13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam: Difference between revisions

no edit summary
No edit summary
No edit summary
(13 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:३३. तः पर्यन्तम्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
=== <big>तः , पर्यन्तम् इति एतयो प्रयोगः अवधि-सूचनार्थम्।</big> ===
{|
!
!
!
!
!
!
!
!
|-
!<big>तः</big>
!
!
!
!
!
!
!<big>पर्यन्तम्</big>
|-
!↓
!
!
!
!
!
!
!↓
|-
|<big>काश्मीरतः</big>
|
|
|
|
|
|
|<big>कन्याकुमारीपर्यन्तम्</big>
|-
|
|
|
|
|
|
|
|
|}
 
=== <big>'''तः पर्यन्तम्'''</big> ===
<big>तः , पर्यन्तम् एतयो प्रयोगः अवधि सूचनार्थम्।</big>
 
 
=== <big>अ). उच्चैः पठतु अवगच्छतु च।</big> ===
<big>१.  ह्यः प्रातःकालतः रात्रिपर्यन्तं वृष्टिः आसीत्।</big>
 
<big>२. सोमवासरतः शुक्रवासरपर्यन्तं विरामः भवति।</big>
<big>तः पर्यन्तम्</big>
 
<big>३. भारतदेशः कन्याकुमारीतः हिमालयपर्यन्तं वर्तते।</big>
<big>'''↓ ↓'''</big>
 
<big>४. अहं सार्धदशवादनतः  सार्धपञ्चवादनपर्यन्तं निद्रां करोमि।</big>
<big>काश्मीरतः कन्याकुमारिपर्यन्तम्</big>
 
<big>५. चैत्रमासतः वैशाख-मासपर्यन्तं सभा प्रचलति।</big>
=== <big>अ. उच्चैः  पठतु अवगच्छतु।</big> ===
<big>१.  ह्यः प्रातकालतः रात्रिपर्यन्तम् वृष्टिःआसीत्।</big>
 
<big>६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तं परीक्षा भवति।</big>
<big>२. सोम वासरतः शुक्रवासरपर्यन्यम् विरामः भवति।</big>
 
<big>७.लोकयानं मैसूरुतः बेङ्गलूरुपर्यन्तं चलति।</big>
<big>३. भारतदेशम् कन्याकुमारितः हिमालयपर्यन्तम् वर्तते।</big>
 
<big>८. नेता बाल्यावस्थातः अन्तपर्यन्तं राष्ट्रसेवाम् अकरोत्।</big>
<big>४. अहम् सार्थदशवादनतः  सार्थपञ्चवादनपर्यन्तम् निद्राम् करोमि।</big>
 
<big>९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तं कार्यालये अस्ति।</big>
<big>५. श्वः चित्र मासतः वैशाख मासपर्यन्तम् सभा प्रचलति।</big>
 
<big>१०. माता रात्रेः अष्टवादनतः सार्ध नववादनपर्यन्तं ध्यानं करोति।</big>
<big>६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तम् परीक्षा भवति।</big>
 
<big>७.लोकयानम् मैसूरुतः बङ्गलूरुपर्यन्तम् चलति।</big>
 
<big>८. नेताजि बाल्यावस्थातः अन्तपर्यन्तम् राष्ट्रसेवनम् अकरोत्।</big>
 
=== <big>'''आ). चित्रं दृष्ट्वा सः / सा किं किं करोति इति लिखतु।'''</big> ===
<big>९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तम् कार्यालये अस्ति।</big>
 
<big>१०. माता रात्रि अष्टवादनतः सार्थ नववादनपर्यन्तम् ध्यानम् करोति।</big>
 
=== <big>'''आ. चित्रम् दृष्ट्वा त्वम् किम् किम् करोषि इति लिखतु।'''</big> ===
[Insert picture/image]
 
[[File:अभ्यासः - तः - पर्यंतम्.png|frameless|590x590px]]
 
=== <big>'''इ.''' कोष्टकं दृष्ट्वा यथोदाहरणम् वक्यानि रचयतु।</big> ===
 
 
  <big>योगाभ्यासम्, वार्तापत्रिकां,प्रार्थनां, पाककार्यं, अल्पाहारम्।</big>
 
<big><br /></big>
<big>उदा : अहम्  ५ वादनतः  ५.३० वादनपर्यन्तम् प्रात कार्यम् करोमि?  </big>
=== <big>'''इ).''' कोष्टकं दृष्ट्वा यथोदाहरणं वाक्यानि रचयतु।</big> ===
{| class="wikitable"
!<big>योगाभ्यासं, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यम्, अल्पाहार-सेवनम्।</big>
|}
<big>उदाहरणम् - अहं  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातः कार्यं करोमि।  </big>
 
<big><br />१.  भवान् / भवती   ५.३०-------  ६.१५ -------- किं करोति?</big>
 
<big>.  भवान् /भवति भवती  .३०१५ --------  ६.१५४५ -------- किम्किं करोति?  </big>
 
<big>.  भवान् /भवति भवती   ६.१५४५ --------.४५०० --------किम्किं करोति?  </big>
 
<big>.  भवान् /भवति भवती   .४५०० --------७.०० -------किम्-किं करोति?</big>
 
<big>. भवान् /भवति भवती  .००  ------- ८.००३० --------किम्करोति  किं करोति?  </big>
 
<big>             </big>
<big>५. भवान्/भवति  ८.००  ------८.३० --------  किम् करोति?</big>  
 
=== <big>ई).  ऋतुः / कालः --- तः, पर्यन्तम् च उपयुज्य पूरयतु।  </big> ===
<big>'''उदाहरणम्'''</big>
 
<big>१. आषाढमासः ----भाद्रपदमासः ----वृष्टिकालः।</big>
 
<big>आषाढमासतः भाद्रपदमासपर्यन्तं वृष्टिकालः।</big>
 
 
<big>२. कार्तिकमासः ---फाल्गुनमासः ----शैत्यकालः॥</big>
 
<big>३. चैत्रमासः ------- ज्येष्ठमासः ------- ग्रीष्मकालः।</big>
 
<big>४.फाल्गुनमासः ---- वैशाखमासः ----  वसन्तकालः॥</big>
 
<big>५.भाद्रपदमासः ----- कार्तिकमासः -----शरद्कालः।  </big>
 
 
 
 
=== <big>उ). वर्गसमयस्य सूचिकां दृष्ट्वा रिक्त स्थानं पूरयतु।</big> ===
<big>१. सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्गः॥  </big>
 
<big>२. मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।</big>
 
<big>३. बुधवासरे      ८.४५ -----११.४५ --------भौतिकशास्त्रवर्गः॥</big>
 
<big>४. गुरुवासरे     ९.०० ------१२.०० -------   रसायनशास्त्रवर्गः।</big>
 
<big>५. शुक्रवासरे   १०.१० -------१.०० ------- वनस्पतिशास्त्रवर्गः॥</big>
 
<big>६. शनिवासरे   ९.२० ------१२.२० --------भाषावर्गः।</big>
 
 
=== <big>इ). अधो भागे विनोदयात्रायाः समय-सूचिका वर्तते। तां दृष्ट्वा "तः - पर्यन्तम्" उपयुज्य कालस्य अवधिं लिखतु।  </big> ===
<big>१.मार्च - १  –  ५   ऊटि ।</big>
 
<big>२.मार्च् - ५ –  १०  मून्नार् |</big>
 
<big>३.मार्च - १० – १५  कोडैकनाल्।  </big>
 
<big>४.मार्च्  १५ – २०  येर्काटु।</big>
 
<big>५.मार्च्  २० – २५  कूनूर्।</big>
 
 
=== <big>ऊ). प्रश्नानाम् उत्तरम् 'तः पर्यन्तम्' उपयुज्य लिखतु |</big> ===
<big>यथा -</big>
 
<big>१. पिता (गृहम्) '''<u>गृहतः</u>''' (देवालयः) '''<u>देवालयपर्यन्तं</u>''' कथं गच्छति?</big>
 
<big>२. छत्राः संस्कृत-शिक्षणार्थं (प्राचीनकालः) -----(अद्य) ------- वाराणासीम् आगच्छन्ति।</big>
 
<big>३. (समुद्रः) ---- (देवालयः) --- जनाः सन्ति?  </big>
 
<big>४. भवान् २ (वादनम्) ---- ५ (वादनम्) ---- कुत्र गतवान्?</big>
 
<big>५. (पञ्चमाध्यायः)  --- (कियत्) ------पुनरावर्तनम् आसीत्?</big>
 
<big>६. भवतः (गृहम्)  ---- (विमाननिलयः) ------कियत् दूरम् अस्ति?</big>
 
<big>७. भवतः कार्यालयः १०.०० (वादनम्) -----(कियत्) ------ वर्तते?  </big>
 
<big>८. भवान् सायम् ५ (वादनम्) ----७.३० ---- किं किं करोति?</big>
 
<big>९. शनिवासरे  (मध्याह्नः) ---- (रात्रिः) ----वृष्टिः आसीत्।</big>
 
<big>१०.(मैसूरु) ----(बेंङ्गलूरु) -----कियत् दूरम् अस्ति?</big>
 
 
=== परिशिष्टम् ===
<big>एकस्मिन् वर्षे १२ मासाः भवन्ति । मासद्वयस्य एकः ऋतुः भवति । ऋतुः नाम परिसरस्य वातावरणस्य च स्थितिः । मासाः नक्षात्राणां नाम्नाम् आधारेण निश्चिताः सन्ति । भारतीयानि पर्वाणि सर्वाणि मासानुगुणम् एव निर्धारितानि । ते मासाः यथा..</big>
 
# <big>चैत्रमासः</big>
# <big>वैशाखमासः</big>
# <big>ज्येष्ठमासः</big>
# <big>आषाढमासः</big>
# <big>श्रावणमासः</big>
# <big>भाद्रपदमासः</big>
# <big>आश्वयुजमासः</big>
# <big>कार्तिकमासः</big>
# <big>मार्गशीर्षमासः</big>
# <big>पुष्यमासः</big>
# <big>माघमासः</big>
# <big>फाल्गुनमासः</big>
 
 
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/5/5a/33-_taH-paryantam.pdf तः , पर्यन्तम् pdf]'''</big>
 
 
 
'''PAGE 33'''
deletepagepermission, page_and_link_managers, teachers
1,046

edits