13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ktvA-lyap: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 238:
|}
 
 
===<big>'''ल्यप् - प्रत्ययः'''</big>===
 
Line 379:
|<big>हृ</big>
|<big>हृत्वा</big>
|<big>आ</big>
|<big>आहृत्य</big>
|-
Line 386:
|<big>स्मृत्वा</big>
|<big>वि</big>
| <big>विस्मृत्य</big>
|-
|<big>४.</big>
Line 410:
|<big>क्रीत्वा</big>
|<big>वि</big>
| <big>विक्रीय</big>
|-
|<big>८.</big>
Line 469:
!
!
!<big>क्त्वा प्रयोगः</big>
|-
!<big>उदाः</big>
Line 535:
 
 
===<big>३) ल्यबन्त रूपाणि लिखतु ---</big> ===
 
<big>'''उदाहरणम् - आगच्छति – आगत्य ।'''</big>
Line 550:
१०. सङ्‍गृह्णाति - -----।</big>
 
===<big>४) यथोदाहरणं वाक्यद्वयस्य योजनं क्त्वान्तपाणि अथवा ल्यबन्तरूपाणि उपयुज्य कुरुत—</big>===
 
===<big>४) यथोदाहरणं वाक्यद्वयस्य योजनं क्त्वान्तपाणि अथवा ल्यबन्तरूपाणि उपयुज्य कुरुत—वाक्यानि रचयत</big> ===
<big>'''१. पिता स्‍नाति। देवपूजां करोति। = पिता स्‍नात्वा देवपूजां करोति।'''</big>
 
<big>यथा</big>
<big>'''१. पिता स्‍नाति। देवपूजां करोति। = पिता स्‍नात्वा देवपूजां करोति।'''</big>
 
<big>'''२. गुरु उपविशति। पाठं पाठयति। = गुरु उपविश्य पाठं पाठयति ।'''</big>
 
<big>'''२. गुरु उपविशति। पाठं पाठयति। = गुरु उपविश्य पाठं पाठयति ।'''</big>
 
<big>३. कृष्णः रथं स्थापयति । सर्वान् पश्यति। = --- --- --- --- ---।</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits