13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ktvA-lyap: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(8 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:३९. क्त्वा- ल्यप्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
== <big>'''क्त्वा- ल्यप् प्रयोगः'''</big> ==
 
<big>क्त्वा , ल्यप् इति प्रत्ययौ स्तः।</big>
 
<big>एकः कर्ता कार्यद्वयं क्रमेण करोति । पूर्वकार्यं यदयद् अस्ति तस्य सूचना धातोः क्त्वान्तरूपेण भवति।  </big>
 
<big>यदि धातुः उपसर्गसहितः भवति तर्हि क्त्वाप्रत्ययस्य स्थाने ल्यप्-प्रत्ययः भवति।</big>
 
<big>क्त्वान्त्क्त्वान्तशब्दाः, -ल्याप्‌प्रत्ययान्तानिल्याप्‌प्रत्ययान्तशब्दाः अव्ययानि स्तः।भवन्ति।</big>
 
 
Line 18:
 
{| class="wikitable"
!| colspan="2" |<big>'''प्रथमं कार्यं । द्वितीयं कार्यम्'''</big>
!<big>क्त्वान्त रूपम्क्त्वान्तरूपम्</big>
|-
|<big>बालकः देवालयं गच्छति।</big>
|<big>बालकःसः अर्चति।</big>
|<big>बालकः देवालयं गत्वा अर्चति।</big>
|-
|<big>बालकः खादति।</big>
|<big>बालकःसः पिबति।</big>
|<big>बालकः खादित्वा पिबति।</big>
|-
|<big>माता स्‍नाति।</big>
|<big>मातासा मोदकं पचति।</big>
|<big>माता स्‍नात्वा मोदकं पचति।</big>
|-
Line 38:
|-
|<big>त्वं पुस्तकं पठसि।</big>
|<big>त्वंत्वम् उत्तरं देहि।</big>
|<big>त्वं पुस्तकं पठित्वा उत्तरं देहि।</big>
|-
Line 46:
|-
|<big>कृषकाः भूमिं कर्षन्ति।</big>
|<big>कृषकाः ते जलं सिञ्चन्ति।</big>
|<big>कृषकाः भूमिं कृष्ट्वा जलं सिञ्चन्ति।</big>
|-
|<big>कर्मकराः कार्यं कुर्वन्ति।</big>
|<big>कर्मकराःते वेतनं नयन्ति।</big>
|<big>कर्मकराः कार्यं कृत्वा वेतनं नयन्ति।</big>
|-
|<big>रामः चिन्तयति।</big>
|<big>रामःसः उत्तरं लिखति।</big>
|<big>रामः चिन्तयित्वा उत्तरं लिखति।</big>
|}
 
 
====<big>'''क्त्वान्त रूपाणिक्त्वान्तरूपाणि ---'''</big>====
 
{| class="wikitable"
Line 128:
|-
|<big>१३.</big>
|<big>शृश्रु</big>
|<big>शृणोति</big>
|<big>शृत्वाश्रुत्वा</big>
|-
|<big>१४.</big>
Line 185:
|<big>दा</big>
|<big>ददाति</big>
|<big>दत्वादत्त्वा</big>
|-
|<big>३.</big>
Line 245:
{| class="wikitable"
|+
!| colspan="2" |<big>'''प्रथमं कार्यं । द्वितीयं कार्यम्'''</big>
!<big>ल्यबन्तरूपम्</big>
|-
|<big>बालकः उपविशति।</big>
|<big>बालकःसः जलं पिबति।</big>
|<big>बालकः उपविश्य जलं पिबति</big>
|-
|<big>माता द्वारं प्रक्षालयति।</big>
|<big>मातासा रङ्गवल्लीं लिखति।</big>
|<big>माता द्वारं प्रक्षाल्य रङ्गवल्लीं लिखति।</big>
|-
|<big>श्यामः द्वारम् उद्‍घाटयति।</big>
|<big>श्यामःसः बहिः गच्छति।</big>
|<big>श्यामः द्वारम् उद्‍घाट्य बहिः गच्छति।</big>
|-
|<big>छात्रा लेखनीं स्वीकरोति।</big>
|<big>छात्रासा चित्रं लिखति ।</big>
|<big>छात्रा लेखनीं स्वीकृत्य चित्रं लिखति ।</big>
|-
|<big>भक्तः प्रतिमां संस्थापयति।</big>
|<big>भक्तःसः पूजां करोति।</big>
|<big>भक्तः प्रतिमां संस्थाप्य पूजां करोति।</big>
|-
Line 272:
|<big>सा माम् अनुसृत्य वेगेन आगच्छति।</big>
|-
|<big>वानरः वृक्षंवृक्षम् आरोहति।</big>
|<big>वानरःसः फलानि पातयति।</big>
|<big>वानरः वृक्षंवृक्षम् आरुह्य फलानि पातयति।</big>
|-
|<big>ग्राहकः फलानि स्वीकरोति।</big>
|<big>ग्राहकःसः धनं ददाति।</big>
|<big>ग्राहकः फलानि स्वीकृत्य धनं ददाति।</big>
|-
|<big>बालः आगच्छति।</big>
|<big>बालःसः दुग्धं पिबति।</big>
|<big>बालः आगत्य दुग्धं पिबति।</big>
|-
|<big>धनिकः धनं सङ्‍गृह्णाति।</big>
|<big>धनिकः धनंसः दानं करोति।</big>
|<big>धनिकः धनं सङ्‍गृह्य दानं करोति।</big>
|}
Line 321:
|<big>स्मरति</big>
|<big>विस्मरति</big>
|<big>विस्मॄत्यविस्मृत्य</big>
|-
|<big>५.</big>
Line 354:
|-
|<big>१०.</big>
|<big>स्था स्थापि </big>
|<big>स्थापयति</big>
|<big>संस्थापयति</big>
Line 361:
 
 
===<big>क्त्वान्तरूपाणि ल्यबन्तरूपाणि च---</big>===
===<big>क्त्वान्त ल्यबन्त च रूपाणि---</big>===
 
{| class="wikitable"
Line 407:
|-
|<big>७.</big>
|<big>क्रीड्क्री</big>
|<big>क्रीत्वा</big>
|<big>वि</big>
Line 432:
|<big>११.</big>
|<big>स्था</big>
|<big>स्थापयित्वास्थित्वा</big>
|<big>सम्</big>
|<big>संस्थाप्यसंस्थाय</big>
|-
|<big>१२.</big>
Line 443:
|-
|<big>१३.</big>
|<big>प्रेषयप्रेषि</big>
|<big>प्रेषयित्वा</big>
|<big>सम्</big>
Line 464:
===<big>अभ्यासः</big>===
 
====<big>१) उदाहरणं दृष्ट्वा वाक्येषु क्त्वा प्रयोगंक्त्वाप्रयोगं कृत्वा लिखतु ---</big>====
 
{| class="wikitable"
!
!<big>वाक्यानि</big>
!
!<big>क्त्वा प्रयोगःक्त्वाप्रयोगः</big>
|-
!<big>उदाः</big>
Line 476:
|-
|<big>१.</big>
|<big>कार्यं कुर्वन्ति, श्रान्ता: भवन्ति।भवन्ति ।</big>
|
|-
|<big>२.</big>
|<big>शिशु:शिशुः  क्रीडाङ्गणे पतति, रोदनं करोति।करोति ।</big>
|
|-
|<big>३.</big>
|<big>अहं फलं खदितवान्, जलं पीतवान्।पीतवान् ।</big>
|
|-
|<big>४.</big>
|<big>किञ्चितकिञ्चित् पानीयं पिबतु, अनन्तरं गच्छतु।</big>
|
|-
Line 496:
|-
|<big>६.</big>
|<big>भवन्त : वार्तां श्रुण्वन्ति, विषयं जानन्ति।</big>
|
|-
|<big>७.</big>
|<big>वयं नाटकं पश्याम : । गृहं गच्छाम : ।</big>
|
|-
|<big>८.</big>
|<big>ता: बालिका: विषयं स्मरन्ति, सम्यकसम्यक् लिखन्ति।लिखन्ति ।</big>
|
|}
 
 
===<big>२) क्त्वान्त रूपाणिक्त्वान्तरूपाणि लिखतु ---</big>===
 
<big>'''उदाहरणम् - पठति – पठित्वा ।'''</big>
Line 535:
 
 
===<big>३) ल्यबन्त रूपाणिल्यबन्तरूपाणि लिखतु ---</big>===
 
<big>'''उदाहरणम् - आगच्छति – आगत्य ।'''</big>
 
<big>१. प्रणमति - -----।</big>
२. अनुभवति - -----।
३. निर्दिशति - -----।
४. उत्तिष्ठति - -----।
५. संस्मरति - -----।
६. संहरति - -----।
७. विलिखति - -----।
८. विजानाति - -----।
९. उपकरोति - -----।
१०. सङ्‍गृह्णाति - -----।</big>
 
<big>२. अनुभवति - -----। </big>
<big>३. निर्दिशति - -----। </big>
<big>४. उत्तिष्ठति - -----। </big>
<big>५. संस्मरति - -----। </big>
<big>६. संहरति - -----। </big>
<big>७. विलिखति - -----। </big>
<big>८. विजानाति - -----। </big>
<big>९. उपकरोति - -----। </big>
<big>१०. सङ्‍गृह्णाति - -----।</big>
 
===<big>४) यथोदाहरणं क्त्वान्तपाणि अथवा ल्यबन्तरूपाणि उपयुज्य वाक्यानि रचयत</big> ===
 
<big>यथा</big>
<big>१. पिता स्‍नाति। देवपूजां करोति। = पिता स्‍नात्वा देवपूजां करोति।</big>
 
===<big>४) यथोदाहरणं क्त्वान्तपाणिक्त्वान्तरूपाणि अथवा ल्यबन्तरूपाणि उपयुज्य वाक्यानि रचयतरचयतु ---</big> ===
<big>२. गुरु उपविशति। पाठं पाठयति। = गुरु उपविश्य पाठं पाठयति ।</big>
 
<big>यथा</big> -
 
<big>१. पिता स्‍नाति। देवपूजां करोति। = पिता स्‍नात्वा देवपूजां करोति।</big>
 
<big>पिता स्‍नात्वा देवपूजां करोति।</big>
 
<big>२. गुरुगुर: उपविशति। पाठं पाठयति। = गुरु उपविश्य पाठं पाठयति ।</big>
 
<big>गुरुः उपविश्य पाठं पाठयति ।</big>
 
 
 
 
Line 563 ⟶ 581:
<big>४. माला धावति। लक्ष्यं प्राप्नोति। = --- --- --- ---।</big>
 
<big>५. राघवः गृहम् आगच्छति।आगच्छति । जलं पिबति। = --- --- --- ---।</big>
 
<big>६. लेखिका गीतं विलिखति । गायति । = --- --- --- ---।</big>
 
<big>७. श्यानःश्यामः वाक्यं स्मरति।स्मरति वदति।। वदति । = --- --- --- ---।</big>
 
<big>८. छात्रः कथां लिखति।लिखति कण्ठस्थीकरोति।। कण्ठस्थीकरोति । = --- --- --- --- ---।</big>
 
<big>९. वानरः वृक्षम्वृक्षं पश्यति।पश्यति आरोहति।। आरोहति । = --- --- --- --- ---।</big>
 
<big>१०. लेखिकासा गीतंमातरं विलिखति।पृच्छति गायति।। अर्थं जानाति । = --- --- --- ---।</big>
 
<big>७. श्यानः वाक्यं स्मरति। वदति। = --- --- --- ---।</big>
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/6/66/PAGE_39_PDF.pdf क्त्वा- ल्यप् प्रयोगः pdf]'''</big>
<big>८. छात्रः कथां लिखति। कण्ठस्थीकरोति। = --- --- --- --- ---।</big>
 
<big>९. वानरः वृक्षम् पश्यति। आरोहति। = --- --- --- --- ---।</big>
 
'''PAGE 39'''
<big>१०. सा मातरं पृच्छति। अर्थं जानाति । = --- --- --- ---।</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits