13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ktvA-lyap: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 4:
== <big>'''क्त्वा- ल्यप् प्रयोगः'''</big> ==
 
<big>क्त्वा , ल्यप् इति प्रत्ययौ स्तः।</big>
 
<big>एकः कर्ता कार्यद्वयं क्रमेण करोति । पूर्वकार्यं यदयत् अस्ति तस्य सूचना धातोः क्त्वान्तरूपेण भवति।  </big>
 
<big>यदि धातुः उपसर्गसहितः भवति तर्हि क्त्वाप्रत्ययस्य स्थाने ल्यप्-प्रत्ययः भवति।</big>
 
<big>क्त्वान्त्क्त्वान्तशब्दाः, -ल्याप्‌प्रत्ययान्तानिल्याप्‌प्रत्ययान्तशब्दाः अव्ययानि स्तः।भवन्ति।</big>
 
 
Line 19:
{| class="wikitable"
! colspan="2" |<big>प्रथमं कार्यं । द्वितीयं कार्यम्</big>
!<big>क्त्वान्त रूपम्क्त्वान्तरूपम्</big>
|-
|<big>बालकः देवालयं गच्छति।</big>
Line 38:
|-
|<big>त्वं पुस्तकं पठसि।</big>
|<big>त्वंत्वम् उत्तरं देहि।</big>
|<big>त्वं पुस्तकं पठित्वा उत्तरं देहि।</big>
|-
Line 46:
|-
|<big>कृषकाः भूमिं कर्षन्ति।</big>
|<big>कृषकाः जलं सिञ्चन्ति।</big>
|<big>कृषकाः भूमिं कृष्ट्वा जलं सिञ्चन्ति।</big>
|-
Line 59:
 
 
====<big>'''क्त्वान्त रूपाणिक्त्वान्तरूपाणि ---'''</big>====
 
{| class="wikitable"
Line 130:
|<big>शृ</big>
|<big>शृणोति</big>
|<big>शृत्वाश्रुत्वा</big>
|-
|<big>१४.</big>
Line 272:
|<big>सा माम् अनुसृत्य वेगेन आगच्छति।</big>
|-
|<big>वानरः वृक्षंवृक्षम् आरोहति।</big>
|<big>वानरः फलानि पातयति।</big>
|<big>वानरः वृक्षंवृक्षम् आरुह्य फलानि पातयति।</big>
|-
|<big>ग्राहकः फलानि स्वीकरोति।</big>
Line 285:
|-
|<big>धनिकः धनं सङ्‍गृह्णाति।</big>
|<big>धनिकः धनं दानं करोति।</big>
|<big>धनिकः धनं सङ्‍गृह्य दानं करोति।</big>
|}
Line 321:
|<big>स्मरति</big>
|<big>विस्मरति</big>
|<big>विस्मॄत्यविस्मृत्य</big>
|-
|<big>५.</big>
Line 361:
 
 
===<big>क्त्वान्तरूपाणि ल्यबन्तरूपाणि च---</big>===
===<big>क्त्वान्त ल्यबन्त च रूपाणि---</big>===
 
{| class="wikitable"
Line 464:
===<big>अभ्यासः</big>===
 
====<big>१) उदाहरणं दृष्ट्वा वाक्येषु क्त्वा प्रयोगंक्त्वाप्रयोगं कृत्वा लिखतु ---</big>====
 
{| class="wikitable"
!
!<big>वाक्यानि</big>
!
!<big>क्त्वा प्रयोगःक्त्वाप्रयोगः</big>
|-
!<big>उदाः</big>
Line 476:
|-
|<big>१.</big>
|<big>कार्यं कुर्वन्ति, श्रान्ता: भवन्ति।भवन्ति ।</big>
|
|-
|<big>२.</big>
|<big>शिशु:शिशुः  क्रीडाङ्गणे पतति, रोदनं करोति।करोति ।</big>
|
|-
|<big>३.</big>
|<big>अहं फलं खदितवान्, जलं पीतवान्।पीतवान् ।</big>
|
|-
Line 496:
|-
|<big>६.</big>
|<big>भवन्त : वार्तां श्रुण्वन्ति, विषयं जानन्ति।</big>
|
|-
|<big>७.</big>
|<big>वयं नाटकं पश्याम : । गृहं गच्छाम : ।</big>
|
|-
|<big>८.</big>
|<big>ता: बालिका: विषयं स्मरन्ति, सम्यक लिखन्ति।लिखन्ति ।</big>
|
|}
 
 
===<big>२) क्त्वान्त रूपाणिक्त्वान्तरूपाणि लिखतु ---</big>===
 
<big>'''उदाहरणम् - पठति – पठित्वा ।'''</big>
Line 535:
 
 
===<big>३) ल्यबन्त रूपाणिल्यबन्तरूपाणि लिखतु ---</big>===
 
<big>'''उदाहरणम् - आगच्छति – आगत्य ।'''</big>
 
<big>१. प्रणमति - -----।</big>
 
२. अनुभवति - -----।
<big>२. निर्दिशतिअनुभवति - -----। </big>
४. उत्तिष्ठति - -----।
<big>३. संस्मरतिनिर्दिशति - -----। </big>
६. संहरति - -----।
<big>४. विलिखतिउत्तिष्ठति - -----। </big>
८. विजानाति - -----।
<big>५. उपकरोतिसंस्मरति - -----। </big>
१०. सङ्‍गृह्णाति - -----।</big>
<big>६. संहरति - -----। </big>
<big>७. विलिखति - -----।</big>
<big>८. विजानाति - -----। </big>
<big>९. उपकरोति - -----।</big>
<big>१०. सङ्‍गृह्णाति - -----।</big>
 
 
 
===<big>४) यथोदाहरणं क्त्वान्तपाणि अथवा ल्यबन्तरूपाणि उपयुज्य वाक्यानि रचयत</big> ===
 
<big>यथा</big> -
<big>१. पिता स्‍नाति। देवपूजां करोति। = पिता स्‍नात्वा देवपूजां करोति।</big>
 
<big>पिता स्‍नात्वा देवपूजां करोति।</big>
 
<big>२. गुरु उपविशति। पाठं पाठयति। = गुरु उपविश्य पाठं पाठयति ।</big>
 
 
<big>गुरु उपविश्य पाठं पाठयति ।</big>
 
<big>२. गुरु उपविशति। पाठं पाठयति। = गुरु उपविश्य पाठं पाठयति ।</big>
 
 
Line 563 ⟶ 579:
<big>४. माला धावति। लक्ष्यं प्राप्नोति। = --- --- --- ---।</big>
 
<big>५. राघवः गृहम् आगच्छति।आगच्छति । जलं पिबति। = --- --- --- ---।</big>
 
<big>६. लेखिका गीतं विलिखति।विलिखति गायति।। गायति । = --- --- --- ---।</big>
 
<big>७. श्यानः वाक्यं स्मरति।स्मरति वदति।। वदति । = --- --- --- ---।</big>
 
<big>८. छात्रः कथां लिखति।लिखति कण्ठस्थीकरोति।। कण्ठस्थीकरोति । = --- --- --- --- ---।</big>
 
<big>९. वानरः वृक्षम्वृक्षं पश्यति।पश्यति आरोहति।। आरोहति । = --- --- --- --- ---।</big>
 
<big>१०. सा मातरं पृच्छति।पृच्छति । अर्थं जानाति । = --- --- --- ---।</big>
 
'''PAGE 39'''
page_and_link_managers, Administrators
5,094

edits