13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ktvA-lyap: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 18:
 
{| class="wikitable"
!| colspan="2" |<big>'''प्रथमं कार्यं । द्वितीयं कार्यम्'''</big>
!<big>क्त्वान्तरूपम्</big>
|-
|<big>बालकः देवालयं गच्छति।</big>
|<big>बालकःसः अर्चति।</big>
|<big>बालकः देवालयं गत्वा अर्चति।</big>
|-
|<big>बालकः खादति।</big>
|<big>बालकःसः पिबति।</big>
|<big>बालकः खादित्वा पिबति।</big>
|-
|<big>माता स्‍नाति।</big>
|<big>मातासा मोदकं पचति।</big>
|<big>माता स्‍नात्वा मोदकं पचति।</big>
|-
Line 46:
|-
|<big>कृषकाः भूमिं कर्षन्ति।</big>
|<big>कृषकाःते जलं सिञ्चन्ति।</big>
|<big>कृषकाः भूमिं कृष्ट्वा जलं सिञ्चन्ति।</big>
|-
|<big>कर्मकराः कार्यं कुर्वन्ति।</big>
|<big>कर्मकराःते वेतनं नयन्ति।</big>
|<big>कर्मकराः कार्यं कृत्वा वेतनं नयन्ति।</big>
|-
|<big>रामः चिन्तयति।</big>
|<big>रामःसः उत्तरं लिखति।</big>
|<big>रामः चिन्तयित्वा उत्तरं लिखति।</big>
|}
Line 128:
|-
|<big>१३.</big>
|<big>श्रु</big>
|<big>शृणोति</big>
|<big>श्रुत्वा</big>
Line 245:
{| class="wikitable"
|+
!| colspan="2" |<big>'''प्रथमं कार्यं । द्वितीयं कार्यम्'''</big>
!<big>ल्यबन्तरूपम्</big>
|-
|<big>बालकः उपविशति।</big>
|<big>बालकःसः जलं पिबति।</big>
|<big>बालकः उपविश्य जलं पिबति</big>
|-
|<big>माता द्वारं प्रक्षालयति।</big>
|<big>मातासा रङ्गवल्लीं लिखति।</big>
|<big>माता द्वारं प्रक्षाल्य रङ्गवल्लीं लिखति।</big>
|-
|<big>श्यामः द्वारम् उद्‍घाटयति।</big>
|<big>श्यामःसः बहिः गच्छति।</big>
|<big>श्यामः द्वारम् उद्‍घाट्य बहिः गच्छति।</big>
|-
|<big>छात्रा लेखनीं स्वीकरोति।</big>
|<big>छात्रासा चित्रं लिखति ।</big>
|<big>छात्रा लेखनीं स्वीकृत्य चित्रं लिखति ।</big>
|-
|<big>भक्तः प्रतिमां संस्थापयति।</big>
|<big>भक्तःसः पूजां करोति।</big>
|<big>भक्तः प्रतिमां संस्थाप्य पूजां करोति।</big>
|-
Line 273:
|-
|<big>वानरः वृक्षम् आरोहति।</big>
|<big>वानरःसः फलानि पातयति।</big>
|<big>वानरः वृक्षम् आरुह्य फलानि पातयति।</big>
|-
|<big>ग्राहकः फलानि स्वीकरोति।</big>
|<big>ग्राहकःसः धनं ददाति।</big>
|<big>ग्राहकः फलानि स्वीकृत्य धनं ददाति।</big>
|-
|<big>बालः आगच्छति।</big>
|<big>बालःसः दुग्धं पिबति।</big>
|<big>बालः आगत्य दुग्धं पिबति।</big>
|-
|<big>धनिकः धनं सङ्‍गृह्णाति।</big>
|<big>धनिकःसः दानं करोति।</big>
|<big>धनिकः धनं सङ्‍गृह्य दानं करोति।</big>
|}
Line 568:
<big>पिता स्‍नात्वा देवपूजां करोति।</big>
 
<big>२. गुरुगुर: उपविशति। पाठं पाठयति।</big>
 
 
<big>गुरुगुरुः उपविश्य पाठं पाठयति ।</big>
 
 
page_and_link_managers, teachers
357

edits