13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ktvA-lyap: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 6:
<big>क्त्वा, ल्यप् इति प्रत्ययौ स्तः।</big>
 
<big>एकः कर्ता कार्यद्वयं क्रमेण करोति । पूर्वकार्यं यत्यद् अस्ति तस्य सूचना धातोः क्त्वान्तरूपेण भवति।  </big>
 
<big>यदि धातुः उपसर्गसहितः भवति तर्हि क्त्वाप्रत्ययस्य स्थाने ल्यप्-प्रत्ययः भवति।</big>
Line 128:
|-
|<big>१३.</big>
|श्रु
|<big>शृ</big>
|<big>शृणोति</big>
|<big>श्रुत्वा</big>
Line 185:
|<big>दा</big>
|<big>ददाति</big>
|<big>दत्वादत्त्वा</big>
|-
|<big>३.</big>
Line 354:
|-
|<big>१०.</big>
|<big>स्था स्थापि </big>
|<big>स्थापयति</big>
|<big>संस्थापयति</big>
Line 407:
|-
|<big>७.</big>
|<big>क्रीड्क्री</big>
|<big>क्रीत्वा</big>
|<big>वि</big>
Line 432:
|<big>११.</big>
|<big>स्था</big>
|<big>स्थापयित्वास्थित्वा</big>
|<big>सम्</big>
|<big>संस्थाप्यसंस्थाय</big>
|-
|<big>१२.</big>
Line 443:
|-
|<big>१३.</big>
|<big>प्रेषयप्रेषि</big>
|<big>प्रेषयित्वा</big>
|<big>सम्</big>
Line 488:
|-
|<big>४.</big>
|<big>किञ्चितकिञ्चित् पानीयं पिबतु, अनन्तरं गच्छतु।</big>
|
|-
Line 504:
|-
|<big>८.</big>
|<big>ता: बालिका: विषयं स्मरन्ति, सम्यकसम्यक् लिखन्ति ।</big>
|
|}
Line 561:
 
 
===<big>४) यथोदाहरणं क्त्वान्तपाणिक्त्वान्तरूपाणि अथवा ल्यबन्तरूपाणि उपयुज्य वाक्यानि रचयत</big> ===
 
<big>यथा</big> -
Line 583:
<big>६. लेखिका गीतं विलिखति । गायति । = --- --- --- ---।</big>
 
<big>७. श्यानःश्यामः वाक्यं स्मरति । वदति । = --- --- --- ---।</big>
 
<big>८. छात्रः कथां लिखति । कण्ठस्थीकरोति । = --- --- --- --- ---।</big>
page_and_link_managers, teachers
357

edits