13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(13 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:== <big>सम्भाषणम्}}</big> ==
{{DISPLAYTITLE:२०. सम्भाषणम्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== <big>एतत् सम्भाषणं पठतु –</big> ===
 
==== '''<big>शिष्टाचारः</big>''' ====
{|
![[File:SishtAchara.jpg|left|frameless|431x431px]]
|}
<big>हरिः ओम्, सुप्रभातम् ।</big>
 
<big>नमस्ते महोदय ! सुस्वागतम्, आगच्छतु ।</big>
 
<big>धन्यवादः । सर्वं कुशलं वा ?</big>
 
<big>रोहितः - हे मित्र ! नमस्ते।</big>
<big>आम्, कुशलम् । भवान् कथम् अस्ति ।</big>
 
<big>शिवः - नमस्ते महोदयरोहित ! सुस्वागतम्, आगच्छतु ।</big>
<big>अहम् अपि कुशलम् । अहम् एकं पुस्तकम् इच्छामि । न जानामि कुतः प्राप्नोमि ।</big>
 
<big>रोहितः - धन्यवादः । सर्वं कुशलं वा ?</big>
<big>किं पुस्तकम् इच्छति भवान् । कृपया वदतु ।</big>
 
<big>शिवः - आम्, कुशलम् । भवान् कथम् अस्ति । कदा आगतवान् नगरम् ?</big>
<big>व्याकरणग्रन्थम् अहं पठितुम् इच्छामि ।</big>
 
<big>रोहितः - अहम् अपि कुशली अस्मि । ह्यः एव आगतवान्। भवन्तं द्रष्टुम् उत्सुकः आसम्।</big>
<big>चिन्ता मास्तु । तत् तु मम समीपे अस्ति । स्वीकरोतु ।</big>
 
<big>शिवः - बहु सन्तोषः भवन्तं दृष्टवा । उपविशतु । चायं पिबावः।</big>
<big>बहु धन्यवादाः महोदय ।</big>
 
<big>रोहितः - अस्तु। धन्यवादः।</big>
<big>उपविशतु । किञ्चित् चायं, स्वल्पाहारं स्वीकरोतु ।</big>
 
<big>शिवः - किञ्चित् अल्पाहारम् अपि कुर्वः। किं स्वीकरोति भवान् ?</big>
<big>क्षम्यताम्, मास्तु ।  </big>
 
<big>रोहितः - अस्मिन् अल्पाहारगृहे रुचिकराः दोसकाः परिवेषयन्ति खलु ?</big>
<big>अहं करोमि । भवान् अपि स्वीकरोतु ।</big>
 
<big>शिवः - आम्। भवान् सम्यक् स्मरति। पलाङ्डु-दोसकान् आदेशयावः।</big>
<big>अस्तु, धन्यवादः ।</big>
 
<big>रोहितः - अहो ! मह्यं बहु रोचते।</big>
<big>स्वल्पाहारः आगच्छति । प्रथमं पानीयं पिबतु ।</big>
 
<big>(पानीयंअल्पाहारः पिबति ।आगच्छति)</big>
 
<big>शिवः - स्वीकरोतु भोः । इतोपि किञ्चित् अधिकम्क्वथितम् आवश्यकं वाकिम् ?</big>
 
<big>न,रोहितः - मास्तु पर्याप्तम् ।</big>
 
<big>(स्वल्पाहारःचायम् आगच्छति । द्वौ खादतः ।)</big>
 
<big>शिवः - चायं स्वीकरोतु।</big>
<big>चायं कथम् अस्ति । किञ्चित् शर्करा आवश्यकं वा ?</big>
 
<big>रोहितः - अपि च ? अद्यतने काले कः विशेषः ?</big>
<big>चायं बहु सम्यक् अस्ति । शर्करा पर्याप्तम् । अधुना अहं गच्छामि । नमस्कारः ।</big>
 
<big>(मित्रयोः वार्तालापः अनुवर्तते)</big>
<big>अस्तु । पुनः आगच्छतु । नमस्कारः ।</big>
 
<big>रोहितः - अस्तु तर्हि। इदानीम् अहं गच्छामि। श्वः पुनः मिलावः।</big>
 
<big>शिवः - तथा एव कुर्वः।</big>
=== <big>अभ्यासः</big> ===
 
<big>रोहितः - नमस्कारः।</big>
=== <big>१) कोष्टके अधोलिखित शब्दानाम् अन्वेषणं करोतु</big> ===
 
<big>शिवः - नमस्कारः।</big>
 
 
=== <big>'''अभ्यासः'''</big> ===
 
=== <big>'''१) अधोलिखितानि पदानि पठन्तु। कोष्ठके तेषाम् अन्वेषणं कुर्वन्तु।'''</big> ===
{| class="wikitable"
!<big>हरिः ओम्, स्वागतम्, नमस्कारः, चिन्ता मास्तु,</big> <big>सुप्रभातम्, क्श्यम्यताम्क्षम्यताम्, कुशलम्, समीचिनम्, धन्यवादः</big>
|-
!
Line 157 ⟶ 164:
|'''<big>थौ</big>'''
|}
 
<small>Puzzle created by Sameer Talar</small>
|}
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/c/c7/PAGE_20_PDF.pdf सम्भाषणम् PDF]'''</big>
 
[https://worldsanskrit.net/wiki/13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023/abhyAsAnAM_uttarANi '''<big>उत्तराणि Answers PDF</big>'''] [Link to answer on page 50]
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/020%20-%20Sambhashanam.ppsx सम्भाषणम् PPTX with audio]'''</big>
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/020%20-%20Sambhashanam%20NA.ppsx सम्भाषणम् PPTX without audio]'''</big>
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/d/d0/%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A4%A3%E0%A4%AE%E0%A5%8D_-_Samskrita_Vyakaranam.pdf Lesson PDF]
 
'''PAGE 20'''
Answer
deletepagepermission, page_and_link_managers, teachers
1,046

edits