13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

no edit summary
(Created page with "{{DISPLAYTITLE:तुमुन् प्रत्ययः}} {| class="wikitable" !Home |} तुमुन् प्रत्ययः ")
 
No edit summary
 
(19 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE:४०. तुमुन् प्रत्ययः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
=== <big>'''एतत् संभाषणं पठत अवगच्छत च –'''</big> ===
 
<big>माता – पुत्र ! शीघ्रम् आगच्छतु । बहिः गच्छावः ।</big>
 
<big>पुत्रः – किं '''कर्तुम्''' अम्ब ?</big>
 
<big>माता – आपणं '''गन्तुम्'''।</big>
 
<big>पुत्रः – किं '''क्रेतुम्''' ?</big>
 
<big>माता – पुस्तकापणे शालापुस्तकानि क्रेतुम्। भवान् अग्रिमे सप्ताहे शालां गच्छति खलु ?</big>
 
<big>पुत्रः – किमर्थं शालां गन्तव्यम् अम्ब ?</big>
 
<big>माता – पाठं '''पठितुम्'''। भवान् बुद्धिमान् '''भवितुम्''' इच्छति खलु ?</big>
 
<big>पुत्रः – आम् अम्ब ।</big>
 
<big>माता – देवालयम् अपि गच्छावः।</big>
 
<big>पुत्रः – भगवन्तं '''प्रार्थयितुम्''' ।</big>
 
<big>माता– आम् ।</big>
 
<big>पुत्रः – तदनन्तरं '''पातुं''' '''खादितुं''' च किमपि क्रीणीवः अम्ब ?</big>
 
<big>माता– अस्तु वत्स ! तथा एव कुर्वः।</big>
 
<big>पुत्रः – अद्य सायङ्काले '''क्रीडितुम्''' आगच्छामि इति शिवः उक्तवान् अम्ब ।</big>
 
<big>माता – तावत्पर्यन्तं गृहं '''प्रत्यागन्तुं''' शक्नुवः । इदानीम् आगच्छतु ।</big>
 
 
==== <big>'''अवधेयम् ---'''</big> ====
 
<big>'''कर्तुम्, गन्तुम्, क्रेतुम्, पठितुम्, भवितुम्, प्रार्थयितुम्, पातुम्, खादितुम्, क्रीडितुम्, प्रत्यागन्तुम्''' इति एतेषु शब्देषु “'''तुमुन्'''” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “'''तुमुन्'''” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>
 
 
<big>रामः चषकं स्वीकरोति | दुग्धं पिबति | रामः दुग्धं '''पातुं''' चषकं स्वीकरोति |</big>
 
<big>अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपम् अन्यां क्रियाम् अपि करोति |</big>
 
 
 
<big>अथवा “किमर्थम्” इति प्रश्नस्य यत् उत्तरं भवति तत्र प्रायः “तुमुन्” इति प्रत्ययस्य उपयोगः भवति |</big>
 
<big>यथा – रामः किमर्थं चषकं स्वीकरोति ? रामः दुग्धं पातुं चषकं स्वीकरोति |</big>  
 
 
<big>“रामः पठितुं शालां गच्छति |” – एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।</big>
 
 
===<big>तुमुन्नन्तरूपाणि ---</big>===
 
{| class="wikitable"
!
![[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]
!<big>वर्तमानकालः</big>
!<big>तुमुन्नन्तरुपम्</big>
|-
|१.
|<big>पतति</big>
|<big>पतितुम्</big>
|-
|२.
|<big>हसति</big>
|<big>हसितुम्</big>
|-
|३.
|<big>धावति</big>
|<big>धावितुम्</big>
|-
|४.
|<big>पठति</big>
|<big>पठितुम्</big>
|-
|५.
|<big>भवति</big>
|<big>भवितुम्</big>
|-
|६.
|<big>चलति</big>
|<big>चलितुम्</big>
|-
|७.
|<big>नयति</big>
|<big>नेतुम्</big>
|-
|८.
|<big>लिखति</big>
|<big>लेखितुम्</big>
|-
|९.
|<big>मिलति</big>
|<big>मेलितुम्</big>
|-
|१०.
|<big>क्रीणाति</big>
|<big>क्रेतुम्</big>
|-
|११.
|<big>शृणोति</big>
|<big>श्रोतुम्</big>
|-
|१२.
|<big>नयति</big>
|<big>नेतुम्</big>
|-
|१३.
|<big>करोति</big>
|<big>कर्तुम्</big>
|-
|१४.
|<big>गृह्णाति</big>
|<big>ग्रहीतुम्</big>
|-
|१५.
|<big>पृच्छति</big>
|<big>प्रष्टुम्</big>
|-
|१६.
|<big>पश्यति</big>
|<big>द्रष्टुम्</big>
|-
|१७.
|<big>पिबति</big>
|<big>पातुम्</big>
|-
|१८.
|<big>ददाति</big>
|<big>दातुम्</big>
|-
|१९.
|<big>उत्तिष्ठति</big>
|<big>उत्थातुम्</big>
|-
|२०.
|<big>उपविशति</big>
|<big>उपवेष्टुम्</big>
|}
 
तुमुन् प्रत्ययः
 
===<big>पठत अवगच्छत च -</big>===
 
====<big>' इच्छति , शक्नोति च ' प्रयोगे तुमुन्</big>====
 
<big>रामनाथः लेखनम् इच्छति । ———> रामनाथः लेखितुम् इच्छति ।</big>
 
<big>माला पठनम् इच्छति । ———> माला पठितुम् इच्छति ।</big>
 
<big>राघवः पानम् इच्छति । ———> राघवः पातुम् इच्छति ।</big>
 
<big>गीता हसनम् इच्छति । ———> गीता हसितुम् इच्छति ।</big>
 
<big>रिषभः क्रीडनम् इच्छति । ———> रिषभः क्रीडितुम् इच्छति ।</big>
 
<big><br />
लता (गानम्) गातुं शक्नोति ।</big>
 
<big>राधा ( नर्तनम्) नर्तितुं शक्नोति ।</big>
 
<big>बालकः (धावनम्) धावितुं शक्नोति ।</big>
 
<big>धनिकः (दानम्) दातुं शक्नोति ।</big>
 
<big>शिष्यः श्लोकान् (पठनम्) पठितुं शक्नोति ।</big>
 
<big><br /></big>
 
===<big>अभ्यासः</big>===
 
<big><br />'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयतु ।'''</big>
 
<big>१. राजेशः ______ इच्छति (कथनम्)  ।        </big>
 
<big>२. रमेशः ______ इच्छति (गमनम्)  ।  </big>
 
<big>३. शिशुः  ______ इच्छति (खादनम्) ।     </big>
 
<big>४. बालकः ______ इच्छति (चलनम्) ।     </big>
 
<big>५. कर्मकारः कर्मं______ इच्छति (करणम्) ।   </big>
 
<big>६. अहं ______ विद्यालयं गच्छामि । (पठनार्थम्)</big>
 
<big>७. देवदत्तः ______ गच्छति । (शयनार्थम्)</big>
 
<big>७. शिष्याः ______ गच्छन्ति । (वन्दनार्थम्)</big>
 
<big>८. भक्ताः ______ मन्दिरं गच्छन्ति । (अर्चनार्थम्)</big>
 
<big>९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)</big>
 
<big>१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षणार्थम्)</big>
 
<big><br /></big>
 
===='''<big>२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखतु ।</big>'''====
 
<big>१. गोविन्दः तत्र ______ शक्नोति । (स्था)</big>
 
<big>२. बालिका एतत् पुस्तकं ______ शक्नोति ।(पठ्)</big>
 
<big>३. यूयं गीताम् ______ शक्नुथ । (उपदिश्)</big>
 
<big>४. वानरः वृक्षम् ______ शक्नोति । (आरुह्)</big>
 
<big>५. सर्पः बिलं ______ शक्नोति । (प्रविश्)</big>
 
<big><br /></big>
 
====<big>3) क्त्वान्ते तुमुन्नन्ते च परिवर्तनस्य अभ्यासः -</big> ====
 
<big>उदाहरणम् अनुसृत्य वाक्यानां परिवर्तनं करोतु ---</big>
 
{| class="wikitable"
!
!<big>वर्तमानकाले</big>
!<big>क्त्वान्ते</big>
!<big>तुमुन्नन्ते</big>
|-
|<big>उदा.</big>
|<big>पितामही स्नाति; पितामही देवम् अर्चति ।</big>
|<big>पितामही स्नानं '''कृत्वा''' देवम् अर्चति ।</big>
|<big>पितामही देवम् '''अर्चितुम्''' स्नानं करोति।</big>
|-
|<big>१.</big>
|<big>शिशुः दुग्धं पिबति। शिशुः क्रीडति।</big>
|
|
|-
|<big>२.</big>
|<big>माता पाकशालां गच्छति। माता ओदनं पचति।</big>
|
|
|-
|<big>३.</big>
|<big>नर्तकी नृत्यति। जनान् तोषयति।</big>
|
|
|-
|<big>४.</big>
|<big>रामः विद्यालयं गच्छति। अध्ययनं करोति।</big>
|
|
|-
|<big>५.</big>
|<big>त्वं मधुरं खादसि। हस्तं प्रक्षालयसि।</big>
|
|
|-
|<big>६.</big>
|<big>शिष्यः रामायणं पठति। अर्थं वदति।</big>
|
|
|-
|<big>७.</big>
|<big>माला आपणं गच्छति। शाकानि आनयति।</big>
|
|
|-
|<big>८.</big>
|<big>अहं कारयानं चालयामि। कार्यालयं गच्छामि।</big>
|
|
|-
|<big>९.</big>
|<big>वानरः वृक्षम् आरोहति। फलं खादति।</big>
|
|
|-
|<big>१०.</big>
|<big>भवान् क्रीडति। पदकं प्राप्नोति।</big>
|
|
|}
 
 
'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/9/91/PAGE_40_PDF.pdf तुमुन् प्रत्ययः pdf]</big>'''
 
 
'''PAGE 40'''
deletepagepermission, page_and_link_managers, teachers
1,046

edits