13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/katham-kimartham: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:कथम् ?; किमर्थम् ?}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|<big>Home</big>]]''']]<big>'''कथम्?'''</big>
 
== <big>'''कथम्?'''</big> ==
<big>कथम् इति सप्तककारेषु एकः प्रश्नवाचकशब्दः अस्ति।</big>
 
=== <big>कथम् इति सप्तककारेषु एकः प्रश्नवाचकशब्दः अस्ति।</big> ===
<big>सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), '''कथम्''' (How?), '''किमर्थम्''' (Why or for what?) ।</big>
 
==== <big>कथम् इति प्रश्नस्य उत्तराणि ---</big> ====
{| class="wikitable"
|<big>सम्यक्</big>
|<big>समीचिनम्समीचीनम्</big>
|-
|<big>उत्तमम्</big>
|<big>सुन्दरंसुन्दरम्</big>
|}
 
==== <big>ध्यानेन पठन्तु ---</big> ====
<big>'''प्रश्नः''' उत्तरम्।'''उत्तरम्'''।</big>
 
<big>प्रश्नः उत्तरम्।</big>
 
<big>नाटकं कथम् अस्ति? नाटकम् अत्युत्तमम् अस्ति।</big>
Line 37:
<big>सिंहः कथं गर्जति? सिंहः उच्चैः गर्जति।</big>
 
==== <big> </big> '''<big>अभ्यासः</big>'''  <big> </big> ====
<big>'''१. उदाहरणमनुसृत्यं एतेषां प्रश्नानाम् उत्तराणि  लिखतु'''     </big>
 
<big>'''अभ्यासः'''   </big>
 
<big>'''१. उदाहरणमनुसृत्यं एतेषां प्रश्नानाम् उत्तराणि  लिखतु'''     </big>
 
<big>'''यथा ---'''</big>
 
<big>'''आरोग्यम्आरोग्यं कथं अस्ति?    आरोग्यम्  आरोग्यं सम्यक्  अस्ति   |'''</big>
 
<big>बालकः   कथं   धावति?                   -------------------  |</big>
Line 76 ⟶ 75:
<big>चोरः कथं धावति? -------------------  |</big>
 
 
<big>'''२. उदाहरणमनुसृत्य एतेषां उत्तराणां प्रश्नान् लिखतुु ---'''</big>
 
==== <big>'''२. उदाहरणमनुसृत्य एतेषां उत्तराणां प्रश्नान् लिखतुु ---लिखतु'''</big> ====
 
<big>'''यथा ---'''</big>
 
<big>'''मन्दिरम् सुन्दरम् अस्ति। मन्दिरं कथम् अस्ति।अस्ति ?'''</big>
 
<big>मोदकं उत्तमम् अस्ति। ------------------- |</big>
Line 86 ⟶ 87:
<big>शिशु: उच्चैः रोदिति। ------------------- |</big>
 
<big>माता शीघ्रं कार्यम्कार्यं करोति। ------------------- |</big>
 
<big>भवति शनैः वदति। ------------------- |</big>
Line 104 ⟶ 105:
<big>शाटिका उत्ततम् अस्ति। ------------------- |</big>
 
<big>माला सम्यक् धावति। ------------------- | </big> 
 
<big><br /></big>
 
=== <big>'''किमर्थम्  ?'''</big> ===
 
 
 
<big>'''किमर्थम्  ?'''</big>
 
<big>किमर्थम्  इति सप्तककारेषु एकः प्रश्नवाचकशब्दः अस्ति।  </big>
 
<big>सप्त ककाराः = किम् (What?), कुत्र (Where?), कति (How many), कदा (When?), कुतः (From where?), कथम् (How?), किमर्थम् (Why or for what?) ।</big>
 
==== <big>किमर्थम् इति प्रश्नवाचकः शब्दः अस्ति। तस्यशब्दस्य उत्तरं क्रियायाः कारणं भवति।</big> ====
 
<big>यथा ---</big>
 
<big>'''प्रश्नः''' उत्तरम्।'''उत्तरम्'''।</big>
 
<big>शिष्यः किमर्थं गुरुकुलंगुरुकुले वसति? शिष्यं अध्ययनार्थं गुरुकुलंगुरुकुले वसति।</big>
 
<big>सः किमर्थं योगासनं करोति? सः आरोग्यार्थं योगासनं करोति।</big>
 
<big>माता मन्दिरं किमर्थं गच्छति ? माता मन्दिरं देवदर्शनार्थं गच्छति ।</big>
Line 134 ⟶ 131:
 
 
==== <big>'''अभ्यासः'''</big> ====
 
<big>'''१. उदाहरणम् अनुसृत्य शब्दद्वयं उपयुज्य प्रश्नम् उत्तरं च लिखतु ---'''</big>
 
deletepagepermission, page_and_link_managers, teachers
1,040

edits