13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 5:
=== <big>'''तः पर्यन्तम्'''</big> ===
<big>तः , पर्यन्तम् एतयो प्रयोगः अवधि सूचनार्थम्।</big>
 
 
 
Line 12 ⟶ 13:
 
<big>काश्मीरतः कन्याकुमारिपर्यन्तम्</big>
 
=== <big>अ. उच्चैः  पठतु अवगच्छतु।</big> ===
<big>१.  ह्यः प्रातकालतः रात्रिपर्यन्तम् वृष्टिःआसीत्।</big>
 
<big>२. सोम वासरतः शुक्रवासरपर्यन्यम् विरामः भवति।</big>
 
<big>३. भारतदेशम् कन्याकुमारितः हिमालयपर्यन्तम् वर्तते।</big>
 
<big>४. अहम् सार्थदशवादनतः  सार्थपञ्चवादनपर्यन्तम् निद्राम् करोमि।</big>
 
<big>५. श्वः चित्र मासतः वैशाख मासपर्यन्तम् सभा प्रचलति।</big>
 
<big>६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तम् परीक्षा भवति।</big>
 
<big>७.लोकयानम् मैसूरुतः बङ्गलूरुपर्यन्तम् चलति।</big>
 
<big>८. नेताजि बाल्यावस्थातः अन्तपर्यन्तम् राष्ट्रसेवनम् अकरोत्।</big>
 
<big>९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तम् कार्यालये अस्ति।</big>
 
<big>१०. माता रात्रि अष्टवादनतः सार्थ नववादनपर्यन्तम् ध्यानम् करोति।</big>
 
=== <big>'''आ. चित्रम् दृष्ट्वा त्वम् किम् किम् करोषि इति लिखतु।'''</big> ===
[Insert picture/image]
 
 
=== <big>'''इ.''' कोष्टकं दृष्ट्वा यथोदाहरणम् वक्यानि रचयतु।</big> ===
 
 
  <big>योगाभ्यासम्, वार्तापत्रिकां,प्रार्थनां, पाककार्यं, अल्पाहारम्।</big>
 
<big>उदा : अहम्  ५ वादनतः  ५.३० वादनपर्यन्तम् प्रात कार्यम् करोमि?  </big>
 
 
<big>१.  भवान्/भवति   ५.३०-------  ६.१५ -------- किम् करोति?</big>
 
<big>२.  भवान्/भवति  ६.१५ --------६.४५ --------किम् करोति?  </big>
 
<big>३.  भवान्/भवति   ६.४५ --------७.०० -------किम् करोति?</big>
 
<big>४. भवान्/भवति   ७.०० ------- ८.०० --------किम्करोति?</big>
 
<big>५. भवान्/भवति  ८.००  ------८.३० --------  किम् करोति?</big>  
teachers
752

edits