>नाटकं कथम् अस्ति? नाटकम् अत्युत्तमम् अस्ति।</big>
 
|-
<big>नृत्यं कथम् अस्ति? नृत्यं सुन्दरम् अस्ति।</big>
|<big>गायकः कथं गायति ?</big>
 
| <big>गायकः कथं गायति? गायकः सम्यक् गायति।</big>
<big>चित्रं कथम् अस्ति? चित्रं सुन्दरम् अस्ति।</big>
|-
 
|<big>कूर्मः कथं चलति ?</big> कूर्मः मन्दं चलति।</big>
<big>सरोवरं कथम् अस्ति? सरोवरं बहु विस्तृतम् अस्ति।</big>
|<big>कूर्मः मन्दं चलति।</big>
 
|-
<big>मृगः कथं धावति? मृगः शीघ्रं धावति।</big>
|<big>विमानं कथं गच्छति ?</big>
 
|<big>विमानं कथं गच्छति? विमानं शीघ्रं गच्छति।</big>
<big>सिंहः कथं गर्जति? सिंहः उच्चैः गर्जति।</big>
|-
|<big>नृत्यं कथम् अस्ति ?</big> नृत्यं सुन्दरम् अस्ति।</big>
|<big>नृत्यं सुन्दरम् अस्ति।</big>
|-
|<big>चित्रं कथम् अस्ति ?</big>
|<big>चित्रं कथम् अस्ति? चित्रं सुन्दरम् अस्ति।</big>
|-
|<big>सरोवरं कथम् अस्ति ?</big>
|<big>सरोवरं कथम् अस्ति? सरोवरं बहु विस्तृतम् अस्ति।</big>
|-
|<big>मृगः कथं धावति ?</big>
|<big>मृगः कथं धावति? मृगः शीघ्रं धावति।</big>
|-
|<big>सिंहः कथं गर्जति ?</big>
|<big>सिंहः कथं गर्जति? सिंहः उच्चैः गर्जति।</big>
|}
 
==== <big> </big> '''<big>अभ्यासः</big>'''  <big> </big> ====
==== <big>'''अभ्यासः'''</big>  <big> </big> ====
<big>'''१. उदाहरणमनुसृत्यउदाहरणम् अनुसृत्य एतेषां प्रश्नानाम् उत्तराणि  लिखतु'''     </big>
 
 
Line 45 ⟶ 62:
<big>'''आरोग्यं कथं अस्ति?    आरोग्यं सम्यक्  अस्ति   |'''</big>
 
<big>बालकः   कथं   धावति?                   -------------------  |</big>
 
<big>वातावरणम्वातावरणं   कथंकथम् अस्ति ?               --------------------  |</big>
 
<big>एतत् वस्त्रं   कथंकथम् अस्ति ?                 --------------------  |</big>
 
<big>भीमसेनजोसी भीमसेनजोशी कथं  गायति ?            --------------------  |</big>
 
<big>तेन्दुलकरतेन्दुलकरः कथं क्रीडति ?   ---------------------  |   </big>
 
<big>भोजनं कथम् अस्ति? --------------------  |</big>
 
<big>आरोग्यम्भवती कथम् अस्ति ?    -------------------  |</big>
 
<big>एतत् चलचित्रम्चलचित्रं कथम् अस्ति ?            -------------------  |</big>
 
<big>वातावरणम्वातावरणं  कथम् अस्ति ?                -------------------- |</big>
 
<big>तत् पुस्तकं कथम् अस्ति ?                  ------------------- |</big>
Line 77 ⟶ 94:
 
 
==== <big>'''२. उदाहरणमनुसृत्य एतेषांएतेषाम् उत्तराणां प्रश्नान् लिखतु'''</big> ====
 
<big>'''यथा ---'''</big>
 
<big>'''मन्दिरम्मन्दिरं सुन्दरम् अस्ति।अस्ति । मन्दिरं कथम् अस्ति ?'''</big>
 
<big>मोदकंमोदकम् उत्तमम् अस्ति।अस्ति । ------------------- |</big>
 
<big>शिशु: उच्चैः रोदिति।रोदिति । ------------------- |</big>
 
<big>माता शीघ्रं कार्यं करोति।करोति । ------------------- |</big>
 
<big>भवतिभवती शनैः वदति।वदति । ------------------- |</big>
 
<big>अश्वः शीघ्रं धावति ------------------- |</big>
 
<big>लोकयानं मन्दं गच्छति।गच्छति । ------------------- |</big>
 
<big>कारयानं शीघ्रं गच्छति।गच्छति । ------------------- |</big>
 
<big>रमेशः उच्चैः हसति।हसति । ------------------- |</big>
 
<big>छात्रः मन्दं लिखति।लिखति । ------------------- |</big>
 
<big>वातावरणं सुन्दरम् अस्ति।अस्ति । ------------------- |</big>
 
<big>शाटिका उत्ततम् अस्ति।अस्ति । ------------------- |</big>
 
<big>माला सम्यक् धावति। ------------------- | </big>
Line 109 ⟶ 126:
<big><br /></big>
 
=== <big>'''किमर्थम्?'''</big> ===
<big>किमर्थम्  इति सप्तककारेषु एकः प्रश्नवाचकशब्दः अस्ति।अस्ति ।  </big>
 
<big>सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), कथम् (How?), किमर्थम् (Why or for what?) ।</big>
 
 
==== <big>किमर्थम् इति प्रश्नवाचकः शब्दस्य उत्तरं क्रियायाः कारणं भवति।</big> ====
<big>सप्त ककाराः = '''किम्''' (What?), '''कुत्र''' (Where?), '''कति''' (How many), '''कदा''' (When?), '''कुतः''' (From where?), '''कथम्''' (How?), '''किमर्थम्''' (Why or for what?) ।</big>
 
==== <big>'''किमर्थम् इति प्रश्नवाचकः प्रश्नवाचक-शब्दस्य उत्तरं क्रियायाः कारणं भवति।'''</big> ====
<big>यथा ---</big>
{| class="wikitable"
Line 122 ⟶ 141:
|-
|<big>शिष्यः किमर्थं गुरुकुले वसति?</big>
| <big>शिष्यंशिष्यः अध्ययनार्थं गुरुकुले वसति।</big>
|-
|<big>सः किमर्थं योगासनं करोति?</big>
|<big>सः आरोग्यार्थं योगासनं करोति।</big>
|-
|<big>माता मन्दिरं किमर्थं गच्छति ?</big>
| <big>माता मन्दिरं देवदर्शनार्थं गच्छति ।</big>
|-
Line 136 ⟶ 155:
| <big>धनिकः सन्तोषार्थं दानं करोति।</big>
|}
 
=== <big>'''अभ्यासः'''</big> ===
<big>'''१. उदाहरणम् अनुसृत्य शब्दद्वयंशब्दद्वयम् उपयुज्य प्रश्नम् उत्तरं च लिखतु ---'''</big>
 
<big>'''१. उदाहरणम् अनुसृत्य शब्दद्वयं उपयुज्य प्रश्नम् उत्तरं च लिखतु ---'''</big>
 
<big>यथा –  </big>
{| class="wikitable"
|+
! colspan="2" |'''<big>१. '''विद्यालयम् - पठनार्थम्'''</big>'''
|
|-
|<big>१. </big><big>प्र. – छात्रा किमर्थं विद्यालयं गच्छति</big> <big>?</big>
| <big>उ. -  छात्रा पठानार्थं विद्यालयं गच्छति।</big>
|-
Line 180 ⟶ 198:
| <big>उ. - ----- -------- -------- ------ ।</big>
|-
| colspan="2" |<big>'''८. क्रीडाङ्गम्क्रीडाङ्गनम् – क्रीडनार्थम्'''</big>
|-
|<big>प्र. -  ----- -------- ------ -------?</big>
Line 190 ⟶ 208:
| <big>उ. - ----- -------- -------- ------ ।</big>
|-
| colspan="2" |<big>'''१०. प्रदर्शन्याम्प्रदर्शिन्याम् -  चित्रदर्शनार्थम्'''</big>
|-
|<big>प्र. -  ----- -------- ------ -------?</big>
| <big>उ. - ----- -------- -------- ------ ।</big>
|}
 
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/0/0d/25-katham-kimartham.pdf कथम् , किमर्थम् PDF]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/025%20-%20Katham%20Kimartham.ppsx कथम् , किमर्थम् PPTX with audio]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/025%20-%20Katham%20Kimartham%20%20NA.ppsx कथम् , किमर्थम् PPTX without audio]'''</big>
 
 
 
 
'''PAGE 25'''
deletepagepermission, page_and_link_managers, teachers
1,040

edits