13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(13 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:४०. तुमुन् प्रत्ययः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
=== <big>'''एतत् संभाषणं पठत अवगच्छत च –'''</big> ===
तुमुन् प्रत्ययः
 
<big>माता – पुत्र ! शीघ्रम् आगच्छतु । बहिः गच्छावः ।</big>
= <big>'''तुमुन् प्रत्ययः'''</big>   =
 
<big>पुत्रः – किं '''कर्तुम्''' अम्ब ?</big>
 
<big>माता – आपणं '''गन्तुम्'''।</big>
<big>'''एतत् संभाषणम् पठत अवगच्छत च – [ To be changed]'''</big>
 
<big>पुत्रः – तात!किं एतां पुस्तकप्रदर्शिनीम् किमर्थम् आयोजितवन्तः'''क्रेतुम्''' ?</big>
 
<big>माता – पुस्तकापणे शालापुस्तकानि क्रेतुम्। भवान् अग्रिमे सप्ताहे शालां गच्छति खलु ?</big>
<big>पिता – पुस्तकानां प्रचारं कर्तुं | पुस्तकप्रकाशकाः पुस्तकानि विक्रेतुं , प्रदर्शयितुं च अत्र आगच्छन्ति |</big>
 
<big>पुत्रः - जनाः पुस्तकानिकिमर्थं क्रेतुंशालां आगच्छन्तिगन्तव्यम् किलअम्ब ?</big>
 
<big>माता – पाठं '''पठितुम्'''। भवान् बुद्धिमान् '''भवितुम्''' इच्छति खलु ?</big>
<big>पिता – आम् | केचन क्रेतुं , पुनः केचन द्रष्टुम् |  </big>
 
<big>पुत्रः – बहिःआम् क्रिडासाधनानिअम्ब किमर्थं सन्ति ?</big>
 
<big>माता – देवालयम् अपि गच्छावः।</big>
<big>पिता – जनान् आक्रष्टुम् । अत्र द्रष्टुम् आगताः केचन पातुम् इच्छन्ति, केचन खादितुम् इच्छन्ति । अतः उपाहारशकटानि अपि तत्र सन्ति । </big>
 
<big>पुत्रः – भगवन्तं '''प्रार्थयितुम्''' ।</big>
<big>पुत्रः – केचन भिक्षुकाः अपि सन्ति, पश्यतु । धनं याचितुम् आगताः ते ।</big>
 
<big>माता– आम् ।</big>
<big>पिता – आम् । ये दातुम् इच्छन्तु ते यच्छन्ति । चोरयितुम् इच्छन्तः केचन चोराः अपि अत्र भवन्ति । अतः जनान् शान्तिव्यवस्थां च रक्षितुम् अत्र आरक्षकाः सन्ति ।</big>
 
<big>पुत्रः – तदनन्तरं '''पातुं''' '''खादितुं''' च किमपि क्रीणीवः अम्ब ?</big>
 
<big>माता– अस्तु वत्स ! तथा एव कुर्वः।</big>
 
<big>पुत्रः – अद्य सायङ्काले '''क्रीडितुम्''' आगच्छामि इति शिवः उक्तवान् अम्ब ।</big>
<big>'''अवधेयम् ---'''</big>
 
<big>माता – तावत्पर्यन्तं गृहं '''प्रत्यागन्तुं''' शक्नुवः । इदानीम् आगच्छतु ।</big>
<big>कर्तुम्, विक्रेतुम्, प्रदर्शयितुम्, क्रेतुम्, द्रष्टुम्, पातुम्, याचितुम्, दातुम्, एतेषु शब्देषु “तुमुन्” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “तुमुन्” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>
 
 
==== <big>'''अवधेयम् ---'''</big> ====
 
<big>'''कर्तुम्, गन्तुम्, क्रेतुम्, पठितुम्, भवितुम्, प्रार्थयितुम्, पातुम्, खादितुम्, क्रीडितुम्, प्रत्यागन्तुम्''' इति एतेषु शब्देषु “'''तुमुन्'''” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “'''तुमुन्'''” इति प्रत्ययस्य उपयोगः भवति | यथा –</big>
<big>रामः चषकं स्वीकरोति | दुग्धम् पिबति | रामः दुग्धं पातुं चषकं स्वीकरोति |</big>
 
 
<big>अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपं अन्यां क्रियाम् अपि करोति|</big>
<big>रामः चषकं स्वीकरोति | दुग्धं पिबति | रामः दुग्धं '''पातुं''' चषकं स्वीकरोति |</big>
 
<big>अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपम् अन्यां क्रियाम् अपि करोति |</big>
 
 
Line 43 ⟶ 50:
 
 
<big>“रामः पठितुं शालां गच्छति |” – एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।</big>
 
<big>“रामः पठितुं शालां गच्छति |” - एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।</big>
 
===<big>तुमुन्नन्तरूपाणि ---</big>===
 
=== <big>तुमुन्नन्तरूपाणि ---</big> ===
{| class="wikitable"
!
Line 53 ⟶ 60:
!<big>तुमुन्नन्तरुपम्</big>
|-
|१.
|<big>पतति</big>
|<big>पतितुम्</big>
|-
|२.
|<big>हसति</big>
|<big>हसितुम्</big>
|-
|३.
|<big>धावति</big>
|<big>धावितुम्</big>
|-
|४.
|<big>पठति</big>
|<big>पठितुम्</big>
|-
|५.
|<big>भवति</big>
|<big>भवितुम्</big>
|-
|६.
|<big>चलति</big>
|<big>चलितुम्</big>
|-
|७.
|<big>नयति</big>
|<big>नेतुम्</big>
Line 85 ⟶ 92:
|<big>लेखितुम्</big>
|-
|९.
|<big>मिलति</big>
|<big>मेलितुम्</big>
Line 105 ⟶ 112:
|<big>कर्तुम्</big>
|-
|१४.
|<big>गॄह्णातिगृह्णाति</big>
|<big>ग्रहीतुम्</big>
|-
|१५.
|<big>पृच्छति</big>
|<big>प्रष्टुम्</big>
|-
|१६.
|<big>पश्यति</big>
|<big>द्रष्टुम्</big>
|-
|१७.
|<big>पिबति</big>
|<big>पातुम्</big>
|-
|१८.
|<big>ददाति</big>
|<big>दातुम्</big>
|-
|१९.
|<big>उत्तिष्ठति</big>
|<big>उत्थातुम्</big>
|-
|२०.
|<big>उपविशति</big>
|<big>उपवेष्टुम्</big>
|}
 
=== <big>पठत अवगच्छत च -</big> ===
 
===<big>पठत अवगच्छत च -</big>===
==== ' इच्छते , शक्नोति च ' प्रयोगे तुमुन् ====
रामनाथः लेखनम् इच्छति। ———> रामनाथः लेखितुम् इच्छति।
 
====<big>' इच्छति , शक्नोति च ' प्रयोगे तुमुन्</big>====
माला पठनम् इच्छति। ———> माला पठितुम् इच्छति।
 
<big>रामनाथः लेखनम् इच्छति । ———> रामनाथः लेखितुम् इच्छति ।</big>
राघवः पानम् इच्छति। ———> राघवः पातुम् इच्छति।
 
<big>माला पठनम् इच्छति । ———> माला पठितुम् इच्छति ।</big>
गीता हसनम् इच्छति। ———> गीता हसितुम् इच्छति।
 
<big>राघवः पानम् इच्छति । ———> राघवः पातुम् इच्छति ।</big>
रिषभः क्रीडनम् इच्छति। ———> रिषभः क्रीडितुम् इच्छति।
 
<big>गीता हसनम् इच्छति । ———> गीता हसितुम् इच्छति ।</big>
 
<big>रिषभः क्रीडनम् इच्छति । ———> रिषभः क्रीडितुम् इच्छति ।</big>
लता (गानम्) गातुं शक्नोति।
 
<big><br />
राधा ( नर्तनम्) नर्तितुं शक्नोति।
लता (गानम्) गातुं शक्नोति ।</big>
 
<big>राधा ( नर्तनम्) नर्तितुं शक्नोति ।</big>
बालकः ( धावनम्) धावितुं शक्नोति।
 
<big>बालकः (धावनम्) धावितुं शक्नोति ।</big>
धनिकः ( दानम्) दातुं शक्नोति।
 
<big>धनिकः (दानम्) दातुं शक्नोति ।</big>
शिष्यः श्लोकान् (पठनम्) पठितुं शक्नोति।
 
<big>शिष्यः श्लोकान् (पठनम्) पठितुं शक्नोति ।</big>
 
=== <big>अभ्यासः<br /></big> ===
 
===<big>अभ्यासः</big>===
 
<big><br />'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयतु ।'''</big>
 
<big>'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।'''</big>
 
<big>१. राजेशः ______ इच्छति (कथनम्)  ।        </big>
Line 175 ⟶ 183:
<big>५. कर्मकारः कर्मं______ इच्छति (करणम्) ।   </big>
 
<big>६. अहं '''______''' विद्यालयं गच्छामि । (पठनार्थम्)</big>
 
<big>७. देवदत्तः ______ गच्छति । (शयनार्थम्)</big>
Line 185 ⟶ 193:
<big>९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)</big>
 
<big>१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षनार्थम्रक्षणार्थम्)</big>
 
<big><br /></big>
 
===='''<big>२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखतु ।</big>'''====
 
==== '''<big>२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।</big>''' ====
 
<big>१. गोविन्दः तत्र ______ शक्नोति । (स्था)</big>
Line 200 ⟶ 208:
 
<big>५. सर्पः बिलं ______ शक्नोति । (प्रविश्)</big>
 
<big><br /></big>
 
====<big>3) क्त्वान्ते तुमुन्नन्ते च परिवर्तनस्य अभ्यासः -</big> ====
 
<big>उदाहरणम् अनुसृत्य वाक्यानां परिवर्तनं करोतु ---</big>
 
{| class="wikitable"
!
!<big>वर्तमानकाले</big>
!<big>क्त्वान्ते</big>
!<big>तुमुन्नन्ते</big>
|-
|<big>उदा.</big>
|<big>पितामही स्नाति; पितामही देवम् अर्चति ।</big>
|<big>पितामही स्नानं '''कृत्वा''' देवम् अर्चति ।</big>
|<big>पितामही देवम् '''अर्चितुम्''' स्नानं करोति।</big>
|-
|<big>१.</big>
|<big>शिशुः दुग्धं पिबति। शिशुः क्रीडति।</big>
|
|
|-
|<big>२.</big>
|<big>माता पाकशालां गच्छति। माता ओदनं पचति।</big>
|
|
|-
|<big>३.</big>
|<big>नर्तकी नृत्यति। जनान् तोषयति।</big>
|
|
|-
|<big>४.</big>
|<big>रामः विद्यालयं गच्छति। अध्ययनं करोति।</big>
|
|
|-
|<big>५.</big>
|<big>त्वं मधुरं खादसि। हस्तं प्रक्षालयसि।</big>
|
|
|-
|<big>६.</big>
|<big>शिष्यः रामायणं पठति। अर्थं वदति।</big>
|
|
|-
|<big>७.</big>
|<big>माला आपणं गच्छति। शाकानि आनयति।</big>
|
|
|-
|<big>८.</big>
|<big>अहं कारयानं चालयामि। कार्यालयं गच्छामि।</big>
|
|
|-
|<big>९.</big>
|<big>वानरः वृक्षम् आरोहति। फलं खादति।</big>
|
|
|-
|<big>१०.</big>
|<big>भवान् क्रीडति। पदकं प्राप्नोति।</big>
|
|
|}
 
 
'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/9/91/PAGE_40_PDF.pdf तुमुन् प्रत्ययः pdf]</big>'''
 
 
'''PAGE 40'''
वर्तमानकालः -------> क्त्वान्त् ------> तुमुनान्त परिवर्तनम् अभ्यासः { to be added}
deletepagepermission, page_and_link_managers, teachers
1,046

edits