13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kuTumba-sambandAni-zabdAH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kuTumba-sambandAni-zabdAH
Content deleted Content added
Anjali (talk | contribs)
No edit summary
Shobha Chillal (talk | contribs)
No edit summary
 
(18 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:४८. कुटुम्ब सम्बन्धानि शब्दाः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
= '''<big>कुटुम्ब सम्बन्धानि शब्दाःपदानि</big>''' =
 
[[File:Family Tree1.png|frameless|537x537px]]
 
 
 
[[File:Family Tree1Tree2.png0.jpg|center|frameless|537x537px494x494px]]
 
 
<big>अहं रोहनः । माधवः मम पिता। मालती मम माता। अहं माधवस्य मालत्याः च पुत्रः।</big>
 
<big>अहं मालिन्याः राजेशस्य च अग्रजः । मालिनी मम अनुजा। राजेशः मम अनुजः।</big>
 
<big>अहं गीतायाः मोहनस्यः च अनुजः । मोहनः मम अग्रजः । गीता मम अग्रजा ।</big>
 
<big>महादेवः मम पितामहः । पार्वती मम पितामही। अहं महादेवस्य पार्वत्याः च पौत्रः।</big>
 
<big>रामदेवः मम मातामहः । जानकी मम मातामही। अहं रामदेवस्य जानक्याः च दौहित्रः।</big>
 
<big>माधवः रामदेवस्य जानक्याः च जामाता। मालती महादेवस्य पार्वत्याः च स्‍नुषा।</big>
 
 
 
=== <big>'''सम्बन्धवाचक शब्दाःशब्दान् पठतु ---'''</big> ===
 
=== <big>'''सम्बन्धवाचक शब्दाः पठतु ---'''</big> ===
{| class="wikitable"
|
|<big>शब्दः</big>
|<big>अर्थः [Relationship explained in English]</big>
Line 32 ⟶ 52:
|-
|<big>६.</big>
|<big>जनजीजननी / माता</big>
|<big>Mother</big>
|-
Line 61 ⟶ 81:
|<big>१३.</big>
|<big>अनुजः</big>
|<big>YounerYounger brother</big>
|-
|<big>१४.</big>
Line 81 ⟶ 101:
|<big>१८.</big>
|<big>पौत्री</big>
|<big>Granddaughter [Son’s daughter]</big>
|-
|<big>१९.</big>
|<big>दौहित्रः</big>
|<big>Grandson [Daughter’s son]</big>
|-
|<big>२०.</big>
|<big>दौहित्री</big>
|<big>Granddaughter [Dauhgter’s daugherdaughter]</big>
|-
|<big>२१.</big>
Line 104 ⟶ 124:
|-
|<big>२४.</big>
|<big>श्वश्रूश्वश्रूः</big>
|<big>Mother-in-law</big>
|-
|<big>२५.</big>
|<big>मातुलः / मातुः भ्राता</big>
|<big>Maternal Uncle [Mother’s brother]</big>
|-
Line 127 ⟶ 147:
|<big>Brother’s son / Nephew</big>
|-
|३०.
| <big>भ्रातृजा</big>
|<big>Brother’s daughter / Niece</big>
|-
|३१.
|<big>भ्रातृजाया</big>
|<big>Sister-in -law [Brother’s wife]</big>
|-
|३२.
Line 145 ⟶ 165:
|३४.
|<big>ननान्दा</big>
|<big>Sister-in-law [Husband’s sister]</big>
|-
|३५.
|<big>पितृव्यः / पितुः भ्राता</big>
|<big>Father’s brother</big>
|-
Line 156 ⟶ 176:
|-
|३७.
|<big>पितृभगिनी / पितुः भगिनी</big>
|<big>Father’s sister / Paternal Aunt</big>
|-
|३८.
|<big>पितृष्वसृपितृष्वसा</big>
|<big>Father’s sister</big>
|-
|३९.
|<big>ष्वसा स्वसा / भगिनी</big>
|<big>Sister</big>
|-
|४०.
|<big>आवुत्तः</big>
|<big>Sister’s husband /</big> <big>Brother-in -law</big>
 
<big>Brother-in -law</big>
|-
|४१.
|<big>श्यालः</big>
|<big>Brother-in-lawslaw [Wie’sWife’s brother]</big>
|-
|४१.
Line 191 ⟶ 209:
|४४.
|<big>प्रपितामहः</big>
|<big>Paternal great-grandfather</big>
|-
|४५.
|<big>प्रपितामही</big>
|<big>Paternal great-grandmother</big>
|-
|४६.
|<big>प्रमातामहः</big>
|<big>Maternal great-grandfather</big>
|-
|४७.
|<big>प्रमातामही</big>
|<big>Maternal great-grandmother.</big>
|}
 
 
===<big>'''कुटुम्बसम्बन्धशब्दानाम् / बन्धुवाचकशब्दानाम् अभ्यासः'''</big>===
 
=== =<big>1. अधोलिखित शब्दानां अन्वेषणं करोतु –</big> ====
 
<big>'''कुटुम्बसम्बन्धशब्दाः / बन्धुवाचकशब्दाः अभ्यासः'''</big>
 
=== 1. अधोलिखित शब्दानां अन्वेषणं करोतु – ===
{| class="wikitable"
!|<big>'''मातामही, अनुजा, भ्राता, पितामहः, जनकः जननी, अग्रजः, मातुलानी, पत्‍नी, श्वशुरः, पौत्रः, दौहित्री, पतिः, सहोदरः, सहोदरी, जामाता, ननान्दा, भातृजाया, मित्रम्, प्रमातामहः, प्रपितामही, अग्रजा, अनुजः, मातुलः, पुत्रः , दौहित्रदौहित्रः, पुत्री, श्वश्रूश्वश्रूः, भागिनेयभागिनेयः, आवुत्तः, श्यालः, सखी, देवरः, ष्वसास्वसा, पितृष्वसु,पितृष्वसा'''</big>
|}
{| class="wikitable"
 
|<big>ब</big>
|<big>प</big>
Line 456 ⟶ 474:
|<big>अ</big>
|}
 
<big>उत्तरम् - '''[https://static.miraheze.org/samskritavyakaranamwiki/9/92/40_B_2_%E0%A4%AC%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%B5%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D_%E0%A4%A8%E0%A4%BE%E0%A4%AE_-_%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%95%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%BE%E0%A4%83_%E0%A4%85%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%83-%E0%A4%89%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%AE%E0%A5%8D.pdf कुटुम्ब-सम्बन्धानि पदानि]'''</big>
 
 
===<big>2. उच्चैः पठतु --</big>===
 
 
<big>Brother-inजनकः -law|</big>
 
<big>जनकः जननी |</big>
 
<big>जनकः जननी पुत्रः |  </big>
 
<big>जनकः जननी पुत्रः पुत्री |</big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः |</big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी |</big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः।</big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा  अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री।</big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा  अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः।  </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही मातामहः। </big>
 
<big>जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही मातामहः मातामही।</big>
 
 
'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/3/3d/Lesson_48-2.pdf कुटुम्ब सम्बन्धानि पदानि PDF]</big>'''
 
'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/048%20-%20Kutumbasya%20Sambandani%20Padani.ppsx कुटुम्ब सम्बन्धानि पदानि PPTX with audio]</big>'''
 
'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/048%20-%20Kutumbasya%20Sambandani%20Padani%20NA.ppsx कुटुम्ब सम्बन्धानि पदानि PPTX without audio]</big>'''
 
'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/abhyAsAnAM uttarANi|उत्तराणि / Answers (Link to page 49)]]'''
 
 
'''PAGE 48'''