13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ktvA-lyap: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 11:
<big>यदि धातुः उपसर्गसहितः भवति भवति तर्हि क्त्वाप्रत्ययस्य स्थाने ल्यप्-प्रत्ययः भवति।</big>
 
<big>क्त्वान्त् -ल्याप्‌प्रत्ययान्तानि अव्ययानि स्तः।</big>
 
 
=== <big>'''क्त्वा प्रत्ययः'''</big> ===
Line 234 ⟶ 235:
|<big>गृहीत्वा</big>
|}
 
 
=== <big>'''ल्यप् - प्रत्ययः'''</big> ===
Line 242 ⟶ 244:
!<big>ल्यबन्तरूपम्</big>
|-
|<big>बालकः उपविशति। </big>
|<big>बालकः जलं पिबति।</big>
|<big>बालकः उपविश्य जलं पिबति</big>
|-
|<big>माता द्वारं प्रक्षालयति। </big>
|<big>माता रङ्गवल्लीं लिखति।</big>
|<big>माता द्वारं प्रक्षाल्य रङ्गवल्लीं लिखति।</big>
|-
|<big>श्यामः द्वारम् उद्‍घाटयति। </big>
|<big>श्यामः बहिः गच्छति।</big>
|<big>श्यामः द्वारम् उद्‍घाट्य बहिः गच्छति।</big>
|-
|<big>छात्रा लेखनीं स्वीकरोति। </big>
|<big>छात्रा चित्रं लिखति ।</big>
|<big>छात्रा लेखनीं स्वीकृत्य चित्रं लिखति ।</big>
|-
|<big>भक्तः प्रतिमां सस्थापयति।</big>
|<big>भक्तः पूजां करोति।</big>
|<big>भक्तः प्रतिमां संस्थाप्य पूजां करोति।</big>
|-
|<big>सा माम् अनुसरति।</big>
|<big>सा वेगेन आगच्छति।</big>
|<big>सा माम् अनुसृत्य वेगेन आगच्छति।</big>
|-
|<big>वानरः वृक्षं आरोहति।</big>
|<big>वानरः फलानि पातयति।</big>
|<big>वानरः वृक्षं आरुह्य फलानि पातयति।</big>
|-
|<big>ग्राहकः फलानि स्वीकरोति।</big>
|<big>ग्राहकः धनं ददाति।</big>
|<big>ग्राहकः फलानि स्वीकृत्य धनं ददाति।</big>
|-
|<big>बालः आगच्छति।</big>
|<big>बालः दुग्धं पिबति।</big>
|<big>बालः आगत्य दुग्धं पिबति।</big>
|-
|<big>धनिकः धनं सङ्‍गृह्णाति।</big>
|<big>धनिकः धनं दानं करोति।</big>
|<big>धनिकः धनं सङ्‍गृह्णायसङ्‍गृह्य दानं करोति।</big>
|}
 
==== <big>'''ल्यबन्तरूपाणि ---'''</big> ====
{| class="wikitable"
|
Line 352 ⟶ 354:
|}
 
 
==== <big>क्त्वान्त-ल्यबन्तरूपाणि---</big> ====
{| class="wikitable"
|
Line 452 ⟶ 455:
 
 
== अभ्यासः ==
 
=== <big>अभ्यासः</big> ===
=== <big>१) उदाहरणं दॄष्ट्वा वाक्येषु क्त्वा प्रयोगं कॄत्वा लिखतु ---</big> ===
 
==== <big>१) उदाहरणं दॄष्ट्वा वाक्येषु क्त्वा प्रयोगं कॄत्वा लिखतु ---</big> ====
{| class="wikitable"
!
Line 468 ⟶ 472:
|
|-
|<big>२.</big>
|<big>शिशु:  क्रीडाङ्गणे पतति, रोदनं करोति।</big>
|
|-
|<big>३.</big>
|<big>अहं फलं खदितवान्, जलं पीतवान्।</big>
|
|-
|<big>४.</big>
|<big>किञ्चित पानीयं पिबतु, अनन्तरं गच्छतु।</big>
|
|-
|<big>५.</big>
|<big>सा पत्रं लिखितवती, प्रेषितवती।</big>
|
|-
|<big>६.</big>
|<big>भवन्त : वार्तां श्रुण्वन्ति, विषयं जानन्ति।</big>
|
|-
|<big>७.</big>
|<big>वयं नाटकं पश्याम : । गृहं गच्छाम : ।</big>
|
|-
|<big>८.</big>
|<big>ता: बालिका: विषयं स्मरन्ति, सम्यक लिखन्ति।</big>
|
|}
Line 521 ⟶ 525:
 
<big>१०. धावति - -----।</big>
 
 
 
=== <big>३) ल्यबन्त रूपाणि लिखतु ---</big> ===
<big>'''उदाहरणम् - आगच्छति – आगत्य ।'''</big>१. प्रणमति - -----।
 
<big>१. प्रणमति - -----।
२. अनुभवति - -----।
३. निर्दिशति - -----।
Line 532 ⟶ 540:
८. विजानाति - -----।
९. उपकरोति - -----।
१०. सङ्‍गृह्णाति - -----। </big>
 
=== <big>४) यथोदाहरणं वाक्यद्वयस्य योजनं क्त्वान्तपाणि अथवा ल्यबन्तरूपाणि उपयुज्य कुरुत—</big> ===
Line 541 ⟶ 549:
<big>'''२. गुरु उपविशति। पाठं पाठयति। = गुरु उपविश्य पाठं पाठयति ।'''</big>
 
<big>३. कृष्णः रथं स्थापयति । सर्वान् पश्यति। = --- --- --- --- ---।</big>
 
<big>४. माला धावति। लक्ष्यं प्राप्नोति। = --- --- --- ---।</big>
 
<big>५. राघवः गृहम् आगच्छति। जलं पिबति। = --- --- --- ---।</big>
 
<big>६. लेखिका गीतं विलिखति। गायति। = --- --- --- ---।</big>
 
<big>७. श्यानः वाक्यं स्मरति। वदति। = --- --- --- ---।</big>
 
<big>८. छात्रः कथां लिखति। कण्ठस्थीकरोति। = --- --- --- --- ---।</big>
 
<big>९. वानरः वृक्षम् पश्यति। आरोहति। = --- --- --- --- ---।</big>
 
<big>१०. सा मातरं पृच्छति। अर्थं जानाति । = --- --- --- ---।</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits