13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambodhanarUpANi: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 15:
!<big>रघो ! शालां गच्छतु</big>
|}
|-
|
|
|
|-
|[[File:GAyati bhavatI.jpg|frameless|183x183px]]
Line 28 ⟶ 32:
!<big>मातः ! किं लिखति भवती?</big>
|}
|-
|
|
|
|-
|[[File:Piba.jpg|frameless|201x201px]]
Line 41 ⟶ 49:
!<big>'''राघव ! मा वद'''</big>
|}
|-
|
|
|
|-
|[[File:Chala.jpg|frameless|209x209px]]
Line 54 ⟶ 66:
!<big>'''गौरि ! उत्तिष्ठ'''</big>
|}
|-
|
|
|
|-
|[[File:Patha.jpg|frameless|235x235px]]
Line 84 ⟶ 100:
 
 
=== <big>सम्बोधनसमये हे, भोः, अये, अयि, रे इत्यादीनि अव्ययानि अपि कदाचित् प्रयुज्यन्ते ।</big> <big>रामः, गौरी, मित्रम् इत्यादिनांइत्यादीनां सर्वेषां शब्दानां सम्बोधनरुपाणिसम्बोधनरूपाणि एकवचने प्रथमाविभक्तितः भिन्नानि भवन्ति।</big> ===
 
<big>अधः सम्बोधनरूपाणि प्रथमाविभक्त्तिरूपतः कथं भिन्नानि भवन्ति इति निर्दिष्टम् अस्ति।</big>
 
<big>अधः सम्बोधनरूपाणि प्रथमाविभक्त्तिरूपतःप्रथमाविभक्तिरूपतः कथं भिन्नानि भवन्ति इति निर्दिष्टम् अस्ति।</big>
 
 
Line 100 ⟶ 118:
|<big>रामः</big>
|<big>राम !</big>
|<big>सम्बोधने विसर्गः  न दृश्यते ।</big>
|-
|<big>हरिः</big>
|<big>हरे !</big>
|<big>सम्बोधने विसर्गः  न दृश्यते ।</big>
|-
|<big>गुरुः</big>
Line 112 ⟶ 130:
|<big>राजा</big>
|<big>राजन् !</big>
|<big>सम्बोधने आकारस्य स्थाने अकारः, अनन्तरं नकारः ।</big>
|-
|<big>रमा</big>
|<big>रमे !</big>
|<big>सम्बोधने आकारस्य स्थाने एकारः ।</big>
|-
|<big>सुमतिः</big>
|<big>सुमते !</big>
|<big>सम्बोधने इकारस्य स्थाने एकारः ।</big>
|-
|<big>गौरी</big>
|<big>गौरि</big>
|<big>सम्बोधने ईकारस्य ह्रस्वः ।</big>
|-
|<big>लक्ष्मीः</big>
|<big>लक्ष्मि !</big>
|<big>सम्बोधने ईकारस्य ह्रस्वः, विसर्गः न दृश्यते । ।</big>
|-
|<big>धेनुः</big>
|<big>धेनो !</big>
|<big>सम्बोधने उकारस्य स्थाने ओकारः, विसर्गः न दृश्यते । ।</big>
|-
|<big>पिता</big>
Line 144 ⟶ 162:
|<big>अम्बा</big>
|<big>अम्ब !</big>
|<big>सम्बोधने आकारस्य स्थाने अकारः ।</big>
|-
|<big>मान्या</big>
|<big>मान्ये</big>
|<big>सम्बोधने आकारस्य स्थाने एकारः ।</big>
|-
|<big>कर्ता</big>
Line 265 ⟶ 283:
<big>११. ………. ! श्लोकं वद । (गीता)</big>
 
<big>१२. ………. ! उत्तरं वद। (शिष्य़ःशिष्यः)</big>
 
<big>१३. ………. ! किमर्थम् अद्य आगमने विलम्बः ? (लक्ष्मीः)</big>
Line 281 ⟶ 299:
<big>१९. ………. ! सङ्कोचं मा अनुभवतु । (सखी)</big>
 
<big>२०.  ………. ! शिढ्रम्शिघ्रम् उत्तिष्ठ । ( वत्सः)</big>
 
<big>२१. ………. ! दूरे उपविश्य दूरदर्शनं पश्यतु ।( नलिनी)</big>
page_and_link_managers, Administrators
5,097

edits