13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 18:
<big>रोहितः - धन्यवादः । सर्वं कुशलं वा ?</big>
 
<big>शिवः - आम्आं, कुशलम् । भवान् कथम् अस्ति । कदा आगतवान् नगरे ?</big>
 
<big>रोहितः - अहम् अपि कुशलम् । ह्यः एव आगतवान्। भवन्तं द्रष्टुम् उत्सुकः आसम्।</big>
 
<big>शिवः - बहु सन्तोषः भवन्तं दृष्टवा।दृष्टवा उपविशतु।। उपविशतु । चायं पिबावः।</big>
 
<big>रोहितः - अस्तु। धन्यवादः।</big>
 
<big>शिवः - किञ्चित् अल्पाहारंअल्पाहारम् अपि कुर्वः। किं स्वीकरोति भवान् ?</big>
 
<big>रोहितः - अस्मिन् अल्पाहारगृहे रुचिकराः दोसकाः परिवेषयन्ति खलु ?</big>
Line 57:
 
 
=== <big>'''अभ्यासः'''</big> ===
 
=== <big>'''१) अधोलिखितानि पदानि पठन्तु। कोष्ठके तेषाम् अन्वेषणं कुर्वन्तु।'''</big> ===
=== <big>अभ्यासः</big> ===
 
=== <big>१) अधोलिखितानि पदानि पठन्तु। कोष्ठके तेषाम् अन्वेषणं कुर्वन्तु।</big> ===
{| class="wikitable"
!<big>हरिः ओम्, स्वागतम्, नमस्कारः, चिन्ता मास्तु,</big> <big>सुप्रभातम्, क्षम्यताम्, कुशलम्, समीचिनम्, धन्यवादः</big>
Line 166 ⟶ 164:
|'''<big>थौ</big>'''
|}
 
<small>Puzzle created by Sameer Talar</small>
|}
 
page_and_link_managers, Administrators
5,094

edits