13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 4:
== <big>सम्भाषणम्</big> ==
 
=== <big>एतत् सम्भाषणं पठतु –</big> ===
'''<big>शिष्टाचारः</big>'''
[[File:SishtAchara.jpg|left|frameless|300x300px]]
 
[pic needs to be inserted here]
 
<big>हरिः ओम्, सुप्रभातम् ।</big>
[modified]
 
<big>नमस्ते महोदय ! सुस्वागतम्, आगच्छतु ।</big>
हरिः ओम्, सुप्रभातम् ।
 
<big>धन्यवादः । सर्वं कुशलं वा ?</big>
नमस्ते महोदय ! सुस्वागतम्, आगच्छतु ।
 
<big>आम्, कुशलम् । भवान् कथम् अस्ति ।</big>
धन्यवादः । सर्वं कुशलं वा ?
 
<big>अहम् अपि कुशलम् । अहम् एकं पुस्तकम् इच्छामि । न जानामि कुतः प्राप्नोमि ।</big>
आम्, कुशलम् । भवान् कथम् अस्ति ।
 
<big>किं पुस्तकम् इच्छति भवान् । कृपया वदतु ।</big>
अहम् अपि कुशलम् । अहम् एकं पुस्तकम् इच्छामि । न जानामि कुतः प्राप्नोमि ।
 
<big>व्याकरणग्रन्थम् अहं पठितुम् इच्छामि ।</big>
किं पुस्तकम् इच्छति भवान् । कृपया वदतु ।
 
<big>चिन्ता मास्तु । तत् तु मम समीपे अस्ति । स्वीकरोतु ।</big>
व्याकरणग्रन्थम् अहं पठितुम् इच्छामि ।
 
<big>बहु धन्यवादाः महोदय ।</big>
चिन्ता मास्तु । तत् तु मम समीपे अस्ति । स्वीकरोतु ।
 
<big>उपविशतु । किञ्चित् चायं, स्वल्पाहारं स्वीकरोतु ।</big>
बहु धन्यवादाः महोदय ।
 
<big>क्षम्यताम्, मास्तु ।  </big>
उपविशतु । किञ्चित् चायं, स्वल्पाहारं स्वीकरोतु ।
 
<big>अहं करोमि । भवान् अपि स्वीकरोतु ।</big>
क्षम्यताम्, मास्तु ।  
 
<big>अस्तु, धन्यवादः ।</big>
अहं करोमि । भवान् अपि स्वीकरोतु ।
 
<big>स्वल्पाहारः आगच्छति । प्रथमं पानीयं पिबतु ।</big>
अस्तु, धन्यवादः ।
 
<big>(पानीयं पिबति ।)</big>
स्वल्पाहारः आगच्छति । प्रथमं पानीयं पिबतु ।
 
<big>किञ्चित् अधिकम् आवश्यकं वा ?</big>
(पानीयं पिबति ।)
 
<big>न, पर्याप्तम् ।</big>
किञ्चित् अधिकम् आवश्यकं वा ?
 
<big>(स्वल्पाहारः आगच्छति । द्वौ खादतः ।)</big>
न, पर्याप्तम् ।
 
<big>चायं कथम् अस्ति । किञ्चित् शर्करा आवश्यकं वा ?</big>
(स्वल्पाहारः आगच्छति । द्वौ खादतः ।)
 
<big>चायं कथम्बहु सम्यक् अस्ति । किञ्चित् शर्करा आवश्यकंपर्याप्तम् वा ?अधुना अहं गच्छामि । नमस्कारः ।</big>
 
<big>अस्तु । पुनः आगच्छतु । नमस्कारः ।</big>
चायं बहु सम्यक् अस्ति । शर्करा पर्याप्तम् । अधुना अहं गच्छामि । नमस्कारः ।
 
अस्तु । पुनः आगच्छतु । नमस्कारः ।
deletepagepermission, page_and_link_managers, teachers
2,632

edits