तः पर्यन्तम्

From Samskrita Vyakaranam
Revision as of 13:06, 10 June 2023 by Anjali (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam
Jump to navigation Jump to search
Home

तः पर्यन्तम्

तः पर्यन्तम्

तः , पर्यन्तम् एतयो प्रयोगः अवधि सूचनार्थम्।


तः पर्यन्तम्

↓ ↓

काश्मीरतः कन्याकुमारिपर्यन्तम्

अ. उच्चैः  पठतु अवगच्छतु।

१.  ह्यः प्रातकालतः रात्रिपर्यन्तम् वृष्टिःआसीत्।

२. सोम वासरतः शुक्रवासरपर्यन्यम् विरामः भवति।

३. भारतदेशम् कन्याकुमारितः हिमालयपर्यन्तम् वर्तते।

४. अहम् सार्थदशवादनतः  सार्थपञ्चवादनपर्यन्तम् निद्राम् करोमि।

५. श्वः चित्र मासतः वैशाख मासपर्यन्तम् सभा प्रचलति।

६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तम् परीक्षा भवति।

७.लोकयानम् मैसूरुतः बङ्गलूरुपर्यन्तम् चलति।

८. नेताजि बाल्यावस्थातः अन्तपर्यन्तम् राष्ट्रसेवनम् अकरोत्।

९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तम् कार्यालये अस्ति।

१०. माता रात्रि अष्टवादनतः सार्थ नववादनपर्यन्तम् ध्यानम् करोति।

आ. चित्रम् दृष्ट्वा त्वम् किम् किम् करोषि इति लिखतु।

[Insert picture/image]


इ. कोष्टकं दृष्ट्वा यथोदाहरणम् वक्यानि रचयतु।

  योगाभ्यासम्, वार्तापत्रिकां,प्रार्थनां, पाककार्यं, अल्पाहारम्।

उदा : अहम्  ५ वादनतः  ५.३० वादनपर्यन्तम् प्रात कार्यम् करोमि?  


१.  भवान्/भवति   ५.३०-------  ६.१५ -------- किम् करोति?

२.  भवान्/भवति  ६.१५ --------६.४५ --------किम् करोति?  

३.  भवान्/भवति   ६.४५ --------७.०० -------किम् करोति?

४. भवान्/भवति   ७.०० ------- ८.०० --------किम्करोति?

५. भवान्/भवति  ८.००  ------८.३० --------  किम् करोति?