13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:सम्भाषणम्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
== सम्भाषणम् ==
 
=== एतत् सम्भाषणं पठतु – ===
'''शिष्टाचारः'''
 
[modified]
 
हरिः ओम्, सुप्रभातम् ।
 
नमस्ते महोदय ! सुस्वागतम्, आगच्छतु ।
 
धन्यवादः । सर्वं कुशलं वा ?
 
आम्, कुशलम् । भवान् कथम् अस्ति ।
 
अहम् अपि कुशलम् । अहम् एकं पुस्तकम् इच्छामि । न जानामि कुतः प्राप्नोमि ।
 
किं पुस्तकम् इच्छति भवान् । कृपया वदतु ।
 
व्याकरणग्रन्थम् अहं पठितुम् इच्छामि ।
 
चिन्ता मास्तु । तत् तु मम समीपे अस्ति । स्वीकरोतु ।
 
बहु धन्यवादाः महोदय ।
 
उपविशतु । किञ्चित् चायं, स्वल्पाहारं स्वीकरोतु ।
 
क्षम्यताम्, मास्तु ।  
 
अहं करोमि । भवान् अपि स्वीकरोतु ।
 
अस्तु, धन्यवादः ।
 
स्वल्पाहारः आगच्छति । प्रथमं पानीयं पिबतु ।
 
(पानीयं पिबति ।)
 
किञ्चित् अधिकम् आवश्यकं वा ?
 
न, पर्याप्तम् ।
 
(स्वल्पाहारः आगच्छति । द्वौ खादतः ।)
 
चायं कथम् अस्ति । किञ्चित् शर्करा आवश्यकं वा ?
 
चायं बहु सम्यक् अस्ति । शर्करा पर्याप्तम् । अधुना अहं गच्छामि । नमस्कारः ।
 
अस्तु । पुनः आगच्छतु । नमस्कारः ।
deletepagepermission, page_and_link_managers, teachers
1,046

edits