13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambodhanarUpANi: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:२८. सम्बोधनरूपाणि}}
 
== <big>'''सम्बोधनप्रथमा - एकवचन-रूपाणि ध्यानेन पठन्तु'''</big> ==
{| class="wikitable"
![[File:PAthaM paThatu.jpg|frameless|187x187px]]
Line 83:
!<big>'''मदन ! खाद'''</big>
|}
|-
|
|
|
|-
|[[File:ShRiNu.jpg|frameless|202x202px]]
Line 100 ⟶ 104:
 
 
=== '''<big>सम्बोधनसमये हे, भोः, अये, अयि, रे इत्यादीनि अव्ययानि अपि कदाचित् प्रयुज्यन्ते ।</big> <big>रामः, गौरी, मित्रम् इत्यादीनां सर्वेषां शब्दानां सम्बोधनरूपाणि एकवचने प्रथमाविभक्तितः भिन्नानि भवन्ति।</big>''' ===
 
 
Line 187 ⟶ 191:
 
 
==== <big>'''सम्बोधनरूपाणाम् अभ्यासः ---'''</big> ====
<big>१) उदाहाणानुगुणं सम्बोधनरूपाणि लिखन्तु ---</big>
 
Line 254 ⟶ 258:
     
 
==== <big>'''२) आवरणे दत्तनां शब्दानाम् उचितैः रूपैः रिक्तस्थालानि पूरयत ।'''</big> ====
<big>यथाः</big>
{| class="wikitable"
page_and_link_managers, Administrators
5,097

edits