13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambodhanarUpANi: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:सम्बोधनरूपाणि}}
{| class="wikitable"
|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]'''
|}
<big>'''सम्बोधनरूपाणि'''</big>
 
== <big>'''सम्बोधनरूपाणि'''</big> ==
=== <big>सम्बोधनप्रथमा - एकवचनम् रूपाणि ध्यानेन पठन्तु ---</big> ===
 
=== <big>सम्बोधनप्रथमा - एकवचनम् एकवचन-रूपाणि ध्यानेन पठन्तु ---</big> ===
{| class="wikitable"
![[File:Bālakaḥ.jpeg|frameless|179x179px]]
Line 26 ⟶ 24:
|[[File:Chātrā new.jpeg|frameless|158x158px]]
{| class="wikitable"
!<big>गौरि ! क्षीरं पीत्वा गच्छतु।आगच्छतु।</big>
|}
|[[File:Lekhikā.jpeg|frameless|152x152px]]
{| class="wikitable"
!<big>मातः ! किम्किं लिखति भवती?</big>
|}
|}
 
==== <big>सम्बोधनसमये हे, भोः, अये, अयि, रे इत्यादीनि अव्ययानि अपि कदाचित् प्रयुज्यन्ते ।</big> <big>रामः, गौरी, मित्रम् इत्यादिनां सर्वेषां शब्दानां सम्बोधनरुपाणि एकवचने प्रथमाविभक्तितः भिन्ननिभिन्नानि भवन्ति।</big> ====
 
<big>अधः सम्बोधनरूपाणि, प्रथमाविभक्त्तिरूपतः कःकथं भेदःभिन्नानि इत्भवन्ति इति निर्दिष्टम् अस्ति।</big>
<big>सम्बोधनसमये हे, भोः, अये, अयि, रे इत्यादीनि अव्ययानि अपि कदाचित् प्रयुज्यते।</big>
 
<big>रामः गौरी, मित्रम् इत्यादिनां सर्वेषां शब्दानां सम्बोधनरुपाणि एकवचने प्रथमाविभक्तितः भिन्ननि भवन्ति।</big>
 
<big>अधः सम्बोधनरूपाणि, प्रथमाविभक्त्तिरूपतः कः भेदः इत् च निर्दिष्टम् अस्ति।</big>
 
 
Line 62 ⟶ 56:
|<big>गुरुः</big>
|<big>गुरो !</big>
|<big>सम्बोधने उकारस्य स्थाने ओकारः ।</big>
|-
|<big>राजा</big>
Line 122 ⟶ 116:
 
 
== सम्बोधनरूपाणि अभ्यासः --- ==
 
=== सम्बोधनरूपाणिसम्बोधनरूपाणाम् अभ्यासः --- ===
=== <big>१) उदाहाणानुगुणं सम्बोधनरूपाणि लिखन्तु ---</big> ===
 
 
 
Line 195 ⟶ 190:
<big>राघव ! भवान् कुत्र गच्छति?</big>
|}
 
 
१. ………. ! आगच्छ । (उषा)
 
<big>१. ………. ! आगच्छ । (उषा)</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits