13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 18:
<big>रोहितः - धन्यवादः । सर्वं कुशलं वा ?</big>
 
<big>शिवः - आं,आम् कुशलम् । भवान् कथम् अस्ति । कदा आगतवान् नगरेनगरम् ?</big>
 
<big>रोहितः - अहम् अपि कुशलम्कुशली अस्मि । ह्यः एव आगतवान्। भवन्तं द्रष्टुम् उत्सुकः आसम्।</big>
 
<big>शिवः - बहु सन्तोषः भवन्तं दृष्टवा । उपविशतु । चायं पिबावः।</big>
Line 46:
<big>रोहितः - अपि च ? अद्यतने काले कः विशेषः ?</big>
 
<big>(मित्रयोः वार्तालापः वर्ततेअनुवर्तते)</big>
 
<big>रोहितः - अस्तु तर्हि। इदानीम् अहं गच्छामि। श्वः पुनः मिलावः।</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits